< 1 thiṣalanīkinaḥ 4 >

1 he bhrātaraḥ, yuṣmābhiḥ kīdṛg ācaritavyaṁ īśvarāya rocitavyañca tadadhyasmatto yā śikṣā labdhā tadanusārāt punaratiśayaṁ yatnaḥ kriyatāmiti vayaṁ prabhuyīśunā yuṣmān vinīyādiśāmaḥ| 2 yato vayaṁ prabhuyīśunā kīdṛśīrājñā yuṣmāsu samarpitavantastad yūyaṁ jānītha| 3 īśvarasyāyam abhilāṣo yad yuṣmākaṁ pavitratā bhavet, yūyaṁ vyabhicārād dūre tiṣṭhata| 4 yuṣmākam ekaiko janaḥ svakīyaṁ prāṇādhāraṁ pavitraṁ mānyañca rakṣatu, 5 ye ca bhinnajātīyā lokā īśvaraṁ na jānanti ta iva tat kāmābhilāṣasyādhīnaṁ na karotu| 6 etasmin viṣaye ko'pyatyācārī bhūtvā svabhrātaraṁ na vañcayatu yato'smābhiḥ pūrvvaṁ yathoktaṁ pramāṇīkṛtañca tathaiva prabhuretādṛśānāṁ karmmaṇāṁ samucitaṁ phalaṁ dāsyati| 7 yasmād īśvaro'smān aśucitāyai nāhūtavān kintu pavitratvāyaivāhūtavān| 8 ato heto ryaḥ kaścid vākyametanna gṛhlāti sa manuṣyam avajānātīti nahi yena svakīyātmā yuṣmadantare samarpitastam īśvaram evāvajānāti| 9 bhrātṛṣu premakaraṇamadhi yuṣmān prati mama likhanaṁ niṣprayojanaṁ yato yūyaṁ parasparaṁ premakaraṇāyeśvaraśikṣitā lokā ādhve| 10 kṛtsne mākidaniyādeśe ca yāvanto bhrātaraḥ santi tān sarvvān prati yuṣmābhistat prema prakāśyate tathāpi he bhrātaraḥ, vayaṁ yuṣmān vinayāmahe yūyaṁ puna rbahutaraṁ prema prakāśayata| 11 aparaṁ ye bahiḥsthitāsteṣāṁ dṛṣṭigocare yuṣmākam ācaraṇaṁ yat manoramyaṁ bhavet kasyāpi vastunaścābhāvo yuṣmākaṁ yanna bhavet, 12 etadarthaṁ yūyam asmatto yādṛśam ādeśaṁ prāptavantastādṛśaṁ nirvirodhācāraṁ karttuṁ svasvakarmmaṇi manāṁmi nidhātuṁ nijakaraiśca kāryyaṁ sādhayituṁ yatadhvaṁ| 13 he bhrātaraḥ nirāśā anye lokā iva yūyaṁ yanna śocedhvaṁ tadarthaṁ mahānidrāgatān lokānadhi yuṣmākam ajñānatā mayā nābhilaṣyate| 14 yīśu rmṛtavān punaruthitavāṁśceti yadi vayaṁ viśvāsamastarhi yīśum āśritān mahānidrāprāptān lokānapīśvaro'vaśyaṁ tena sārddham āneṣyati| 15 yato'haṁ prabho rvākyena yuṣmān idaṁ jñāpayāmi; asmākaṁ madhye ye janāḥ prabhorāgamanaṁ yāvat jīvanto'vaśekṣyante te mahānidritānām agragāminona na bhaviṣyanti; 16 yataḥ prabhuḥ siṁhanādena pradhānasvargadūtasyoccaiḥ śabdeneśvarīyatūrīvādyena ca svayaṁ svargād avarokṣyati tena khrīṣṭāśritā mṛtalokāḥ prathamam utthāsyānti| 17 aparam asmākaṁ madhye ye jīvanto'vaśekṣyante ta ākāśe prabhoḥ sākṣātkaraṇārthaṁ taiḥ sārddhaṁ meghavāhanena hariṣyante; itthañca vayaṁ sarvvadā prabhunā sārddhaṁ sthāsyāmaḥ| 18 ato yūyam etābhiḥ kathābhiḥ parasparaṁ sāntvayata|

< 1 thiṣalanīkinaḥ 4 >