< 1 thiṣalanīkinaḥ 5 >
1 he bhrātaraḥ, kālān samayāṁścādhi yuṣmān prati mama likhanaṁ niṣprayojanaṁ,
Saudara-saudara, mengenai waktu dan tanggal-tenggal kenabian kapan hal itu akan terjad, kami tidak perlu menjelaskannya lagi kepada kalian dalam surat ini.
2 yato rātrau yādṛk taskarastādṛk prabho rdinam upasthāsyatīti yūyaṁ svayameva samyag jānītha|
Karena kalian sendiri sudah tahu betul bahwa hari Tuhan akan datang secara tiba-tiba, seperti pencuri yang datang pada malam hari.
3 śānti rnirvvinghatvañca vidyata iti yadā mānavā vadiṣyanti tadā prasavavedanā yadvad garbbhinīm upatiṣṭhati tadvad akasmād vināśastān upasthāsyati tairuddhāro na lapsyate|
Ketika orang berbicara tentang perdamaian dan keamanan tiba-tiba mereka akan benar-benar hancur, dan tidak ada seorang pun yang dapat melarikan diri. Ini akan menjadi seperti ibu hamil yang tiba-tiba merasa sakit melahirkan.
4 kintu he bhrātaraḥ, yūyam andhakāreṇāvṛtā na bhavatha tasmāt taddinaṁ taskara iva yuṣmān na prāpsyati|
Tetapi saudara-saudari, kalian tidak hidup dalam kegelapan. Sehingga kalian tidak akan terkejut ketika Hari Penghakiman tiba seperti pencuri.
5 sarvve yūyaṁ dīpteḥ santānā divāyāśca santānā bhavatha vayaṁ niśāvaṁśāstimiravaṁśā vā na bhavāmaḥ|
Karena kalian semua adalah anak-anak terang dan anak-anak siang. Kita bukan milik malam atau kegelapan.
6 ato 'pare yathā nidrāgatāḥ santi tadvad asmābhi rna bhavitavyaṁ kintu jāgaritavyaṁ sacetanaiśca bhavitavyaṁ|
Jadi, kita seharusnya tidak tidur seperti orang lain — kita harus tetap terjaga dan tetap menguasai diri.
7 ye nidrānti te niśāyāmeva nidrānti te ca mattā bhavanti te rajanyāmeva mattā bhavanti|
Karena pada malam hari orang-orang tidur; dan pada malam hari mereka mabuk.
8 kintu vayaṁ divasasya vaṁśā bhavāmaḥ; ato 'smābhi rvakṣasi pratyayapremarūpaṁ kavacaṁ śirasi ca paritrāṇāśārūpaṁ śirastraṁ paridhāya sacetanai rbhavitavyaṁ|
Tetapi kita adalah anak-anak terang, jadi kita harus menguasai diri kita sendiri. Kami mengikat pelindung dada kepercayaan dan cinta, dan biarlah pengharapan akan keselamatan menjadi seperti helm.
9 yata īśvaro'smān krodhe na niyujyāsmākaṁ prabhunā yīśukhrīṣṭena paritrāṇasyādhikāre niyuktavān,
Karena Allah tidak menempatkan kita dalam posisi untuk dihukum, tetapi telah menyediakan kita untuk keselamatan melalui Tuhan kita Yesus Kristus.
10 jāgrato nidrāgatā vā vayaṁ yat tena prabhunā saha jīvāmastadarthaṁ so'smākaṁ kṛte prāṇān tyaktavān|
Yesus sudah mati untuk kita. Tetapi, biarpun kita hidup atau mati kita akan hidup bersama dengan Dia.
11 ataeva yūyaṁ yadvat kurutha tadvat parasparaṁ sāntvayata susthirīkurudhvañca|
Jadi, hendaklah kalian saling memberi dorongan dan saling menguatkan satu sama lain dengan ajaran ini, sama seperti yang sedang kalian lakukan.
12 he bhrātaraḥ, yuṣmākaṁ madhye ye janāḥ pariśramaṁ kurvvanti prabho rnāmnā yuṣmān adhitiṣṭhantyupadiśanti ca tān yūyaṁ sammanyadhvaṁ|
Saudara-saudari, kami meminta kalian untuk menghormati mereka yang bekerja dengan kalian, yang memimpin kalian di dalam Tuhan dan mengajar kalian.
