< mathiH 5 >

1 anantaraM sa jananivahaM nirIkSya bhUdharopari vrajitvA samupaviveza|
Yesu bho abhuene bhumati, akabhoka ni kulota Kukidonda. Bho atamili pasi bhanafunzi bha muene bhakahida.
2 tadAnIM ziSyeSu tasya samIpamAgateSu tena tebhya eSA kathA kathyAJcakre|
Akafunula kinywa kiake ni kubhafundisya, akajobha,
3 abhimAnahInA janA dhanyAH, yataste svargIyarAjyam adhikariSyanti|
“Heri bhabhajhele bhab'onyi bha roho kwandabha bhufalme bhwa kumbinguni ndo bhwa bhene.
4 khidyamAnA manujA dhanyAH, yasmAt te sAntvanAM prApsanti|
Heri bhabhaj'hele ni huzuni, kwa ndabha bhibetakufarijibhwa.
5 namrA mAnavAzca dhanyAH, yasmAt te medinIm adhikariSyanti|
Heri bhenye bhololo, kwandabha bhibetakurithi nchi.
6 dharmmAya bubhukSitAH tRSArttAzca manujA dhanyAH, yasmAt te paritarpsyanti|
Heri bhenye njala ni kiu, j'ha kiki, kwa ndabha obhu bhibetakushibishwa.
7 kRpAlavo mAnavA dhanyAH, yasmAt te kRpAM prApsyanti|
Heri j'habhaj'hele ni Rehema.
8 nirmmalahRdayA manujAzca dhanyAH, yasmAt ta IzcaraM drakSyanti|
Heri j'ha bhaj'hele, ni muoyo safi kwa ndabha abhu bhibetakumbona K'yara.
9 melayitAro mAnavA dhanyAH, yasmAt ta Izcarasya santAnatvena vikhyAsyanti|
Heri bhapatanishi, kwa ndabha abhu bhibetakukutibhwa bhana bha K'yara.
10 dharmmakAraNAt tADitA manujA dhanyA, yasmAt svargIyarAjye teSAmadhikaro vidyate|
Heri bhala bhabhitesibhwa kwa ndabha j'ha haki kwandabha bhufalme bhwa mbinguni ndo bhwa bhene.
11 yadA manujA mama nAmakRte yuSmAn nindanti tADayanti mRSA nAnAdurvvAkyAni vadanti ca, tadA yuyaM dhanyAH|
Heru muenga ambabho bhanu bhakabhaligha ni kubhatesya, au kujobha kila aina j'ha bhubhibhi dhidi j'ha muenga kwa bhudesi kwa ndabha j'ha nene.
12 tadA Anandata, tathA bhRzaM hlAdadhvaJca, yataH svarge bhUyAMsi phalAni lapsyadhve; te yuSmAkaM purAtanAn bhaviSyadvAdino'pi tAdRg atADayan|
Muhobhokai ni kushangilila. kwa ndabha thawabu j'ha muenga ndo m'baha kunani kumbinguni. Kwa kuj'ha efe ndo bhanu kyabhabhatesili manabii bhabhatamili kabla j'ha muenga.
13 yuyaM medinyAM lavaNarUpAH, kintu yadi lavaNasya lavaNatvam apayAti, tarhi tat kena prakAreNa svAduyuktaM bhaviSyati? tat kasyApi kAryyasyAyogyatvAt kevalaM bahiH prakSeptuM narANAM padatalena dalayituJca yogyaM bhavati|
Muenga ndo muinyu ghwa dunia. Lakini kama muinyu ghuj'haseli ladha j'hiake, j'hibetabhwesya bhuli kuj'ha muinyu kabhele? Kamwe jhibhwesya lepi kuj'ha j'hinofu kwa khenu khenge kyokyoha khela, isipokuwa kutaghibhwa kwibhala ni kukanyibhwa ni magolo gha bhanu.
14 yUyaM jagati dIptirUpAH, bhUdharopari sthitaM nagaraM guptaM bhavituM nahi zakSyati|
Muenga ndo nuru j'ha bhulimwengu. Mji ghwa ghujengibhu panani pa kid'honda ghwifighika lepi.
15 aparaM manujAH pradIpAn prajvAlya droNAdho na sthApayanti, kintu dIpAdhAroparyyeva sthApayanti, tena te dIpA gehasthitAn sakalAn prakAzayanti|
Bhwala bhanu bhibhwasya lepi taa ni kubheka pasi pa kikapu, bali kwenye kinara, naghu ghikabhaangasya bhoha bha bhaj'hele, mugati mu nyumba.
