< 2 karinthinaḥ 12 >

1 ātmaślāghā mamānupayuktā kintvahaṁ prabho rdarśanādeśānām ākhyānaṁ kathayituṁ pravartte|
Похвалитися же не пользует ми: прииду бо в видения и откровения Господня.
2 itaścaturdaśavatsarebhyaḥ pūrvvaṁ mayā paricita eko janastṛtīyaṁ svargamanīyata, sa saśarīreṇa niḥśarīreṇa vā tat sthānamanīyata tadahaṁ na jānāmi kintvīśvaro jānāti|
Вем человека о Христе, прежде лет четыренадесяти: аще в теле, не вем, аще ли кроме тела, не вем, Бог весть: восхищена бывша таковаго до третияго небесе.
3 sa mānavaḥ svargaṁ nītaḥ san akathyāni marttyavāgatītāni ca vākyāni śrutavān|
И вем такова человека: аще в теле, или кроме тела, не вем: Бог весть:
4 kintu tadānīṁ sa saśarīro niḥśarīro vāsīt tanmayā na jñāyate tad īśvareṇaiva jñāyate|
яко восхищен бысть в рай, и слыша неизреченны глаголголы, ихже не леть есть человеку глаголати.
5 tamadhyahaṁ ślāghiṣye māmadhi nānyena kenacid viṣayeṇa ślāghiṣye kevalaṁ svadaurbbalyena ślāghiṣye|
О таковем похвалюся: о себе же не похвалюся, токмо о немощех моих.
6 yadyaham ātmaślāghāṁ karttum iccheyaṁ tathāpi nirbbodha iva na bhaviṣyāmi yataḥ satyameva kathayiṣyāmi, kintu lokā māṁ yādṛśaṁ paśyanti mama vākyaṁ śrutvā vā yādṛśaṁ māṁ manyate tasmāt śreṣṭhaṁ māṁ yanna gaṇayanti tadarthamahaṁ tato viraṁsyāmi|
Аще бо восхощу похвалитися, не буду безумен, истину бо реку: жажду же, да не како кто вознепщует о мне паче, еже видит мя, или слышит что от мене.
7 aparam utkṛṣṭadarśanaprāptito yadaham ātmābhimānī na bhavāmi tadarthaṁ śarīravedhakam ekaṁ śūlaṁ mahyam adāyi tat madīyātmābhimānanivāraṇārthaṁ mama tāḍayitā śayatāno dūtaḥ|
И за премногая откровения да не превозношуся, дадеся ми пакостник плоти, аггел сатанин, да ми пакости деет, да не превозношуся.
8 mattastasya prasthānaṁ yācitumahaṁ tristamadhi prabhumuddiśya prārthanāṁ kṛtavān|
О сем трикраты Господа молих, да отступит от мене,
9 tataḥ sa māmuktavān mamānugrahastava sarvvasādhakaḥ, yato daurbbalyāt mama śaktiḥ pūrṇatāṁ gacchatīti| ataḥ khrīṣṭasya śakti ryanmām āśrayati tadarthaṁ svadaurbbalyena mama ślāghanaṁ sukhadaṁ|
и рече ми: довлеет ти благодать Моя: сила бо Моя в немощи совершается. Сладце убо похвалюся паче в немощех моих, да вселится в мя сила Христова.
10 tasmāt khrīṣṭaheto rdaurbbalyanindādaridratāvipakṣatākaṣṭādiṣu santuṣyāmyahaṁ| yadāhaṁ durbbalo'smi tadaiva sabalo bhavāmi|
Темже благоволю в немощех, в досаждениих, в бедах, во изгнаниих, в теснотах по Христе: егда бо немощствую, тогда силен есмь.
11 etenātmaślāghanenāhaṁ nirbbodha ivābhavaṁ kintu yūyaṁ tasya kāraṇaṁ yato mama praśaṁsā yuṣmābhireva karttavyāsīt| yadyapyam agaṇyo bhaveyaṁ tathāpi mukhyatamebhyaḥ preritebhyaḥ kenāpi prakāreṇa nāhaṁ nyūno'smi|
Бых несмыслен хваляся: вы мя понудисте. Аз бо должен бех от вас хвалимь бывати: ничимже бо лишихся первейших Апостол, аще и ничтоже есмь:
12 sarvvathādbhutakriyāśaktilakṣaṇaiḥ preritasya cihnāni yuṣmākaṁ madhye sadhairyyaṁ mayā prakāśitāni|
знамения бо Апостолова содеяшася в вас во всяцем терпении, в знамениих и чудесех и силах.
