< 1 karinthinaḥ 1 >

1 yāvantaḥ pavitrā lokāḥ sveṣām asmākañca vasatisthāneṣvasmākaṁ prabho ryīśoḥ khrīṣṭasya nāmnā prārthayante taiḥ sahāhūtānāṁ khrīṣṭena yīśunā pavitrīkṛtānāṁ lokānāṁ ya īśvarīyadharmmasamājaḥ karinthanagare vidyate
Paul renga, Pathien lungdoa Khrista Jisua tîrton ni ranga koi le ei lâibungpa Sosthenes han,
2 taṁ pratīśvarasyecchayāhūto yīśukhrīṣṭasya preritaḥ paulaḥ sosthinināmā bhrātā ca patraṁ likhati|
Korinth taka Pathien koiindang aom, Pathien mi inthieng ni ranga koi ngei, Khrista Jisua leh inzoma ama ta, muntina ei Pumapa Jisua Khrista biek mi murdi ngei leh munkhatin, an Pumapa le ei Pumapa kôm:
3 asmākaṁ pitreśvareṇa prabhunā yīśukhrīṣṭena ca prasādaḥ śāntiśca yuṣmabhyaṁ dīyatāṁ|
Pathien ei Pa le Pumapa Jisua Khrista kôm renga moroina le inngêina nin kôm om rese.
4 īśvaro yīśukhrīṣṭena yuṣmān prati prasādaṁ prakāśitavān, tasmādahaṁ yuṣmannimittaṁ sarvvadā madīyeśvaraṁ dhanyaṁ vadāmi|
Khrista Jisua Pathien'n moroina nangni a pêk sikin nin ta rangin Pathien kôm râisânchong ki misîr bang ngâi.
5 khrīṣṭasambandhīyaṁ sākṣyaṁ yuṣmākaṁ madhye yena prakāreṇa sapramāṇam abhavat
Ama renga lam tina minei nin nia, chong le rietnangeia nin insôn bang sikin.
6 tena yūyaṁ khrīṣṭāt sarvvavidhavaktṛtājñānādīni sarvvadhanāni labdhavantaḥ|
Khrista chong hah nin kôma mindetin aoma
7 tato'smatprabho ryīśukhrīṣṭasya punarāgamanaṁ pratīkṣamāṇānāṁ yuṣmākaṁ kasyāpi varasyābhāvo na bhavati|
ei Pumapa Jisua Khrista inlâr rang nin ngâk angin a satvurnangei inkhat luo man loiin om mak chei.
8 aparam asmākaṁ prabho ryīśukhrīṣṭasya divase yūyaṁ yannirddoṣā bhaveta tadarthaṁ saeva yāvadantaṁ yuṣmān susthirān kariṣyati|
Ei Pumapa Jisua Khrista Nikhuo han khom châinaboia nin omna rangin a kôm han among dênin nangni mindet atih.
9 ya īśvaraḥ svaputrasyāsmatprabho ryīśukhrīṣṭasyāṁśinaḥ karttuṁ yuṣmān āhūtavān sa viśvasanīyaḥ|
A Nâipasal Jisua Khrista, ei Pumapa leh inlopna dôn ranga nangni koipu Pathien hah taksôn aom ani.
10 he bhrātaraḥ, asmākaṁ prabhuyīśukhrīṣṭasya nāmnā yuṣmān vinaye'haṁ sarvvai ryuṣmābhirekarūpāṇi vākyāni kathyantāṁ yuṣmanmadhye bhinnasaṅghātā na bhavantu manovicārayoraikyena yuṣmākaṁ siddhatvaṁ bhavatu|
Ka lâibungngei le sarnungei, nin tina murdia inruola, nin lâia insenna reng om loia, mulungrîl munkhat leh mindonna munkhat dôna om rangin ei Pumapa Jisua Khrista rimingin nin rêngin nangni ke ngên.
