< prakAzitaM 5 >
1 anantaraM tasya sihAsanopaviSTajanasya dakSiNaste 'nta rbahizca likhitaM patramekaM mayA dRSTaM tat saptamudrAbhiraGkitaM|
anantaraM tasya sihAsanopaviShTajanasya dakShiNaste. anta rbahishcha likhitaM patramekaM mayA dR^iShTaM tat saptamudrAbhira NkitaM|
2 tatpazcAd eko balavAn dUto dRSTaH sa uccaiH svareNa vAcamimAM ghoSayati kaH patrametad vivarItuM tammudrA mocayituJcArhati?
tatpashchAd eko balavAn dUto dR^iShTaH sa uchchaiH svareNa vAchamimAM ghoShayati kaH patrametad vivarItuM tammudrA mochayitu nchArhati?
3 kintu svargamarttyapAtAleSu tat patraM vivarItuM nirIkSituJca kasyApi sAmarthyaM nAbhavat|
kintu svargamarttyapAtAleShu tat patraM vivarItuM nirIkShitu ncha kasyApi sAmarthyaM nAbhavat|
4 ato yastat patraM vivarItuM nirIkSituJcArhati tAdRzajanasyAbhAvAd ahaM bahu roditavAn|
ato yastat patraM vivarItuM nirIkShitu nchArhati tAdR^ishajanasyAbhAvAd ahaM bahu roditavAn|
5 kintu teSAM prAcInAnAm eko jano mAmavadat mA rodIH pazya yo yihUdAvaMzIyaH siMho dAyUdo mUlasvarUpazcAsti sa patrasya tasya saptamudrANAJca mocanAya pramUtavAn|
kintu teShAM prAchInAnAm eko jano mAmavadat mA rodIH pashya yo yihUdAvaMshIyaH siMho dAyUdo mUlasvarUpashchAsti sa patrasya tasya saptamudrANA ncha mochanAya pramUtavAn|
6 aparaM siMhAsanasya caturNAM prANinAM prAcInavargasya ca madhya eko meSazAvako mayA dRSTaH sa chedita iva tasya saptazRGgANi saptalocanAni ca santi tAni kRtsnAM pRthivIM preSitA Izvarasya saptAtmAnaH|
aparaM siMhAsanasya chaturNAM prANinAM prAchInavargasya cha madhya eko meShashAvako mayA dR^iShTaH sa Chedita iva tasya saptashR^i NgANi saptalochanAni cha santi tAni kR^itsnAM pR^ithivIM preShitA Ishvarasya saptAtmAnaH|
7 sa upAgatya tasya siMhAsanopaviSTajanasya dakSiNakarAt tat patraM gRhItavAn|
sa upAgatya tasya siMhAsanopaviShTajanasya dakShiNakarAt tat patraM gR^ihItavAn|
8 patre gRhIte catvAraH prANinazcaturviMMzatiprAcInAzca tasya meSazAvakasyAntike praNipatanti teSAm ekaikasya karayo rvINAM sugandhidravyaiH paripUrNaM svarNamayapAtraJca tiSThati tAni pavitralokAnAM prArthanAsvarUpANi|
patre gR^ihIte chatvAraH prANinashchaturviMMshatiprAchInAshcha tasya meShashAvakasyAntike praNipatanti teShAm ekaikasya karayo rvINAM sugandhidravyaiH paripUrNaM svarNamayapAtra ncha tiShThati tAni pavitralokAnAM prArthanAsvarUpANi|
9 aparaM te nUtanamekaM gItamagAyan, yathA, grahItuM patrikAM tasya mudrA mocayituM tathA| tvamevArhasi yasmAt tvaM balivat chedanaM gataH| sarvvAbhyo jAtibhASAbhyaH sarvvasmAd vaMzadezataH| Izvarasya kRte 'smAn tvaM svIyaraktena krItavAn|
aparaM te nUtanamekaM gItamagAyan, yathA, grahItuM patrikAM tasya mudrA mochayituM tathA| tvamevArhasi yasmAt tvaM balivat ChedanaM gataH| sarvvAbhyo jAtibhAShAbhyaH sarvvasmAd vaMshadeshataH| Ishvarasya kR^ite. asmAn tvaM svIyaraktena krItavAn|
10 asmadIzvarapakSe 'smAn nRpatIn yAjakAnapi| kRtavAMstena rAjatvaM kariSyAmo mahItale||
asmadIshvarapakShe. asmAn nR^ipatIn yAjakAnapi| kR^itavAMstena rAjatvaM kariShyAmo mahItale||
11 aparaM nirIkSamANena mayA siMhAsanasya prANicatuSTayasya prAcInavargasya ca parito bahUnAM dUtAnAM ravaH zrutaH, teSAM saMkhyA ayutAyutAni sahasrasahastrANi ca|
aparaM nirIkShamANena mayA siMhAsanasya prANichatuShTayasya prAchInavargasya cha parito bahUnAM dUtAnAM ravaH shrutaH, teShAM saMkhyA ayutAyutAni sahasrasahastrANi cha|
12 tairuccairidam uktaM, parAkramaM dhanaM jJAnaM zaktiM gauravamAdaraM| prazaMsAJcArhati prAptuM chedito meSazAvakaH||
tairuchchairidam uktaM, parAkramaM dhanaM j nAnaM shaktiM gauravamAdaraM| prashaMsA nchArhati prAptuM Chedito meShashAvakaH||
13 aparaM svargamarttyapAtAlasAgareSu yAni vidyante teSAM sarvveSAM sRSTavastUnAM vAgiyaM mayA zrutA, prazaMsAM gauravaM zauryyam AdhipatyaM sanAtanaM| siMhasanopaviSTazca meSavatsazca gacchatAM| (aiōn )
aparaM svargamarttyapAtAlasAgareShu yAni vidyante teShAM sarvveShAM sR^iShTavastUnAM vAgiyaM mayA shrutA, prashaMsAM gauravaM shauryyam AdhipatyaM sanAtanaM| siMhasanopaviShTashcha meShavatsashcha gachChatAM| (aiōn )
14 aparaM te catvAraH prANinaH kathitavantastathAstu, tatazcaturviMzatiprAcInA api praNipatya tam anantakAlajIvinaM prANaman|
aparaM te chatvAraH prANinaH kathitavantastathAstu, tatashchaturviMshatiprAchInA api praNipatya tam anantakAlajIvinaM prANaman|