< 1 tīmathiyaḥ 5 >

1 tvaṁ prācīnaṁ na bhartsaya kintu taṁ pitaramiva yūnaśca bhrātṛniva
Kana ukwilike nalume mpindo. Bali umyei mwoyo kati tati bako. Ubayei mwoyo achembe kati alongo bako.
2 vṛddhāḥ striyaśca mātṛniva yuvatīśca pūrṇaśucitvena bhaginīriva vinayasva|
Ubayei mwoyo alwawa agai kati mao bako, na alwawa ainja kinadada bako kwa usafi woti.
3 aparaṁ satyavidhavāḥ sammanyasva|
Kuwaesimu baba wilikwe na kiasengo bake balu babale ajane kweli kweli.
4 kasyāścid vidhavāyā yadi putrāḥ pautrā vā vidyante tarhi te prathamataḥ svīyaparijanān sevituṁ pitroḥ pratyupakarttuñca śikṣantāṁ yatastadeveśvarasya sākṣād uttamaṁ grāhyañca karmma|
Lakini mjane Mana Abe na bana au asukulu, baneke wite baiyigane kuilaya heshimu kwa bandu panyumba bene. Banneke alipe apindo bake mema, Mana yii inagike mbeye ya Nnongo.
5 aparaṁ yā nārī satyavidhavā nāthahīnā cāsti sā īśvarasyāśraye tiṣṭhantī divāniśaṁ nivedanaprārthanābhyāṁ kālaṁ yāpayati|
Lakini ywawilike wa kweli ywalekilwe kisake, na ywembe amuumbilya Nnongo. Masuba goti adumu katika luba kiloo na mutwekati.
6 kintu yā vidhavā sukhabhogāsaktā sā jīvatyapi mṛtā bhavati|
Hata nyo, nwawa ywa tama kwa anasa aluwa waa, ingawa balo nkoti.
7 ataeva tā yad aninditā bhaveyūstadartham etāni tvayā nidiśyantāṁ|
Ugatangaze makoe linga kana babe na lawama.
8 yadi kaścit svajātīyān lokān viśeṣataḥ svīyaparijanān na pālayati tarhi sa viśvāsād bhraṣṭo 'pyadhamaśca bhavati|
Ila mundu akotwike kina alongo'be munomuno bababile munyumba yake akani imani na mbaya kuliko mundu ywa kotwike aaminiya.
9 vidhavāvarge yasyā gaṇanā bhavati tayā ṣaṣṭivatsarebhyo nyūnavayaskayā na bhavitavyaṁ; aparaṁ pūrvvam ekasvāmikā bhūtvā
Bai mwananwawa jwabile paiya myaka sitini, kene mwa mwandike muoroza na nwawa wana lome yumo.
10 sā yat śiśupoṣaṇenātithisevanena pavitralokānāṁ caraṇaprakṣālanena kliṣṭānām upakāreṇa sarvvavidhasatkarmmācaraṇena ca satkarmmakaraṇāt sukhyātiprāptā bhavet tadapyāvaśyakaṁ|
Lazima atanganikwe matendo gake mema, mana iteikajali bana, au angolwa maugulo baba haminile, au ayaugatia bababile mumateso, au atikijingia mulyengo linanoga.
11 kintu yuvatī rvidhavā na gṛhāṇa yataḥ khrīṣṭasya vaiparītyena tāsāṁ darpe jāte tā vivāham icchanti|
Lakini kwabaloo ajane ainja, kene waandike muoloza ya wajane. Mana bajingile mumatamanywe gapayiga dhiri ya Kirisitu, barakunda kobekwa.
12 tasmācca pūrvvadharmmaṁ parityajya daṇḍanīyā bhavanti|
Kwa ndela yii bayingwa muatia batekwani kwipiya kwabe kwa kwanza.
13 anantaraṁ tā gṛhād gṛhaṁ paryyaṭantya ālasyaṁ śikṣante kevalamālasyaṁ nahi kintvanarthakālāpaṁ parādhikāracarccāñcāpi śikṣamāṇā anucitāni vākyāni bhāṣante|
Nakae jingya mumazoea ga ukata. Bembe tindia nyumba kwa nyumba kaisio. Akalilii ila Kae bapala baa abai na bene jingilwa na ikowe ya bingi. Bembe longela ikowe yaipalikwa lii longela bembe.
