< 1 karinthinaḥ 8 >
1 devaprasāde sarvveṣām asmākaṁ jñānamāste tadvayaṁ vidmaḥ| tathāpi jñānaṁ garvvaṁ janayati kintu premato niṣṭhā jāyate|
Nitre biri wa ba ti niwa ana hei nikon Rji na, wawu a hei nikon wu hadaya guma kai kito. “wuki hei nito kpiwa ba tsor” wu to bu din ani ya da gyi santu wu kpe wa zanki wa wuyi ki kpayi ni gbabu ni mla kpabu tei.
2 ataḥ kaścana yadi manyate mama jñānamāsta iti tarhi tena yādṛśaṁ jñānaṁ ceṣṭitavyaṁ tādṛśaṁ kimapi jñānamadyāpi na labdhaṁ|
Wu tater ni wu wundi wa wu to kpe wana takpe na, indi biki ana tokpe rhina ni mer ma.
3 kintu ya īśvare prīyate sa īśvareṇāpi jñāyate|
Du indi wa kpayeme ni irji, wu irji a to indi ki.
4 devatābaliprasādabhakṣaṇe vayamidaṁ vidmo yat jaganmadhye ko'pi devo na vidyate, ekaśceśvaro dvitīyo nāstīti|
Ni ter biri wa ba ti ni guma kai hadaya, kito ni “Gunki ni gbugbulu ana kpe na”, wa hei naki, “Irji ri ana hei na Irji riri wa a tei ta.
5 svarge pṛthivyāṁ vā yadyapi keṣucid īśvara iti nāmāropyate tādṛśāśca bahava īśvarā bahavaśca prabhavo vidyante
U kita banya kiya rito iri mri Rji bi ziza wa ba yoh bani allo li ba hei ni shulu da hei ni gbugblu nawa irji “gbugbulu ba hei ni” alloli ni iyayengiji.
6 tathāpyasmākamadvitīya īśvaraḥ sa pitā yasmāt sarvveṣāṁ yadarthañcāsmākaṁ sṛṣṭi rjātā, asmākañcādvitīyaḥ prabhuḥ sa yīśuḥ khrīṣṭo yena sarvvavastūnāṁ yenāsmākamapi sṛṣṭiḥ kṛtā|
Du naki nikita, ki hei ni Rji rhiri wa wawu a tembu, wawuyi du kpi ni son bu ki hei ni who ma ni verma Yesu Krisiti Irji mbu ni wuyi ikpi bi gbugbluyi ba hei ta wawu kison ni wawuyi
7 adhikantu jñānaṁ sarvveṣāṁ nāsti yataḥ kecidadyāpi devatāṁ sammanya devaprasādamiva tad bhakṣyaṁ bhuñjate tena durbbalatayā teṣāṁ svāntāni malīmasāni bhavanti|
Du naki, ana ko nha a hei ni toyi naki na ko naki, ikpi biwa batei wa riga da wu ce na biwa ba bauta ni gunki wu ba rhibinyi wa ba tei ni gumalia, Wu mer mba a riga tei meme ye isor a riga da ti kpanye.
8 kintu bhakṣyadravyād vayam īśvareṇa grāhyā bhavāmastannahi yato bhuṅktvā vayamutkṛṣṭā na bhavāmastadvadabhuṅktvāpyapakṛṣṭā na bhavāmaḥ|
Wu kpe wa kiri anawawu nisa kika to Rji na. Ana meme na wukina rina, wu na bina meha wuki ta ri.
9 ato yuṣmākaṁ yā kṣamatā sā durbbalānām unmāthasvarūpā yanna bhavet tadarthaṁ sāvadhānā bhavata|
Wuka mlaya na du zre me du hei wa ni du rhi joku nikon Rji na waw hei ni rarraunar ban gaskiya.
10 yato jñānaviśiṣṭastvaṁ yadi devālaye upaviṣṭaḥ kenāpi dṛśyase tarhi tasya durbbalasya manasi kiṁ prasādabhakṣaṇa utsāho na janiṣyate?
U toki indi wa ato wu ndi u hei ni ilimi u si rhi ni ba ni kobi wu gunki. Toki wuna zo u yada a ni kri gbangban ni kon Rji na da njunkon wu rhi biri wa mlatei ni bi wu brji.
11 tathā sati yasya kṛte khrīṣṭo mamāra tava sa durbbalo bhrātā tava jñānāt kiṁ na vinaṁkṣyati?
Nitu to, me gre ni kpe wu bima ni wujaji, u to gumaka, iwa ana hei ni gbeigble na wa a vayi iwa kristi a kwiu ni tuma ni ti meme.
12 ityanena prakāreṇa bhrātṛṇāṁ viruddham aparādhyadbhisteṣāṁ durbbalāni manāṁsi vyāghātayadbhiśca yuṣmābhiḥ khrīṣṭasya vaiparītyenāparādhyate|
Wuta lha ter ni mini vayi me, wi a kpa mer mba ti meme wu lhter ni Rji.
13 ato hetoḥ piśitāśanaṁ yadi mama bhrātu rvighnasvarūpaṁ bhavet tarhyahaṁ yat svabhrātu rvighnajanako na bhaveyaṁ tadarthaṁ yāvajjīvanaṁ piśitaṁ na bhokṣye| (aiōn )
Naki idan tre biri ni du vayi mu khubuza wu me mena tan n' ma gana don mena du vayi mu du jou na. (aiōn )