< 1 karinthinaḥ 13 >

1 martyasvargīyāṇāṁ bhāṣā bhāṣamāṇo'haṁ yadi premahīno bhaveyaṁ tarhi vādakatālasvarūpo ninādakāribherīsvarūpaśca bhavāmi|
Аще языки человеческими глаголю и ангелскими, любве же не имам, бых (яко) медь звенящи, или кимвал звяцаяй.
2 aparañca yadyaham īśvarīyādeśāḍhyaḥ syāṁ sarvvāṇi guptavākyāni sarvvavidyāñca jānīyāṁ pūrṇaviśvāsaḥ san śailān sthānāntarīkarttuṁ śaknuyāñca kintu yadi premahīno bhaveyaṁ tarhyagaṇanīya eva bhavāmi|
И аще имам пророчество, и вем тайны вся и весь разум, и аще имам всю веру, яко и горы преставляти, любве же не имам, ничтоже есмь.
3 aparaṁ yadyaham annadānena sarvvasvaṁ tyajeyaṁ dāhanāya svaśarīraṁ samarpayeyañca kintu yadi premahīno bhaveyaṁ tarhi tatsarvvaṁ madarthaṁ niṣphalaṁ bhavati|
И аще раздам вся имения моя, и аще предам тело мое, во еже сжещи е, любве же не имам, ни кая польза ми есть.
4 prema cirasahiṣṇu hitaiṣi ca, prema nirdveṣam aśaṭhaṁ nirgarvvañca|
Любы долготерпит, милосердствует, любы не завидит, любы не превозносится, не гордится,
5 aparaṁ tat kutsitaṁ nācarati, ātmaceṣṭāṁ na kurute sahasā na krudhyati parāniṣṭaṁ na cintayati,
не безчинствует, не ищет своих си, не раздражается, не мыслит зла,
6 adharmme na tuṣyati satya eva santuṣyati|
не радуется о неправде, радуется же о истине:
7 tat sarvvaṁ titikṣate sarvvatra viśvasiti sarvvatra bhadraṁ pratīkṣate sarvvaṁ sahate ca|
вся любит, всему веру емлет, вся уповает, вся терпит.
8 premno lopaḥ kadāpi na bhaviṣyati, īśvarīyādeśakathanaṁ lopsyate parabhāṣābhāṣaṇaṁ nivarttiṣyate jñānamapi lopaṁ yāsyati|
Любы николиже отпадает, аще же пророчествия упразднятся, аще ли языцы умолкнут, аще разум испразднится.
9 yato'smākaṁ jñānaṁ khaṇḍamātram īśvarīyādeśakathanamapi khaṇḍamātraṁ|
От части бо разумеваем и от части пророчествуем:
10 kintvasmāsu siddhatāṁ gateṣu tāni khaṇḍamātrāṇi lopaṁ yāsyante|
егда же приидет совершенное, тогда, еже от части, упразднится.
11 bālyakāle'haṁ bāla ivābhāṣe bāla ivācintayañca kintu yauvane jāte tatsarvvaṁ bālyācaraṇaṁ parityaktavān|
Егда бех младенец, яко младенец глаголах, яко младенец мудрствовах, яко младенец смышлях: егда же бых муж, отвергох младенческая.
12 idānīm abhramadhyenāspaṣṭaṁ darśanam asmābhi rlabhyate kintu tadā sākṣāt darśanaṁ lapsyate| adhunā mama jñānam alpiṣṭhaṁ kintu tadāhaṁ yathāvagamyastathaivāvagato bhaviṣyāmi|
Видим убо ныне якоже зерцалом в гадании, тогда же лицем к лицу: ныне разумею от части, тогда же познаю, якоже и познан бых.
13 idānīṁ pratyayaḥ pratyāśā prema ca trīṇyetāni tiṣṭhanti teṣāṁ madhye ca prema śreṣṭhaṁ|
Ныне же пребывают вера, надежда, любы, три сия: болши же сих любы.

< 1 karinthinaḥ 13 >