< philomonaH 1 >

1 khrISTasya yIzo rbandidAsaH paulastIthiyanAmA bhrAtA ca priyaM sahakAriNaM philImonaM
ขฺรีษฺฏสฺย ยีโศ รฺพนฺทิทาส: เปาลสฺตีถิยนามา ภฺราตา จ ปฺริยํ สหการิณํ ผิลีโมนํ
2 priyAm AppiyAM sahasenAm ArkhippaM philImonasya gRhe sthitAM samitiJca prati patraM likhataH|
ปฺริยามฺ อาปฺปิยำ สหเสนามฺ อารฺขิปฺปํ ผิลีโมนสฺย คฺฤเห สฺถิตำ สมิติญฺจ ปฺรติ ปตฺรํ ลิขต: ฯ
3 asmAkaM tAta IzvaraH prabhu ryIzukhrISTazca yuSmAn prati zAntim anugrahaJca kriyAstAM|
อสฺมากํ ตาต อีศฺวร: ปฺรภุ รฺยีศุขฺรีษฺฏศฺจ ยุษฺมานฺ ปฺรติ ศานฺติมฺ อนุคฺรหญฺจ กฺริยาสฺตำฯ
4 prabhuM yIzuM prati sarvvAn pavitralokAn prati ca tava premavizvAsayo rvRttAntaM nizamyAhaM
ปฺรภุํ ยีศุํ ปฺรติ สรฺวฺวานฺ ปวิตฺรโลกานฺ ปฺรติ จ ตว เปฺรมวิศฺวาสโย รฺวฺฤตฺตานฺตํ นิศมฺยาหํ
5 prArthanAsamaye tava nAmoccArayan nirantaraM mamezvaraM dhanyaM vadAmi|
ปฺรารฺถนาสมเย ตว นาโมจฺจารยนฺ นิรนฺตรํ มเมศฺวรํ ธนฺยํ วทามิฯ
6 asmAsu yadyat saujanyaM vidyate tat sarvvaM khrISTaM yIzuM yat prati bhavatIti jJAnAya tava vizvAsamUlikA dAnazIlatA yat saphalA bhavet tadaham icchAmi|
อสฺมาสุ ยทฺยตฺ เสาชนฺยํ วิทฺยเต ตตฺ สรฺวฺวํ ขฺรีษฺฏํ ยีศุํ ยตฺ ปฺรติ ภวตีติ ชฺญานาย ตว วิศฺวาสมูลิกา ทานศีลตา ยตฺ สผลา ภเวตฺ ตทหมฺ อิจฺฉามิฯ
7 he bhrAtaH, tvayA pavitralokAnAM prANa ApyAyitA abhavan etasmAt tava premnAsmAkaM mahAn AnandaH sAntvanA ca jAtaH|
เห ภฺราต: , ตฺวยา ปวิตฺรโลกานำ ปฺราณ อาปฺยายิตา อภวนฺ เอตสฺมาตฺ ตว เปฺรมฺนาสฺมากํ มหานฺ อานนฺท: สานฺตฺวนา จ ชาต: ฯ
8 tvayA yat karttavyaM tat tvAm AjJApayituM yadyapyahaM khrISTenAtIvotsuko bhaveyaM tathApi vRddha
ตฺวยา ยตฺ กรฺตฺตวฺยํ ตตฺ ตฺวามฺ อาชฺญาปยิตุํ ยทฺยปฺยหํ ขฺรีษฺเฏนาตีโวตฺสุโก ภเวยํ ตถาปิ วฺฤทฺธ
9 idAnIM yIzukhrISTasya bandidAsazcaivambhUto yaH paulaH so'haM tvAM vinetuM varaM manye|
อิทานีํ ยีศุขฺรีษฺฏสฺย พนฺทิทาสศฺไจวมฺภูโต ย: เปาล: โส'หํ ตฺวำ วิเนตุํ วรํ มเนฺยฯ
10 ataH zRGkhalabaddho'haM yamajanayaM taM madIyatanayam onISimam adhi tvAM vinaye|
อต: ศฺฤงฺขลพทฺโธ'หํ ยมชนยํ ตํ มทียตนยมฺ โอนีษิมมฺ อธิ ตฺวำ วินเยฯ
11 sa pUrvvaM tavAnupakAraka AsIt kintvidAnIM tava mama copakArI bhavati|
ส ปูรฺวฺวํ ตวานุปการก อาสีตฺ กินฺตฺวิทานีํ ตว มม โจปการี ภวติฯ
12 tamevAhaM tava samIpaM preSayAmi, ato madIyaprANasvarUpaH sa tvayAnugRhyatAM|
ตเมวาหํ ตว สมีปํ เปฺรษยามิ, อโต มทียปฺราณสฺวรูป: ส ตฺวยานุคฺฤหฺยตำฯ
13 susaMvAdasya kRte zRGkhalabaddho'haM paricArakamiva taM svasannidhau varttayitum aicchaM|
สุสํวาทสฺย กฺฤเต ศฺฤงฺขลพทฺโธ'หํ ปริจารกมิว ตํ สฺวสนฺนิเธา วรฺตฺตยิตุมฺ ไอจฺฉํฯ
