< 2 karinthinaḥ 12 >

1 ātmaślāghā mamānupayuktā kintvahaṁ prabho rdarśanādeśānām ākhyānaṁ kathayituṁ pravartte|
Em verdade que não convém glóriar-me; mas passarei às visões e revelações do Senhor.
2 itaścaturdaśavatsarebhyaḥ pūrvvaṁ mayā paricita eko janastṛtīyaṁ svargamanīyata, sa saśarīreṇa niḥśarīreṇa vā tat sthānamanīyata tadahaṁ na jānāmi kintvīśvaro jānāti|
Conheço um homem em Cristo que há quatorze anos (se no corpo não sei, se fora do corpo não sei: Deus o sabe) foi arrebatado até ao terceiro céu.
3 sa mānavaḥ svargaṁ nītaḥ san akathyāni marttyavāgatītāni ca vākyāni śrutavān|
E sei que o tal homem (se no corpo, se fora do corpo, não sei; Deus o sabe)
4 kintu tadānīṁ sa saśarīro niḥśarīro vāsīt tanmayā na jñāyate tad īśvareṇaiva jñāyate|
Foi arrebatado ao paraíso; e ouviu palavras inefáveis, de que ao homem não é lícito falar.
5 tamadhyahaṁ ślāghiṣye māmadhi nānyena kenacid viṣayeṇa ślāghiṣye kevalaṁ svadaurbbalyena ślāghiṣye|
De um tal me glóriarei eu, mas de mim mesmo não me glóriarei, senão nas minhas fraquezas.
6 yadyaham ātmaślāghāṁ karttum iccheyaṁ tathāpi nirbbodha iva na bhaviṣyāmi yataḥ satyameva kathayiṣyāmi, kintu lokā māṁ yādṛśaṁ paśyanti mama vākyaṁ śrutvā vā yādṛśaṁ māṁ manyate tasmāt śreṣṭhaṁ māṁ yanna gaṇayanti tadarthamahaṁ tato viraṁsyāmi|
Porque, se quizer glóriar-me, não serei néscio, porque direi a verdade; porém deixo isto, para que ninguém cuide de mim mais do que em mim vê ou de mim ouve.
7 aparam utkṛṣṭadarśanaprāptito yadaham ātmābhimānī na bhavāmi tadarthaṁ śarīravedhakam ekaṁ śūlaṁ mahyam adāyi tat madīyātmābhimānanivāraṇārthaṁ mama tāḍayitā śayatāno dūtaḥ|
E para que me não exaltasse pelas excelências das revelações, foi-me dado um espinho na carne, a saber, um mensageiro de Satanás para me esbofetear, para que me não exalte.
8 mattastasya prasthānaṁ yācitumahaṁ tristamadhi prabhumuddiśya prārthanāṁ kṛtavān|
Á cerca do qual três vezes orei ao Senhor para que se desviasse de mim.
9 tataḥ sa māmuktavān mamānugrahastava sarvvasādhakaḥ, yato daurbbalyāt mama śaktiḥ pūrṇatāṁ gacchatīti| ataḥ khrīṣṭasya śakti ryanmām āśrayati tadarthaṁ svadaurbbalyena mama ślāghanaṁ sukhadaṁ|
E disse-me: A minha graça te basta, porque o meu poder se aperfeiçoa na fraqueza. De boa vontade pois me glóriarei nas minhas fraquezas, para que em mim habite o poder de Cristo.
10 tasmāt khrīṣṭaheto rdaurbbalyanindādaridratāvipakṣatākaṣṭādiṣu santuṣyāmyahaṁ| yadāhaṁ durbbalo'smi tadaiva sabalo bhavāmi|
Pelo que sinto prazer nas fraquezas, nas injúrias, nas necessidades, nas perseguições, nas angústias por amor de Cristo. Porque quando estou fraco então sou forte.
11 etenātmaślāghanenāhaṁ nirbbodha ivābhavaṁ kintu yūyaṁ tasya kāraṇaṁ yato mama praśaṁsā yuṣmābhireva karttavyāsīt| yadyapyam agaṇyo bhaveyaṁ tathāpi mukhyatamebhyaḥ preritebhyaḥ kenāpi prakāreṇa nāhaṁ nyūno'smi|
Fui néscio em glóriar-me; vós me constrangestes, porque eu devia ser louvado por vós, visto que em nada fui inferior aos mais excelentes apóstolos; ainda que nada sou.
12 sarvvathādbhutakriyāśaktilakṣaṇaiḥ preritasya cihnāni yuṣmākaṁ madhye sadhairyyaṁ mayā prakāśitāni|
Os sinais do meu apostolado foram efetuados entre vós com toda a paciência, por sinais, prodígios e maravilhas.
