< 2 karinthinaḥ 10 >

1 yuṣmatpratyakṣe namraḥ kintu parokṣe pragalbhaḥ paulo'haṁ khrīṣṭasya kṣāntyā vinītyā ca yuṣmān prārthaye|
But I myself, Paul, entreat you by the meekness and gentleness of the Christ, who, as to appearance, [when present] [am] mean among you, but absent am bold towards you;
2 mama prārthanīyamidaṁ vayaṁ yaiḥ śārīrikācāriṇo manyāmahe tān prati yāṁ pragalbhatāṁ prakāśayituṁ niścinomi sā pragalbhatā samāgatena mayācaritavyā na bhavatu|
but I beseech that present I may not be bold with the confidence with which I think to be daring towards some who think of us as walking according to flesh.
3 yataḥ śarīre caranto'pi vayaṁ śārīrikaṁ yuddhaṁ na kurmmaḥ|
For walking in flesh, we do not war according to flesh.
4 asmākaṁ yuddhāstrāṇi ca na śārīrikāni kintvīśvareṇa durgabhañjanāya prabalāni bhavanti,
For the arms of our warfare [are] not fleshly, but powerful according to God to [the] overthrow of strongholds;
5 taiśca vayaṁ vitarkān īśvarīyatattvajñānasya pratibandhikāṁ sarvvāṁ cittasamunnatiñca nipātayāmaḥ sarvvasaṅkalpañca bandinaṁ kṛtvā khrīṣṭasyājñāgrāhiṇaṁ kurmmaḥ,
overthrowing reasonings and every high thing that lifts itself up against the knowledge of God, and leading captive every thought into the obedience of the Christ;
6 yuṣmākam ājñāgrāhitve siddhe sati sarvvasyājñālaṅghanasya pratīkāraṁ karttum udyatā āsmahe ca|
and having in readiness to avenge all disobedience when your obedience shall have been fulfilled.
7 yad dṛṣṭigocaraṁ tad yuṣmābhi rdṛśyatāṁ| ahaṁ khrīṣṭasya loka iti svamanasi yena vijñāyate sa yathā khrīṣṭasya bhavati vayam api tathā khrīṣṭasya bhavāma iti punarvivicya tena budhyatāṁ|
Do ye look at what concerns appearance? If any one has confidence in himself that he is of Christ, let him think this again in himself, that even as he [is] of Christ, so also [are] we.
8 yuṣmākaṁ nipātāya tannahi kintu niṣṭhāyai prabhunā dattaṁ yadasmākaṁ sāmarthyaṁ tena yadyapi kiñcid adhikaṁ ślāghe tathāpi tasmānna trapiṣye|
For and if I should boast even somewhat more abundantly of our authority, which the Lord has given [to us] for building up and not for your overthrowing, I shall not be put to shame;
9 ahaṁ patrai ryuṣmān trāsayāmi yuṣmābhiretanna manyatāṁ|
that I may not seem as if I was frightening you by letters:
10 tasya patrāṇi gurutarāṇi prabalāni ca bhavanti kintu tasya śārīrasākṣātkāro durbbala ālāpaśca tucchanīya iti kaiścid ucyate|
because his letters, he says, [are] weighty and strong, but his presence in the body weak, and his speech naught.
11 kintu parokṣe patrai rbhāṣamāṇā vayaṁ yādṛśāḥ prakāśāmahe pratyakṣe karmma kurvvanto'pi tādṛśā eva prakāśiṣyāmahe tat tādṛśena vācālena jñāyatāṁ|
Let such a one think this, that such as we are in word by letters [when] absent, such also present in deed.
12 svapraśaṁsakānāṁ keṣāñcinmadhye svān gaṇayituṁ taiḥ svān upamātuṁ vā vayaṁ pragalbhā na bhavāmaḥ, yataste svaparimāṇena svān parimimate svaiśca svān upamibhate tasmāt nirbbodhā bhavanti ca|
For we dare not class ourselves or compare ourselves with some who commend themselves; but these, measuring themselves by themselves, and comparing themselves with themselves, are not intelligent.
13 vayam aparimitena na ślāghiṣyāmahe kintvīśvareṇa svarajjvā yuṣmaddeśagāmi yat parimāṇam asmadarthaṁ nirūpitaṁ tenaiva ślāghiṣyāmahe|
Now we will not boast out of measure, but according to the measure of the rule which the God of measure has apportioned to us, to reach to you also.
14 yuṣmākaṁ deśo'smābhiragantavyastasmād vayaṁ svasīmām ullaṅghāmahe tannahi yataḥ khrīṣṭasya susaṁvādenāpareṣāṁ prāg vayameva yuṣmān prāptavantaḥ|
For we do not, as not reaching to you, overstretch ourselves, (for we have come to you also in the glad tidings of the Christ; )
15 vayaṁ svasīmām ullaṅghya parakṣetreṇa ślāghāmahe tannahi, kiñca yuṣmākaṁ viśvāse vṛddhiṁ gate yuṣmaddeśe'smākaṁ sīmā yuṣmābhirdīrghaṁ vistārayiṣyate,
not boasting out of measure in other people's labours, but having hope, your faith increasing, to be enlarged amongst you, according to our rule, yet more abundantly
16 tena vayaṁ yuṣmākaṁ paścimadikstheṣu sthāneṣu susaṁvādaṁ ghoṣayiṣyāmaḥ, itthaṁ parasīmāyāṁ pareṇa yat pariṣkṛtaṁ tena na ślāghiṣyāmahe|
to announce the glad tidings to that [which is] beyond you, not to be boasting in another's rule of things made ready to hand.
17 yaḥ kaścit ślāghamānaḥ syāt ślāghatāṁ prabhunā sa hi|
But he that boasts, let him boast in the Lord.
18 svena yaḥ praśaṁsyate sa parīkṣito nahi kintu prabhunā yaḥ praśaṁsyate sa eva parīkṣitaḥ|
For not he that commends himself is approved, but whom the Lord commends.

< 2 karinthinaḥ 10 >