< 1 thiṣalanīkinaḥ 1 >
1 paulaḥ silvānastīmathiyaśca piturīśvarasya prabho ryīśukhrīṣṭasya cāśrayaṁ prāptā thiṣalanīkīyasamitiṁ prati patraṁ likhanti| asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmān pratyanugrahaṁ śāntiñca kriyāstāṁ|
Nene Pauli na Siliwano na Timoti, tikuvayandikila msambi wa vandu vevakumsadika Kilisitu va ku Tesalonike. Ndi vandu voha vevakumuyupa Chapanga Dadi, na va BAMBU Yesu Kilisitu. Tikuvaganila ubwina wa Chapanga na uteke.
2 vayaṁ sarvveṣāṁ yuṣmākaṁ kṛte īśvaraṁ dhanyaṁ vadāmaḥ prārthanāsamaye yuṣmākaṁ nāmoccārayāmaḥ,
Tikumsengusa Chapanga magono goha ndava yinu mwavoha na kuvakumbuka magono goha mukuyupa kwitu Chapanga.
3 asmākaṁ tātasyeśvarasya sākṣāt prabhau yīśukhrīṣṭe yuṣmākaṁ viśvāsena yat kāryyaṁ premnā yaḥ pariśramaḥ pratyāśayā ca yā titikṣā jāyate
Muni, palongolo ya Chapanga Dadi witu, tikumbuka ndi chemwilasa sadika yinu kwa matendu, na uganu winu cheukuvakita muhenga lihengu neju, na chila sadika yitu kwa BAMBU Yesu Kilisitu yanganyugusika.
4 tat sarvvaṁ nirantaraṁ smarāmaśca| he piyabhrātaraḥ, yūyam īśvareṇābhirucitā lokā iti vayaṁ jānīmaḥ|
Valongo timanyili kuvya Chapanga avaganili na avahagwili muvya vandu vaki,
5 yato'smākaṁ susaṁvādaḥ kevalaśabdena yuṣmān na praviśya śaktyā pavitreṇātmanā mahotsāhena ca yuṣmān prāviśat| vayantu yuṣmākaṁ kṛte yuṣmanmadhye kīdṛśā abhavāma tad yuṣmābhi rjñāyate|
muni lukumbi lwetavakokosili Lilovi la Bwina gavili lepi malovi gene, ndi kwa makakala na kwa Mpungu Msopi, na chakaka kuvya ujumbi wenuwo wavili wachakaka. Mmanyili chatatamili pamonga na nyenye, tatamili kwa kuvatangatila nyenye.
6 yūyamapi bahukleśabhogena pavitreṇātmanā dattenānandena ca vākyaṁ gṛhītvāsmākaṁ prabhoścānugāmino'bhavata|
Nyenye mwalandili luhumu lwitu, mwamyigili BAMBU. Pamonga na mwaviniswi neju, mwapokili ujumbi wenuwo kwa luheku wewihuma kwa Mpungu Msopi.
7 tena mākidaniyākhāyādeśayo ryāvanto viśvāsino lokāḥ santi yūyaṁ teṣāṁ sarvveṣāṁ nidarśanasvarūpā jātāḥ|
Hinu nyenye ndi luhumu lwabwina neju kwa vandu voha vevakumsadika va Makedonia na Akaya.
8 yato yuṣmattaḥ pratināditayā prabho rvāṇyā mākidaniyākhāyādeśau vyāptau kevalametannahi kintvīśvare yuṣmākaṁ yo viśvāsastasya vārttā sarvvatrāśrāvi, tasmāt tatra vākyakathanam asmākaṁ niṣprayojanaṁ|
Muni, ndava ya ukangamala winu ujumbi wa BAMBU uyuwaniki lepi ku Makedonia na ku Akaya kwene, ndi sadika ya Chapanga yidandasiki kwoha. Kangi niganili lepi kujova neju,
9 yato yuṣmanmadhye vayaṁ kīdṛśaṁ praveśaṁ prāptā yūyañca kathaṁ pratimā vihāyeśvaraṁ pratyāvarttadhvam amaraṁ satyamīśvaraṁ sevituṁ
Vandu venavo vevitama patali na nyenye vilongela kuvala lugendu lwitu kwinu na chemwatipokili, ndi chemwalekili chimong'omong'o, na kumhengela Chapanga mweavimumi na wa chakaka,
10 mṛtagaṇamadhyācca tenotthāpitasya putrasyārthata āgāmikrodhād asmākaṁ nistārayitu ryīśoḥ svargād āgamanaṁ pratīkṣitum ārabhadhvam etat sarvvaṁ te lokāḥ svayam asmān jñāpayanti|
Hinu mkumlindila Mwana waki ahelela kuhuma kunani kwa Chapanga, ndi Yesu, na mwene ndi Chapanga amyukisi kuhuma mu lifwa na mweakutisangula kuhuma muligoga la Chapanga lelibwela.