< 1 thiṣalanīkinaḥ 4 >
1 he bhrātaraḥ, yuṣmābhiḥ kīdṛg ācaritavyaṁ īśvarāya rocitavyañca tadadhyasmatto yā śikṣā labdhā tadanusārāt punaratiśayaṁ yatnaḥ kriyatāmiti vayaṁ prabhuyīśunā yuṣmān vinīyādiśāmaḥ|
此外,弟兄們,我們在主耶穌禸請求和勸勉你們:你們既由我們學會了應怎樣行事,為中悅天主,你們就該怎樣行事,還要更向前邁進。
2 yato vayaṁ prabhuyīśunā kīdṛśīrājñā yuṣmāsu samarpitavantastad yūyaṁ jānītha|
你們原來知道:我們因主耶穌給了你們什麼誡命。
3 īśvarasyāyam abhilāṣo yad yuṣmākaṁ pavitratā bhavet, yūyaṁ vyabhicārād dūre tiṣṭhata|
天主的旨意就是要你們成聖,要你們戒絕邪淫,
4 yuṣmākam ekaiko janaḥ svakīyaṁ prāṇādhāraṁ pavitraṁ mānyañca rakṣatu,
要你們每一個人明瞭,因以聖和敬意持守自己的肉體,
5 ye ca bhinnajātīyā lokā īśvaraṁ na jānanti ta iva tat kāmābhilāṣasyādhīnaṁ na karotu|
不要放縱邪淫之情,像那些不認識天主的外邦人一樣;
6 etasmin viṣaye ko'pyatyācārī bhūtvā svabhrātaraṁ na vañcayatu yato'smābhiḥ pūrvvaṁ yathoktaṁ pramāṇīkṛtañca tathaiva prabhuretādṛśānāṁ karmmaṇāṁ samucitaṁ phalaṁ dāsyati|
在這樣的事上,不要損害自己的弟兄,因為主對這一切是要報復的,就如我們先前已說過:
7 yasmād īśvaro'smān aśucitāyai nāhūtavān kintu pavitratvāyaivāhūtavān|
因為天主召叫我們不是為不潔,而是為成聖。
8 ato heto ryaḥ kaścid vākyametanna gṛhlāti sa manuṣyam avajānātīti nahi yena svakīyātmā yuṣmadantare samarpitastam īśvaram evāvajānāti|
所以,凡輕視這誡命的,不是輕視人,而是輕視那將自己的聖神賦你們身上的天主。
9 bhrātṛṣu premakaraṇamadhi yuṣmān prati mama likhanaṁ niṣprayojanaṁ yato yūyaṁ parasparaṁ premakaraṇāyeśvaraśikṣitā lokā ādhve|
關於弟兄的友愛,不需要給你們寫什麼,因為你們自己由天主受了彼此相愛[的教訓
10 kṛtsne mākidaniyādeśe ca yāvanto bhrātaraḥ santi tān sarvvān prati yuṣmābhistat prema prakāśyate tathāpi he bhrātaraḥ, vayaṁ yuṣmān vinayāmahe yūyaṁ puna rbahutaraṁ prema prakāśayata|
你們對全馬其頓的眾弟兄已實行了這事;不過,弟兄們,我們勸你們更向前邁進。
11 aparaṁ ye bahiḥsthitāsteṣāṁ dṛṣṭigocare yuṣmākam ācaraṇaṁ yat manoramyaṁ bhavet kasyāpi vastunaścābhāvo yuṣmākaṁ yanna bhavet,
你們要以過安定的生活,專務己業,親手勞作為光榮,就如我們所吩咐過你們的,
12 etadarthaṁ yūyam asmatto yādṛśam ādeśaṁ prāptavantastādṛśaṁ nirvirodhācāraṁ karttuṁ svasvakarmmaṇi manāṁmi nidhātuṁ nijakaraiśca kāryyaṁ sādhayituṁ yatadhvaṁ|
好叫在外邦人前來往時有光榮,不仰仗任何人。
13 he bhrātaraḥ nirāśā anye lokā iva yūyaṁ yanna śocedhvaṁ tadarthaṁ mahānidrāgatān lokānadhi yuṣmākam ajñānatā mayā nābhilaṣyate|
弟兄們,關於亡者,我們不願意你們不知道,以免你們憂慮,像其他沒有望德的人一樣
14 yīśu rmṛtavān punaruthitavāṁśceti yadi vayaṁ viśvāsamastarhi yīśum āśritān mahānidrāprāptān lokānapīśvaro'vaśyaṁ tena sārddham āneṣyati|
因為我們若是信耶穌死了,也復活了,同樣也必信天主要那裏死於耶穌內的人同衪一起來。
15 yato'haṁ prabho rvākyena yuṣmān idaṁ jñāpayāmi; asmākaṁ madhye ye janāḥ prabhorāgamanaṁ yāvat jīvanto'vaśekṣyante te mahānidritānām agragāminona na bhaviṣyanti;
我們照主的話告訴你們這件事:我們這些活著存留到主來臨時的人,決不會在已死的人以前。
16 yataḥ prabhuḥ siṁhanādena pradhānasvargadūtasyoccaiḥ śabdeneśvarīyatūrīvādyena ca svayaṁ svargād avarokṣyati tena khrīṣṭāśritā mṛtalokāḥ prathamam utthāsyānti|
因為在發命時,在總領天使吶喊和天主的號聲響時,主要親自由天降來,那些死於基督內的人先要復活,
17 aparam asmākaṁ madhye ye jīvanto'vaśekṣyante ta ākāśe prabhoḥ sākṣātkaraṇārthaṁ taiḥ sārddhaṁ meghavāhanena hariṣyante; itthañca vayaṁ sarvvadā prabhunā sārddhaṁ sthāsyāmaḥ|
然後我們這些活著還存留的人,同起與衪一起要被提到雲彩上,到空中迎接主:這樣,我們就時常同主在一起
18 ato yūyam etābhiḥ kathābhiḥ parasparaṁ sāntvayata|
為此,你們要常用這些話彼此安慰。