< 1 yohanaḥ 1 >

1 ādito ya āsīd yasya vāg asmābhiraśrāvi yañca vayaṁ svanetrai rdṛṣṭavanto yañca vīkṣitavantaḥ svakaraiḥ spṛṣṭavantaśca taṁ jīvanavādaṁ vayaṁ jñāpayāmaḥ|
Esta carta é sobre a Palavra da Vida, que existia desde o princípio. Nós ouvimos sobre ela, a vimos e a contemplamos com os nossos próprios olhos e também a tocamos com as nossas mãos.
2 sa jīvanasvarūpaḥ prakāśata vayañca taṁ dṛṣṭavantastamadhi sākṣyaṁ dadmaśca, yaśca pituḥ sannidhāvavarttatāsmākaṁ samīpe prakāśata ca tam anantajīvanasvarūpaṁ vayaṁ yuṣmān jñāpayāmaḥ| (aiōnios g166)
Essa Vida nos foi revelada; nós a vimos e damos o nosso testemunho a respeito dela. Estamos lhes escrevendo a respeito daquele que é a Vida Eterna, que estava com o Pai e que nos foi revelado. (aiōnios g166)
3 asmābhi ryad dṛṣṭaṁ śrutañca tadeva yuṣmān jñāpyate tenāsmābhiḥ sahāṁśitvaṁ yuṣmākaṁ bhaviṣyati| asmākañca sahāṁśitvaṁ pitrā tatputreṇa yīśukhrīṣṭena ca sārddhaṁ bhavati|
Agora, explicaremos a vocês o que vimos e ouvimos, para que, assim, vocês também possam fazer parte desse laço de amizade juntamente conosco; da amizade que temos com o Pai e também com o seu Filho, Jesus Cristo.
4 aparañca yuṣmākam ānando yat sampūrṇo bhaved tadarthaṁ vayam etāni likhāmaḥ|
Nós escrevemos para lhes contar a respeito disso, para que a nossa felicidade fique completa.
5 vayaṁ yāṁ vārttāṁ tasmāt śrutvā yuṣmān jñāpayāmaḥ seyam| īśvaro jyotistasmin andhakārasya leśo'pi nāsti|
Esta é a mensagem que recebemos dele e que anunciamos a vocês: Deus é luz, e não há nele nenhuma escuridão.
6 vayaṁ tena sahāṁśina iti gaditvā yadyandhākāre carāmastarhi satyācāriṇo na santo 'nṛtavādino bhavāmaḥ|
Se nós afirmamos que temos amizade com ele e, ainda assim, vivermos nas trevas, estaremos mentindo, e não vivendo na verdade.
7 kintu sa yathā jyotiṣi varttate tathā vayamapi yadi jyotiṣi carāmastarhi parasparaṁ sahabhāgino bhavāmastasya putrasya yīśukhrīṣṭasya rudhirañcāsmān sarvvasmāt pāpāt śuddhayati|
Porém, se estivermos vivendo na luz, como Deus está na luz, então, teremos amizade uns com os outros, e o sangue de Jesus, seu Filho, nos limpa de todo pecado.
8 vayaṁ niṣpāpā iti yadi vadāmastarhi svayameva svān vañcayāmaḥ satyamatañcāsmākam antare na vidyate|
Se afirmamos que não temos pecados estamos apenas nos enganando, e a verdade não está em nós.
9 yadi svapāpāni svīkurmmahe tarhi sa viśvāsyo yāthārthikaścāsti tasmād asmākaṁ pāpāni kṣamiṣyate sarvvasmād adharmmāccāsmān śuddhayiṣyati|
Mas, se confessarmos os nossos pecados a Deus, ele é confiável e justo para nos perdoar os nossos pecados e nos livrar de tudo o que não é justo.
10 vayam akṛtapāpā iti yadi vadāmastarhi tam anṛtavādinaṁ kurmmastasya vākyañcāsmākam antare na vidyate|
Se afirmamos que não pecamos, nós fazemos de Deus um mentiroso, e a sua palavra não está em nós.

< 1 yohanaḥ 1 >