14 ato mameccheyaṁ yuvatyo vidhavā vivāhaṁ kurvvatām apatyavatyo bhavantu gṛhakarmma kurvvatāñcetthaṁ vipakṣāya kimapi nindādvāraṁ na dadatu|
Kwa-nyo nenga napala alwawa ainja bakunde, bapape baba bayimi nyumba yabe, linga kana kupeya adui nafasi ya kutushitakya kwa panga ulau.
15 yata itaḥ pūrvvam api kāścit śayatānasya paścādgāminyo jātāḥ|
Mana bingi bang'alambuki shetani.
16 aparaṁ viśvāsinyā viśvāsino vā kasyāpi parivārāṇāṁ madhye yadi vidhavā vidyante tarhi sa tāḥ pratipālayatu tasmāt samitau bhāre 'nāropite satyavidhavānāṁ pratipālanaṁ karttuṁ tayā śakyate|
Na nwawa ywoywote jwa aminile abe ajane, bai abayangate, linga kanisa lya kana topelwa, linga lyayangatie ajane kwelikweli.
17 ye prāñcaḥ samitiṁ samyag adhitiṣṭhanti viśeṣata īśvaravākyenopadeśena ca ye yatnaṁ vidadhate te dviguṇasyādarasya yogyā mānyantāṁ|
Na apindo baba ongosa kinanoga babalangilwe kuwa benda staili eshima maradufu, hasa balo babaishungulisha fundisha likowe lya Nnongo.
18 yasmāt śāstre likhitamidamāste, tvaṁ śasyamarddakavṛṣasyāsyaṁ mā badhāneti, aparamapi kāryyakṛd vetanasya yogyo bhavatīti|
Maandiko genda longela “kana umwibe ng'ombe nkano pakulya chakulya” na “Na mpanga kazi andastaili msahala wake”.
19 dvau trīn vā sākṣiṇo vinā kasyācit prācīnasya viruddham abhiyogastvayā na gṛhyatāṁ|
Kana wapoki mastaka gampindo pasipo masaidi abele au atatu.
20 aparaṁ ye pāpamācaranti tān sarvveṣāṁ samakṣaṁ bhartsayasva tenāpareṣāmapi bhīti rjaniṣyate|
Wakwilike alau nnongi ya bandu bate linga benge babaigalile bayogope.
21 aham īśvarasya prabho ryīśukhrīṣṭasya manonītadivyadūtānāñca gocare tvām idam ājñāpayāmi tvaṁ kasyāpyanurodhena kimapi na kurvvana vināpakṣapātam etāna vidhīn pālaya|
Nenda kulangya kwadhati nongiya Nnongo na Yesu Kirisitu na malaika ba-achawile naugatunze maagizo gaa bila bagua na kene wapange likewe lyolyote kwapendelea.
22 kasyāpi mūrddhi hastāparṇaṁ tvarayā mākārṣīḥ| parapāpānāñcāṁśī mā bhava| svaṁ śuciṁ rakṣa|
Kene wameki mundu ywoywote maboko upesi kene ushiriki dhambi ya mundu jwenge, ipalikwa kulendela twabene tube Safi.
23 aparaṁ tavodarapīḍāyāḥ punaḥ puna durbbalatāyāśca nimittaṁ kevalaṁ toyaṁ na pivan kiñcin madyaṁ piva|
Ipalikwalii nywa mache bai. badala yake, unywe na wembe pachene kwaajili ya ndumbo na matamwe gako ya mara kwa mara.
24 keṣāñcit mānavānāṁ pāpāni vicārāt pūrvvaṁ keṣāñcit paścāt prakāśante|
Dhambi ya bandu benge itangani kwa wazi, nayenda kwalongolya kuhukumu. Lakini dhambi yengei ikengama badae.
25 tathaiva satkarmmāṇyapi prakāśante tadanyathā sati pracchannāni sthātuṁ na śaknuvanti|
Na nyonyo bazi ya lyenga lya bhandu itanganikwa wazi, lakini hata yingi iyanikawa-lii.

< 1 tīmathiyaḥ 5 >