14 kintu tava saujanyaM yad balena na bhUtvA svecchAyAH phalaM bhavet tadarthaM tava sammatiM vinA kimapi karttavyaM nAmanye|
กินฺตุ ตว เสาชนฺยํ ยทฺ พเลน น ภูตฺวา เสฺวจฺฉายา: ผลํ ภเวตฺ ตทรฺถํ ตว สมฺมตึ วินา กิมปิ กรฺตฺตวฺยํ นามเนฺยฯ
15 ko jAnAti kSaNakAlArthaM tvattastasya vicchedo'bhavad etasyAyam abhiprAyo yat tvam anantakAlArthaM taM lapsyase (aiōnios g166)
โก ชานาติ กฺษณกาลารฺถํ ตฺวตฺตสฺตสฺย วิจฺเฉโท'ภวทฺ เอตสฺยายมฺ อภิปฺราโย ยตฺ ตฺวมฺ อนนฺตกาลารฺถํ ตํ ลปฺสฺยเส (aiōnios g166)
16 puna rdAsamiva lapsyase tannahi kintu dAsAt zreSThaM mama priyaM tava ca zArIrikasambandhAt prabhusambandhAcca tato'dhikaM priyaM bhrAtaramiva|
ปุน รฺทาสมิว ลปฺสฺยเส ตนฺนหิ กินฺตุ ทาสาตฺ เศฺรษฺฐํ มม ปฺริยํ ตว จ ศารีริกสมฺพนฺธาตฺ ปฺรภุสมฺพนฺธาจฺจ ตโต'ธิกํ ปฺริยํ ภฺราตรมิวฯ
17 ato heto ryadi mAM sahabhAginaM jAnAsi tarhi mAmiva tamanugRhANa|
อโต เหโต รฺยทิ มำ สหภาคินํ ชานาสิ ตรฺหิ มามิว ตมนุคฺฤหาณฯ
18 tena yadi tava kimapyaparAddhaM tubhyaM kimapi dhAryyate vA tarhi tat mameti viditvA gaNaya|
เตน ยทิ ตว กิมปฺยปราทฺธํ ตุภฺยํ กิมปิ ธารฺยฺยเต วา ตรฺหิ ตตฺ มเมติ วิทิตฺวา คณยฯ
19 ahaM tat parizotsyAmi, etat paulo'haM svahastena likhAmi, yatastvaM svaprANAn api mahyaM dhArayasi tad vaktuM necchAmi|
อหํ ตตฺ ปริโศตฺสฺยามิ, เอตตฺ เปาโล'หํ สฺวหเสฺตน ลิขามิ, ยตสฺตฺวํ สฺวปฺราณานฺ อปิ มหฺยํ ธารยสิ ตทฺ วกฺตุํ เนจฺฉามิฯ
20 bho bhrAtaH, prabhoH kRte mama vAJchAM pUraya khrISTasya kRte mama prANAn ApyAyaya|
โภ ภฺราต: , ปฺรโภ: กฺฤเต มม วาญฺฉำ ปูรย ขฺรีษฺฏสฺย กฺฤเต มม ปฺราณานฺ อาปฺยายยฯ
21 tavAjJAgrAhitve vizvasya mayA etat likhyate mayA yaducyate tato'dhikaM tvayA kAriSyata iti jAnAmi|
ตวาชฺญาคฺราหิเตฺว วิศฺวสฺย มยา เอตตฺ ลิขฺยเต มยา ยทุจฺยเต ตโต'ธิกํ ตฺวยา การิษฺยต อิติ ชานามิฯ
22 tatkaraNasamaye madarthamapi vAsagRhaM tvayA sajjIkriyatAM yato yuSmAkaM prArthanAnAM phalarUpo vara ivAhaM yuSmabhyaM dAyiSye mameti pratyAzA jAyate|
ตตฺกรณสมเย มทรฺถมปิ วาสคฺฤหํ ตฺวยา สชฺชีกฺริยตำ ยโต ยุษฺมากํ ปฺรารฺถนานำ ผลรูโป วร อิวาหํ ยุษฺมภฺยํ ทายิเษฺย มเมติ ปฺรตฺยาศา ชายเตฯ
23 khrISTasya yIzAH kRte mayA saha bandiripAphrA
ขฺรีษฺฏสฺย ยีศา: กฺฤเต มยา สห พนฺทิริปาผฺรา
24 mama sahakAriNo mArka AriSTArkho dImA lUkazca tvAM namaskAraM vedayanti|
มม สหการิโณ มารฺก อาริษฺฏารฺโข ทีมา ลูกศฺจ ตฺวำ นมสฺการํ เวทยนฺติฯ
25 asmAkaM prabho ryIzukhrISTasyAnugraho yuSmAkam AtmanA saha bhUyAt| Amen|
อสฺมากํ ปฺรโภ รฺยีศุขฺรีษฺฏสฺยานุคฺรโห ยุษฺมากมฺ อาตฺมนา สห ภูยาตฺฯ อาเมนฺฯ

< philomonaH 1 >