11 he mama bhrātaro yuṣmanmadhye vivādā jātā iti vārttāmahaṁ kloyyāḥ parijanai rjñāpitaḥ|
Ku sûngsuokngei, nin lâia inkhalna aom ti Khloe insûngmi senkhatngeiin ânthârlakin min ril.
12 mamābhipretamidaṁ yuṣmākaṁ kaścit kaścid vadati paulasya śiṣyo'ham āpalloḥ śiṣyo'haṁ kaiphāḥ śiṣyo'haṁ khrīṣṭasya śiṣyo'hamiti ca|
Ma anghin lei ti rong: nin rêngin nin ti lam atei chita, senkhatin an ti “Kei chu Paul pâl ki ni”; “Kei chu Apollos pâl ki ni”; adangin “Kei chu Peter pâl ki ni”; male adangin “Kei chu Khrista pâl ki ni” nin tia.
13 khrīṣṭasya kiṁ vibhedaḥ kṛtaḥ? paulaḥ kiṁ yuṣmatkṛte kruśe hataḥ? paulasya nāmnā vā yūyaṁ kiṁ majjitāḥ?
Khrista chu pâlngeiin semin aom mo! Nin ta ranga khrosa thipu hah Paul mini? aninônchu tîrton Paul riminga baptis chang mo nin ni?
14 kriṣpagāyau vinā yuṣmākaṁ madhye'nyaḥ ko'pi mayā na majjita iti hetoraham īśvaraṁ dhanyaṁ vadāmi|
Krispus le Gaius tiloiin chu tute ka baptis loi sikin Pathien kôm râisânchong ki ril.
15 etena mama nāmnā mānavā mayā majjitā iti vaktuṁ kenāpi na śakyate|
Masikin, tutên ku ruoisingei rimingin baptis ka chang ti thei no tunui.
16 aparaṁ stiphānasya parijanā mayā majjitāstadanyaḥ kaścid yanmayā majjitastadahaṁ na vedmi|
(O ani, Stephanas le a insûngmingei khom baptis ko thoa, midang ka baptis sa mo khom riet mu-ung.)
17 khrīṣṭenāhaṁ majjanārthaṁ na preritaḥ kintu susaṁvādasya pracārārthameva; so'pi vākpaṭutayā mayā na pracāritavyaḥ, yatastathā pracārite khrīṣṭasya kruśe mṛtyuḥ phalahīno bhaviṣyati|
Khrista'n baptis rangin mi tîr maka, Thurchi Sa misîra, ma thurchisa hah miriem vârna mang loia misîr rangin mi tîr kêng ani, Khrosa Khrista thina hah asênaboi achang loina rangin.
18 yato heto rye vinaśyanti te tāṁ kruśasya vārttāṁ pralāpamiva manyante kiñca paritrāṇaṁ labhamāneṣvasmāsu sā īśvarīyaśaktisvarūpā|
Khrosa Khrista thina roi hih ânmang tir ngei ta rangin chu mona ania, aniatachu eini sanminring tira omngei ta rangin chu Pathien sinthotheina ani.
19 tasmāditthaṁ likhitamāste, jñānavatāntu yat jñānaṁ tanmayā nāśayiṣyate| vilopayiṣyate tadvad buddhi rbaddhimatāṁ mayā||
Pathien lekhabu'n: “Mivâr vârna chu min boi riei ka ta, male mitheingei riettheina chu paivar ki tih,” ati.
20 jñānī kutra? śāstrī vā kutra? ihalokasya vicāratatparo vā kutra? ihalokasya jñānaṁ kimīśvareṇa mohīkṛtaṁ nahi? (aiōn g165)
Hanchu, mivârngei hah khonmo an om? mitheingei hah khonmo an om? Hi rammuola mi makhal theitakngei hah khonmo an om? Pathien'n hi rammuol vârna hih mona ani ti a minlang zoi! (aiōn g165)
21 īśvarasya jñānād ihalokasya mānavāḥ svajñāneneśvarasya tattvabodhaṁ na prāptavantastasmād īśvaraḥ pracārarūpiṇā pralāpena viśvāsinaḥ paritrātuṁ rocitavān|
Miriemngeiin an vârna mangin Pathien an riet thei khâiloi lehan Pathien vârna thurchi misîr “inmôl tak” manga a iemngei sanminring hah Pathien lungdo tak ani.