13 svakarmmahetunā ca premnā tān atīvādṛyadhvamiti mama prārthanā, yūyaṁ parasparaṁ nirvvirodhā bhavata|
Hormatilah dan kasihilah mereka dengan sungguh-sungguh, karena mengingat segala sesuatu yang mereka lakukan untuk jemaat. Hidup damai satu sama lain.
14 he bhrātaraḥ, yuṣmān vinayāmahe yūyam avihitācāriṇo lokān bhartsayadhvaṁ, kṣudramanasaḥ sāntvayata, durbbalān upakuruta, sarvvān prati sahiṣṇavo bhavata ca|
Kami menasehati kalian saudara-saudari untuk memperingatkan mereka yang malas bekerja. Berilah semangat kepada orang yang cemas. Tolonglah mereka yang lemah. Dan bersabar terhadap semua orang.
15 aparaṁ kamapi pratyaniṣṭasya phalam aniṣṭaṁ kenāpi yanna kriyeta tadarthaṁ sāvadhānā bhavata, kintu parasparaṁ sarvvān mānavāṁśca prati nityaṁ hitācāriṇo bhavata|
Perhatikanlah supaya tidak ada di antara kalian yang membalas kejahatan dengan kejahatan. Tetapi selalu berusaha untuk berbuat baik kepada saudara-saudari seiman, dan kepada semua orang.
17 nirantaraṁ prārthanāṁ kurudhvaṁ|
Tetaplah berdoa.
18 sarvvaviṣaye kṛtajñatāṁ svīkurudhvaṁ yata etadeva khrīṣṭayīśunā yuṣmān prati prakāśitam īśvarābhimataṁ|
Bersyukurlah kepada Allah dalam segala keadaan — karena inilah yang Allah kehendaki bagi kita yang sudah bersatu dengan Kristus Yesus.
19 pavitram ātmānaṁ na nirvvāpayata|
Janganlah padamkan api Roh Kudus, yang bekerja di dalam diri kita semua.
20 īśvarīyādeśaṁ nāvajānīta|
Jangan menahan Roh.
21 sarvvāṇi parīkṣya yad bhadraṁ tadeva dhārayata|
Pastikan untuk memeriksa semuanya. Pegang apapun yang baik;
22 yat kimapi pāparūpaṁ bhavati tasmād dūraṁ tiṣṭhata|
jauhkanlah dirimu dari segala jenis kejahatan.
23 śāntidāyaka īśvaraḥ svayaṁ yuṣmān sampūrṇatvena pavitrān karotu, aparam asmatprabho ryīśukhrīṣṭasyāgamanaṁ yāvad yuṣmākam ātmānaḥ prāṇāḥ śarīrāṇi ca nikhilāni nirddoṣatvena rakṣyantāṁ|
Semoga Allah damai sejahtera menguduskanmu sepenuhnya, dan semoga seluruh keberadaanmu — tubuh, pikiran, dan jiwa — tetap tak bercacat ketika Tuhan kita Yesus Kristus datang kembali.
24 yo yuṣmān āhvayati sa viśvasanīyo'taḥ sa tat sādhayiṣyati|
Orang yang memanggilmu adalah orang yang dapat dipercaya, dan dia akan melakukannya.
25 he bhrātaraḥ, asmākaṁ kṛte prārthanāṁ kurudhvaṁ|
Saudara-saudara, doakanlah kami.
26 pavitracumbanena sarvvān bhrātṛn prati satkurudhvaṁ|
Sapalah semua orang percaya di sana dengan penuh kasih sayang.
27 patramidaṁ sarvveṣāṁ pavitrāṇāṁ bhrātṛṇāṁ śrutigocare yuṣmābhiḥ paṭhyatāmiti prabho rnāmnā yuṣmān śapayāmi|
Demi Tuhan, saya mohon agar surat ini dibacakan kepada semua orang percaya.
28 asmākaṁ prabho ryīśukhrīṣṭasyānugrate yuṣmāsu bhūyāt| āmen|
Semoga kasih karunia Tuhan kita Yesus Kristus menyertai kamu.