< tItaH 3 >

1 te yathA dezAdhipAnAM zAsakAnAJca nighnA AjJAgrAhiNzca sarvvasmai satkarmmaNe susajjAzca bhaveyuH
tE yathA dEzAdhipAnAM zAsakAnAnjca nighnA AjnjAgrAhiNzca sarvvasmai satkarmmaNE susajjAzca bhavEyuH
2 kamapi na nindeyu rnivvirodhinaH kSAntAzca bhaveyuH sarvvAn prati ca pUrNaM mRdutvaM prakAzayeyuzceti tAn Adiza|
kamapi na nindEyu rnivvirOdhinaH kSAntAzca bhavEyuH sarvvAn prati ca pUrNaM mRdutvaM prakAzayEyuzcEti tAn Adiza|
3 yataH pUrvvaM vayamapi nirbbodhA anAjJAgrAhiNo bhrAntA nAnAbhilASANAM sukhAnAJca dAseyA duSTatverSyAcAriNo ghRNitAH parasparaM dveSiNazcAbhavAmaH|
yataH pUrvvaM vayamapi nirbbOdhA anAjnjAgrAhiNO bhrAntA nAnAbhilASANAM sukhAnAnjca dAsEyA duSTatvErSyAcAriNO ghRNitAH parasparaM dvESiNazcAbhavAmaH|
4 kintvasmAkaM trAturIzvarasya yA dayA marttyAnAM prati ca yA prItistasyAH prAdurbhAve jAte
kintvasmAkaM trAturIzvarasya yA dayA marttyAnAM prati ca yA prItistasyAH prAdurbhAvE jAtE
5 vayam AtmakRtebhyo dharmmakarmmabhyastannahi kintu tasya kRpAtaH punarjanmarUpeNa prakSAlanena pravitrasyAtmano nUtanIkaraNena ca tasmAt paritrANAM prAptAH
vayam AtmakRtEbhyO dharmmakarmmabhyastannahi kintu tasya kRpAtaH punarjanmarUpENa prakSAlanEna pravitrasyAtmanO nUtanIkaraNEna ca tasmAt paritrANAM prAptAH
6 sa cAsmAkaM trAtrA yIzukhrISTenAsmadupari tam AtmAnaM pracuratvena vRSTavAn|
sa cAsmAkaM trAtrA yIzukhrISTEnAsmadupari tam AtmAnaM pracuratvEna vRSTavAn|
7 itthaM vayaM tasyAnugraheNa sapuNyIbhUya pratyAzayAnantajIvanasyAdhikAriNo jAtAH| (aiōnios g166)
itthaM vayaM tasyAnugrahENa sapuNyIbhUya pratyAzayAnantajIvanasyAdhikAriNO jAtAH| (aiōnios g166)
8 vAkyametad vizvasanIyam ato hetorIzvare ye vizvasitavantaste yathA satkarmmANyanutiSTheyustathA tAn dRDham AjJApayeti mamAbhimataM|tAnyevottamAni mAnavebhyaH phaladAni ca bhavanti|
vAkyamEtad vizvasanIyam atO hEtOrIzvarE yE vizvasitavantastE yathA satkarmmANyanutiSThEyustathA tAn dRPham AjnjApayEti mamAbhimataM|tAnyEvOttamAni mAnavEbhyaH phaladAni ca bhavanti|
9 mUDhebhyaH praznavaMzAvalivivAdebhyo vyavasthAyA vitaNDAbhyazca nivarttasva yatastA niSphalA anarthakAzca bhavanti|
mUPhEbhyaH praznavaMzAvalivivAdEbhyO vyavasthAyA vitaNPAbhyazca nivarttasva yatastA niSphalA anarthakAzca bhavanti|
10 yo jano bibhitsustam ekavAraM dvirvvA prabodhya dUrIkuru,
yO janO bibhitsustam EkavAraM dvirvvA prabOdhya dUrIkuru,
11 yatastAdRzo jano vipathagAmI pApiSTha AtmadoSakazca bhavatIti tvayA jJAyatAM|
yatastAdRzO janO vipathagAmI pApiSTha AtmadOSakazca bhavatIti tvayA jnjAyatAM|
12 yadAham ArttimAM tukhikaM vA tava samIpaM preSayiSyAmi tadA tvaM nIkapalau mama samIpam AgantuM yatasva yatastatraivAhaM zItakAlaM yApayituM matim akArSaM|
yadAham ArttimAM tukhikaM vA tava samIpaM prESayiSyAmi tadA tvaM nIkapalau mama samIpam AgantuM yatasva yatastatraivAhaM zItakAlaM yApayituM matim akArSaM|
13 vyavasthApakaH sInA ApalluzcaitayoH kasyApyabhAvo yanna bhavet tadarthaM tau yatnena tvayA visRjyetAM|
vyavasthApakaH sInA ApalluzcaitayOH kasyApyabhAvO yanna bhavEt tadarthaM tau yatnEna tvayA visRjyEtAM|
14 aparam asmadIyalokA yanniSphalA na bhaveyustadarthaM prayojanIyopakArAyA satkarmmANyanuSThAtuM zikSantAM|
aparam asmadIyalOkA yanniSphalA na bhavEyustadarthaM prayOjanIyOpakArAyA satkarmmANyanuSThAtuM zikSantAM|
15 mama saGginaH savve tvAM namaskurvvate| ye vizvAsAd asmAsu prIyante tAn namaskuru; sarvveSu yuSmAsvanugraho bhUyAt| Amen|
mama sagginaH savvE tvAM namaskurvvatE| yE vizvAsAd asmAsu prIyantE tAn namaskuru; sarvvESu yuSmAsvanugrahO bhUyAt| AmEn|

< tItaH 3 >