13 mama pālanārthaṁ yūyaṁ mayā bhārākrāntā nābhavataitad ekaṁ nyūnatvaṁ vināparābhyaḥ samitibhyo yuṣmākaṁ kiṁ nyūnatvaṁ jātaṁ? anena mama doṣaṁ kṣamadhvaṁ|
Porque, em que tendes vós sido inferiores às outras igrejas, a não ser que eu mesmo vos não fui pesado? perdoai-me este agravo.
14 paśyata tṛtīyavāraṁ yuṣmatsamīpaṁ gantumudyato'smi tatrāpyahaṁ yuṣmān bhārākrāntān na kariṣyāmi| yuṣmākaṁ sampattimahaṁ na mṛgaye kintu yuṣmāneva, yataḥ pitroḥ kṛte santānānāṁ dhanasañcayo'nupayuktaḥ kintu santānānāṁ kṛte pitro rdhanasañcaya upayuktaḥ|
Eis aqui estou pronto para terceira vez ir ter convosco, e não vos serei pesado, pois que não busco o que é vosso, mas sim a vós; porque não devem os filhos entesourar para seus pais, mas os pais para os filhos.
15 aparañca yuṣmāsu bahu prīyamāṇo'pyahaṁ yadi yuṣmatto'lpaṁ prama labhe tathāpi yuṣmākaṁ prāṇarakṣārthaṁ sānandaṁ bahu vyayaṁ sarvvavyayañca kariṣyāmi|
E eu de muito boamente gastarei, e me deixarei gastar pelas vossas almas, ainda que, amando-vos cada vez mais, seja menos amado.
16 yūyaṁ mayā kiñcidapi na bhārākrāntā iti satyaṁ, kintvahaṁ dhūrttaḥ san chalena yuṣmān vañcitavān etat kiṁ kenacid vaktavyaṁ?
Porém seja assim; eu não vos fui pesado, mas, sendo astuto, vos tomei com dolo.
17 yuṣmatsamīpaṁ mayā ye lokāḥ prahitāsteṣāmekena kiṁ mama ko'pyarthalābho jātaḥ?
Porventura aproveitei-me de vós por algum daqueles que vos enviei?
18 ahaṁ tītaṁ vinīya tena sārddhaṁ bhrātaramekaṁ preṣitavān yuṣmattastītena kim artho labdhaḥ? ekasmin bhāva ekasya padacihneṣu cāvāṁ kiṁ na caritavantau?
Roguei a Tito, e enviei com ele um irmão. Porventura Tito se aproveitou de vós? Não andamos porventura no mesmo espírito, sobre as mesmas pisadas?
19 yuṣmākaṁ samīpe vayaṁ puna rdoṣakṣālanakathāṁ kathayāma iti kiṁ budhyadhve? he priyatamāḥ, yuṣmākaṁ niṣṭhārthaṁ vayamīśvarasya samakṣaṁ khrīṣṭena sarvvāṇyetāni kathayāmaḥ|
Cuidais que ainda nos desculpamos convosco? falamos em Cristo perante Deus, e tudo isto, ó amados, para vossa edificação.
20 ahaṁ yadāgamiṣyāmi, tadā yuṣmān yādṛśān draṣṭuṁ necchāmi tādṛśān drakṣyāmi, yūyamapi māṁ yādṛśaṁ draṣṭuṁ necchatha tādṛśaṁ drakṣyatha, yuṣmanmadhye vivāda īrṣyā krodho vipakṣatā parāpavādaḥ karṇejapanaṁ darpaḥ kalahaścaite bhaviṣyanti;
Porque temo que, quando chegar, vos não ache tais quais eu quizera, e eu seja achado de vós tal qual vós não quizereis: que de alguma maneira não haja pendências, invejas, iras, porfias, detrações, mexericos, orgulhos, tumultos,
21 tenāhaṁ yuṣmatsamīpaṁ punarāgatya madīyeśvareṇa namayiṣye, pūrvvaṁ kṛtapāpān lokān svīyāśucitāveśyāgamanalampaṭatācaraṇād anutāpam akṛtavanto dṛṣṭvā ca tānadhi mama śoko janiṣyata iti bibhemi|
Para que, quando for outra vez, o meu Deus me não humilhe para convosco, e eu não chore por muitos daqueles que de antes pecaram, e não se arrependeram da imundícia, e fornicação, e desonestidade que cometeram.

< 2 karinthinaḥ 12 >