22 yihūdīyalokā lakṣaṇāni didṛkṣanti bhinnadeśīyalokāstu vidyāṁ mṛgayante,
Judangeiin minthârna rangin sininkhêlngei an zonga, Greekngeiin vârna an zong.
23 vayañca kruśe hataṁ khrīṣṭaṁ pracārayāmaḥ| tasya pracāro yihūdīyai rvighna iva bhinnadeśīyaiśca pralāpa iva manyate,
Keini rêkin chu Khrista jêmdelna roi kin misîr ngâia, mahah Judangei ta rangin chu inpalna ania, Jentailngei ta rangin mona ani;
24 kintu yihūdīyānāṁ bhinnadeśīyānāñca madhye ye āhūtāsteṣu sa khrīṣṭa īśvarīyaśaktiriveśvarīyajñānamiva ca prakāśate|
aniatachu Juda mo, Greek mo Pathien'n a koingei ta rangin chu Khrista hah Pathien sinthotheina le Pathien vârna ani.
25 yata īśvare yaḥ pralāpa āropyate sa mānavātiriktaṁ jñānameva yacca daurbbalyam īśvara āropyate tat mānavātiriktaṁ balameva|
Pathien inmôlna chu miriem vârna nêkin avâr uola, a râtloina khom miriem râtna nêkin arât uol sikin.
26 he bhrātaraḥ, āhūtayuṣmadgaṇo yaṣmābhirālokyatāṁ tanmadhye sāṁsārikajñānena jñānavantaḥ parākramiṇo vā kulīnā vā bahavo na vidyante|
Ka lâibungngei le sarnungei atûn, nangni a koi lam hih mindon ta u, nin lâia mi tamtak hi taksa tienga mivâr nimak choia, mi sinthotheitak khom nimak choia, mi roiinpui lâia khom nimak choi.
27 yata īśvaro jñānavatastrapayituṁ mūrkhalokān rocitavān balāni ca trapayitum īśvaro durbbalān rocitavān|
Pathien'n mivârngei mâimôkashak theina rangin rammuol mindonna inmôlngei a thang ngeia, mirâtngei mâimôkashak theina rangin rammuol mindonna mi dok ngei a thang zoi.
28 tathā varttamānalokān saṁsthitibhraṣṭān karttum īśvaro jagato'pakṛṣṭān heyān avarttamānāṁścābhirocitavān|
Mapên han Pathien'n rammuol mindonna neinun kâm omngei hah kâmnângloi a min chang theina rangin rammuolin a en nuomloia amintem le itea abe loi hah a thang sa zoi.
29 tata īśvarasya sākṣāt kenāpyātmaślāghā na karttavyā|
Masikin Pathien makunga han tute omlien song thei om noni ngei.
30 yūyañca tasmāt khrīṣṭe yīśau saṁsthitiṁ prāptavantaḥ sa īśvarād yuṣmākaṁ jñānaṁ puṇyaṁ pavitratvaṁ muktiśca jātā|
Aniatachu nangni chu Pathien'n Khrista Jisua le nangni minzomin, Khrista hah ei vârna rangin a sin ani. Ama jârin Pathien makunga midik ei changa, Pathien mi inthieng ngei ei hongnia mojôkin ei om zoi.
31 ataeva yadvad likhitamāste tadvat, yaḥ kaścit ślāghamānaḥ syāt ślāghatāṁ prabhunā sa hi|
Masikin Pathien lekhabu'n ati anghan, “Tukhom insong rang ajôt ngei chu Pumapa sintho hih song ngêt rese ngei.”

< 1 karinthinaḥ 1 >