< 1 yohanaḥ 1 >
1 ādito ya āsīd yasya vāg asmābhiraśrāvi yañca vayaṁ svanetrai rdṛṣṭavanto yañca vīkṣitavantaḥ svakaraiḥ spṛṣṭavantaśca taṁ jīvanavādaṁ vayaṁ jñāpayāmaḥ|
Еже бе исперва, еже слышахом, еже видехом очима нашима, еже узрехом, и руки нашя осязаша, о Словеси животнем:
2 sa jīvanasvarūpaḥ prakāśata vayañca taṁ dṛṣṭavantastamadhi sākṣyaṁ dadmaśca, yaśca pituḥ sannidhāvavarttatāsmākaṁ samīpe prakāśata ca tam anantajīvanasvarūpaṁ vayaṁ yuṣmān jñāpayāmaḥ| (aiōnios )
и живот явися, и видехом, и свидетелствуем, и возвещаем вам живот вечный, иже бе у Отца и явися нам: (aiōnios )
3 asmābhi ryad dṛṣṭaṁ śrutañca tadeva yuṣmān jñāpyate tenāsmābhiḥ sahāṁśitvaṁ yuṣmākaṁ bhaviṣyati| asmākañca sahāṁśitvaṁ pitrā tatputreṇa yīśukhrīṣṭena ca sārddhaṁ bhavati|
еже видехом и слышахом, поведаем вам, да и вы общение имате с нами: общение же наше со Отцем и с Сыном Его Иисусом Христом.
4 aparañca yuṣmākam ānando yat sampūrṇo bhaved tadarthaṁ vayam etāni likhāmaḥ|
И сия пишем вам, да радость ваша будет исполнена.
5 vayaṁ yāṁ vārttāṁ tasmāt śrutvā yuṣmān jñāpayāmaḥ seyam| īśvaro jyotistasmin andhakārasya leśo'pi nāsti|
И сие есть обетование, еже слышахом от Него и поведаем вам, яко Бог свет есть, и тмы в Нем несть ни единыя.
6 vayaṁ tena sahāṁśina iti gaditvā yadyandhākāre carāmastarhi satyācāriṇo na santo 'nṛtavādino bhavāmaḥ|
Аще речем, яко общение имамы с Ним, и во тме ходим, лжем и не творим истины:
7 kintu sa yathā jyotiṣi varttate tathā vayamapi yadi jyotiṣi carāmastarhi parasparaṁ sahabhāgino bhavāmastasya putrasya yīśukhrīṣṭasya rudhirañcāsmān sarvvasmāt pāpāt śuddhayati|
аще же во свете ходим, якоже Сам Той есть во свете, общение имамы друг ко другу, и Кровь Иисуса Христа Сына Его очищает нас от всякаго греха.
8 vayaṁ niṣpāpā iti yadi vadāmastarhi svayameva svān vañcayāmaḥ satyamatañcāsmākam antare na vidyate|
Аще речем, яко греха не имамы, себе прельщаем, и истины несть в нас.
9 yadi svapāpāni svīkurmmahe tarhi sa viśvāsyo yāthārthikaścāsti tasmād asmākaṁ pāpāni kṣamiṣyate sarvvasmād adharmmāccāsmān śuddhayiṣyati|
Аще исповедаем грехи нашя, верен есть и праведен да оставит нам грехи нашя и очестит нас от всякия неправды.
10 vayam akṛtapāpā iti yadi vadāmastarhi tam anṛtavādinaṁ kurmmastasya vākyañcāsmākam antare na vidyate|
Аще речем, яко не согрешихом, лжа творим Его, и слово Его несть в нас.