< 1 tīmathiyaḥ 2 >

1 mama prathama ādeśo'yaṁ, prārthanāvinayanivedanadhanyavādāḥ karttavyāḥ,
Kutumbula hoti mumjovela Chapanga chemwigana, mumyupa Chapanga, muvayupila vandu vangi na mumsengusa Chapanga ndava ya vandu voha.
2 sarvveṣāṁ mānavānāṁ kṛte viśeṣato vayaṁ yat śāntatvena nirvvirodhatvena ceścarabhaktiṁ vinītatvañcācarantaḥ kālaṁ yāpayāmastadarthaṁ nṛpatīnām uccapadasthānāñca kṛte te karttavyāḥ|
Muyupa ndava ya vankosi na vandu voha vevana uhotola, muni mtama matamilu changali kulyunga na uteke pamonga na luhala lwa Chapanga na matendu gabwina.
3 yato'smākaṁ tārakasyeśvarasya sākṣāt tadevottamaṁ grāhyañca bhavati,
Lijambu lenili labwina na lakumganisa Chapanga msangula witu,
4 sa sarvveṣāṁ mānavānāṁ paritrāṇaṁ satyajñānaprāptiñcecchati|
mweigana vandu voha vasanguliwayi na vaumanya uchakaka.
5 yata eko'dvitīya īśvaro vidyate kiñceśvare mānaveṣu caiko 'dvitīyo madhyasthaḥ
Muni avili Chapanga mmonga, na mewa avili mmonga mweakuvatepulanisa vandu na Chapanga, mundu mwenuyo ndi Kilisitu Yesu,
6 sa narāvatāraḥ khrīṣṭo yīśu rvidyate yaḥ sarvveṣāṁ mukte rmūlyam ātmadānaṁ kṛtavān| etena yena pramāṇenopayukte samaye prakāśitavyaṁ,
mweajiwusili mwene kuvasangula vandu voha. Wenuwu wavi ulangisu, lukumbi lwabwina pawahikili, kuvya Chapanga igana kuvasangula vandu voha.
7 tadghoṣayitā dūto viśvāse satyadharmme ca bhinnajātīyānām upadeśakaścāhaṁ nyayūjye, etadahaṁ khrīṣṭasya nāmnā yathātathyaṁ vadāmi nānṛtaṁ kathayāmi|
Ndava yeniyo nene natumwili kuvya namtumu na muwula wa vandu vangali Vayawudi, niukokosa ujumbi wa sadika na uchakaka. Nijova chakaka, lepi udese!
8 ato mamābhimatamidaṁ puruṣaiḥ krodhasandehau vinā pavitrakarān uttolya sarvvasmin sthāne prārthanā kriyatāṁ|
Ndi popoha pemwikonganeka kuyupa Chapanga nigana vagosi vayupayi, vagosi vevajiwusili kujivika chakaka kwa Chapanga na vevihotola kukwesa mawoko gavi changali ligoga amala ndindani.
9 tadvat nāryyo'pi salajjāḥ saṁyatamanasaśca satyo yogyamācchādanaṁ paridadhatu kiñca keśasaṁskāraiḥ kaṇakamuktābhi rmahārghyaparicchadaiścātmabhūṣaṇaṁ na kurvvatyaḥ
Mewawa, nikuvagana vadala vangolongondi na kuwala nyula za utopesa lepi ndava ya kujinyambisa lepi kwa mitindu ya kukangasa kutiva mayunju, amala kujinyambisa kwa vindu vyabwina, lulu amala nyula za mashonga gamahele,
10 svīkṛteśvarabhaktīnāṁ yoṣitāṁ yogyaiḥ satyarmmabhiḥ svabhūṣaṇaṁ kurvvatāṁ|
nambu kujinyambisa kwavi kuganikiwa kuvya mumatendu gabwina ngati chayikuvagana vadala vevakumyidakila Chapanga.
11 nārī sampūrṇavinītatvena nirvirodhaṁ śikṣatāṁ|
Vadala viganikiwa kutama nuu na utopesa lukumbi pevakujiwula lilovi la Chapanga.
12 nāryyāḥ śikṣādānaṁ puruṣāyājñādānaṁ vāhaṁ nānujānāmi tayā nirvvirodhatvam ācaritavyaṁ|
Nene nigana lepi mdala amuwula amala amlongosa mgosi, iganikiwa kutama nuu.
13 yataḥ prathamam ādamastataḥ paraṁ havāyāḥ sṛṣṭi rbabhūva|
Muni Adamu awumbiwi hoti, kangi ndi Eva.
14 kiñcādam bhrāntiyukto nābhavat yoṣideva bhrāntiyuktā bhūtvātyācāriṇī babhūva|
Ndi lepi Adamu mweakongiwi, nambu mdala mweakongiwi na kudenya mhilu wa Chapanga.
15 tathāpi nārīgaṇo yadi viśvāse premni pavitratāyāṁ saṁyatamanasi ca tiṣṭhati tarhyapatyaprasavavartmanā paritrāṇaṁ prāpsyati|
Nambu vadala yati viveleka bwina ngati vasindimili musadika na uganu na ungolongondi.

< 1 tīmathiyaḥ 2 >