13 mama pālanārthaṁ yūyaṁ mayā bhārākrāntā nābhavataitad ekaṁ nyūnatvaṁ vināparābhyaḥ samitibhyo yuṣmākaṁ kiṁ nyūnatvaṁ jātaṁ? anena mama doṣaṁ kṣamadhvaṁ|
Что бо есть, егоже лишистеся паче прочих церквей, разве точию яко аз сам не стужих вам? Дадите ми неправду сию.
14 paśyata tṛtīyavāraṁ yuṣmatsamīpaṁ gantumudyato'smi tatrāpyahaṁ yuṣmān bhārākrāntān na kariṣyāmi| yuṣmākaṁ sampattimahaṁ na mṛgaye kintu yuṣmāneva, yataḥ pitroḥ kṛte santānānāṁ dhanasañcayo'nupayuktaḥ kintu santānānāṁ kṛte pitro rdhanasañcaya upayuktaḥ|
Се третие готов есмь приити к вам, и не стужу вам: не ищу бо ваших, но вас. Не должна бо суть чада родителем снискати имения, но родителе чадом.
15 aparañca yuṣmāsu bahu prīyamāṇo'pyahaṁ yadi yuṣmatto'lpaṁ prama labhe tathāpi yuṣmākaṁ prāṇarakṣārthaṁ sānandaṁ bahu vyayaṁ sarvvavyayañca kariṣyāmi|
Аз же в сладость иждиву и иждивен буду по душах ваших, аще и излишше вас любя, менше любимь есмь.
16 yūyaṁ mayā kiñcidapi na bhārākrāntā iti satyaṁ, kintvahaṁ dhūrttaḥ san chalena yuṣmān vañcitavān etat kiṁ kenacid vaktavyaṁ?
Буди же, аз не отягчих вас, но коварен сый, лестию вас приях.
17 yuṣmatsamīpaṁ mayā ye lokāḥ prahitāsteṣāmekena kiṁ mama ko'pyarthalābho jātaḥ?
Еда коим от посланных к вам лихоимствовах вас?
18 ahaṁ tītaṁ vinīya tena sārddhaṁ bhrātaramekaṁ preṣitavān yuṣmattastītena kim artho labdhaḥ? ekasmin bhāva ekasya padacihneṣu cāvāṁ kiṁ na caritavantau?
Умолих Тита, и с ним послах брата: еда лихоимствова чим вас Тит? Не темже ли духом ходихома? Не темиже ли стопами?
19 yuṣmākaṁ samīpe vayaṁ puna rdoṣakṣālanakathāṁ kathayāma iti kiṁ budhyadhve? he priyatamāḥ, yuṣmākaṁ niṣṭhārthaṁ vayamīśvarasya samakṣaṁ khrīṣṭena sarvvāṇyetāni kathayāmaḥ|
Паки ли мните, яко ответ вам творим? Пред Богом, о Христе глаголем: вся же, возлюбленнии, о вашем созидании и утверждении.
20 ahaṁ yadāgamiṣyāmi, tadā yuṣmān yādṛśān draṣṭuṁ necchāmi tādṛśān drakṣyāmi, yūyamapi māṁ yādṛśaṁ draṣṭuṁ necchatha tādṛśaṁ drakṣyatha, yuṣmanmadhye vivāda īrṣyā krodho vipakṣatā parāpavādaḥ karṇejapanaṁ darpaḥ kalahaścaite bhaviṣyanti;
Боюся же, еда како пришед, не яцех же хощу, обрящу вас, и аз обрящуся вам, якова же не хощете: да не како будут рвения, зависти, ярости, рети, клеветы, шептания, кичения, нестроения:
21 tenāhaṁ yuṣmatsamīpaṁ punarāgatya madīyeśvareṇa namayiṣye, pūrvvaṁ kṛtapāpān lokān svīyāśucitāveśyāgamanalampaṭatācaraṇād anutāpam akṛtavanto dṛṣṭvā ca tānadhi mama śoko janiṣyata iti bibhemi|
да не паки пришедша мя смирит Бог мой у вас, и восплачуся многих прежде согрешших и не покаявшихся о нечистоте и блужении и студоложствии, яже содеяша.

< 2 karinthinaḥ 12 >