< 1 karinthinaḥ 12 >
1 he bhrātaraḥ, yūyaṁ yad ātmikān dāyān anavagatāstiṣṭhatha tadahaṁ nābhilaṣāmi|
2 pūrvvaṁ bhinnajātīyā yūyaṁ yadvad vinītāstadvad avākpratimānām anugāmina ādhbam iti jānītha|
3 iti hetorahaṁ yuṣmabhyaṁ nivedayāmi, īśvarasyātmanā bhāṣamāṇaḥ ko'pi yīśuṁ śapta iti na vyāharati, punaśca pavitreṇātmanā vinītaṁ vinānyaḥ ko'pi yīśuṁ prabhuriti vyāharttuṁ na śaknoti|
4 dāyā bahuvidhāḥ kintveka ātmā
5 paricaryyāśca bahuvidhāḥ kintvekaḥ prabhuḥ|
6 sādhanāni bahuvidhāni kintu sarvveṣu sarvvasādhaka īśvara ekaḥ|
7 ekaikasmai tasyātmano darśanaṁ parahitārthaṁ dīyate|
8 ekasmai tenātmanā jñānavākyaṁ dīyate, anyasmai tenaivātmanādiṣṭaṁ vidyāvākyam,
9 anyasmai tenaivātmanā viśvāsaḥ, anyasmai tenaivātmanā svāsthyadānaśaktiḥ,
10 anyasmai duḥsādhyasādhanaśaktiranyasmai ceśvarīyādeśaḥ, anyasmai cātimānuṣikasyādeśasya vicārasāmarthyam, anyasmai parabhāṣābhāṣaṇaśaktiranyasmai ca bhāṣārthabhāṣaṇasāmaryaṁ dīyate|
11 ekenādvitīyenātmanā yathābhilāṣam ekaikasmai janāyaikaikaṁ dānaṁ vitaratā tāni sarvvāṇi sādhyante|
12 deha ekaḥ sannapi yadvad bahvaṅgayukto bhavati, tasyaikasya vapuṣo 'ṅgānāṁ bahutvena yadvad ekaṁ vapu rbhavati, tadvat khrīṣṭaḥ|
13 yato heto ryihūdibhinnajātīyadāsasvatantrā vayaṁ sarvve majjanenaikenātmanaikadehīkṛtāḥ sarvve caikātmabhuktā abhavāma|
14 ekenāṅgena vapu rna bhavati kintu bahubhiḥ|
15 tatra caraṇaṁ yadi vadet nāhaṁ hastastasmāt śarīrasya bhāgo nāsmīti tarhyanena śarīrāt tasya viyogo na bhavati|
16 śrotraṁ vā yadi vadet nāhaṁ nayanaṁ tasmāt śarīrasyāṁśo nāsmīti tarhyanena śarīrāt tasya viyogo na bhavati|
17 kṛtsnaṁ śarīraṁ yadi darśanendriyaṁ bhavet tarhi śravaṇendriyaṁ kutra sthāsyati? tat kṛtsnaṁ yadi vā śravaṇendriyaṁ bhavet tarhi ghraṇendriyaṁ kutra sthāsyati?
18 kintvidānīm īśvareṇa yathābhilaṣitaṁ tathaivāṅgapratyaṅgānām ekaikaṁ śarīre sthāpitaṁ|
19 tat kṛtsnaṁ yadyekāṅgarūpi bhavet tarhi śarīre kutra sthāsyati?
20 tasmād aṅgāni bahūni santi śarīraṁ tvekameva|
21 ataeva tvayā mama prayojanaṁ nāstīti vācaṁ pāṇiṁ vadituṁ nayanaṁ na śaknoti, tathā yuvābhyāṁ mama prayojanaṁ nāstīti mūrddhā caraṇau vadituṁ na śaknotiḥ;
22 vastutastu vigrahasya yānyaṅgānyasmābhi rdurbbalāni budhyante tānyeva saprayojanāni santi|
23 yāni ca śarīramadhye'vamanyāni budhyate tānyasmābhiradhikaṁ śobhyante| yāni ca kudṛśyāni tāni sudṛśyatarāṇi kriyante
24 kintu yāni svayaṁ sudṛśyāni teṣāṁ śobhanam niṣprayojanaṁ|
25 śarīramadhye yad bhedo na bhavet kintu sarvvāṇyaṅgāni yad aikyabhāvena sarvveṣāṁ hitaṁ cintayanti tadartham īśvareṇāpradhānam ādaraṇīyaṁ kṛtvā śarīraṁ viracitaṁ|
26 tasmād ekasyāṅgasya pīḍāyāṁ jātāyāṁ sarvvāṇyaṅgāni tena saha pīḍyante, ekasya samādare jāte ca sarvvāṇi tena saha saṁhṛṣyanti|
27 yūyañca khrīṣṭasya śarīraṁ, yuṣmākam ekaikaśca tasyaikaikam aṅgaṁ|
28 kecit kecit samitāvīśvareṇa prathamataḥ preritā dvitīyata īśvarīyādeśavaktārastṛtīyata upadeṣṭāro niyuktāḥ, tataḥ paraṁ kebhyo'pi citrakāryyasādhanasāmarthyam anāmayakaraṇaśaktirupakṛtau lokaśāsane vā naipuṇyaṁ nānābhāṣābhāṣaṇasāmarthyaṁ vā tena vyatāri|
29 sarvve kiṁ preritāḥ? sarvve kim īśvarīyādeśavaktāraḥ? sarvve kim upadeṣṭāraḥ? sarvve kiṁ citrakāryyasādhakāḥ?
30 sarvve kim anāmayakaraṇaśaktiyuktāḥ? sarvve kiṁ parabhāṣāvādinaḥ? sarvve vā kiṁ parabhāṣārthaprakāśakāḥ?
31 yūyaṁ śreṣṭhadāyān labdhuṁ yatadhvaṁ| anena yūyaṁ mayā sarvvottamamārgaṁ darśayitavyāḥ|