16 yena mAnavA yuSmAkaM satkarmmANi vilokya yuSmAkaM svargasthaM pitaraM dhanyaM vadanti, teSAM samakSaM yuSmAkaM dIptistAdRk prakAzatAm|
Lekai nuru j'hamuenga j'hij'hakai mbele j'ha bhanu kwa namna ambaj'ho kujha, bhaghabhonai matendo jhinu manofu ni kuntukusya dadi j'hinu j'haaj'hele kumbinguni.
17 ahaM vyavasthAM bhaviSyadvAkyaJca loptum AgatavAn, itthaM mAnubhavata, te dve loptuM nAgatavAn, kintu saphale karttum Agatosmi|
Mkaikufikirira nihidili kuj'hionanga sheria bhwala manabii. Nihidili lepi kuijhonanga lakini kutimisya.
18 aparaM yuSmAn ahaM tathyaM vadAmi yAvat vyomamedinyo rdhvaMso na bhaviSyati, tAvat sarvvasmin saphale na jAte vyavasthAyA ekA mAtrA bindurekopi vA na lopsyate|
Kwakueli nikabhajobhela kujha mpaka mbingu ni dunia syoha sipetayi jhij'helepi yodi imonga bhwala nukta j'himonga j'ha sheria jhibetakubhosibhwa mu sheria hadi apo khila khenu pakibetakuj'ha kimali kutimisibhwa.
19 tasmAt yo jana etAsAm AjJAnAm atikSudrAm ekAjJAmapI laMghate manujAMJca tathaiva zikSayati, sa svargIyarAjye sarvvebhyaH kSudratvena vikhyAsyate, kintu yo janastAM pAlayati, tathaiva zikSayati ca, sa svargIyarAjye pradhAnatvena vikhyAsyate|
Henu j'hij'hioha j'hola j'haibeta kubomola amri sidebesidebe mojawapo j'ha amri e'se ni kubhamanyisya bhangi kubhomba agha ibetakukutibhwa n'debe mubhufalme bhwa mbinguni. Lakini jhejhoha azishikaye na kuzifuata ataitwa mkubwa mu bhufalme bhwa mbinguni.
20 aparaM yuSmAn ahaM vadAmi, adhyApakaphirUzimAnavAnAM dharmmAnuSThAnAt yuSmAkaM dharmmAnuSThAne nottame jAte yUyam IzvarIyarAjyaM praveSTuM na zakSyatha|
Kwa ndabha nikabhajobhela haki j'ha muenga j'hikatayi kujhongeseka haki j'ha bhaandishi ni Mafarisayo, kwa fyofyoha fela mwibetalepi kuj'hingila mu bhufalme bhwa mbinguni.
21 aparaJca tvaM naraM mA vadhIH, yasmAt yo naraM hanti, sa vicArasabhAyAM daNDArho bhaviSyati, pUrvvakAlInajanebhya iti kathitamAsIt, yuSmAbhirazrAvi|
Mup'heliki j'hajobhibhu muandi sana, “Usikomi” na 'j'haj'hioha j'haibeta kukhoma basi ajhele mu hatari j'ha hukumu.'
22 kintvahaM yuSmAn vadAmi, yaH kazcit kAraNaM vinA nijabhrAtre kupyati, sa vicArasabhAyAM daNDArho bhaviSyati; yaH kazcicca svIyasahajaM nirbbodhaM vadati, sa mahAsabhAyAM daNDArho bhaviSyati; punazca tvaM mUDha iti vAkyaM yadi kazcit svIyabhrAtaraM vakti, tarhi narakAgnau sa daNDArho bhaviSyati| (Geenna g1067)
Lakini nikabhajobhela j'hej'hioha j'haikan'dadila ndongomunu ibetakuj'ha mu hukumu. Na j'hej'hioha j'haibetakumbola ndongomunu kuj'ha, 'Bhebhe ndo munu j'haghwilondeka lepi!' ibetakuj'ha mu hatari j'ha baraza. Ni j'hej'hioha j'haijobha, 'Bhebhe n'jinga!' ibetakuj'ha mu hatari j'ha muoto bhwa jehanamu. (Geenna g1067)
23 ato vedyAH samIpaM nijanaivedye samAnIte'pi nijabhrAtaraM prati kasmAccit kAraNAt tvaM yadi doSI vidyase, tadAnIM tava tasya smRti rjAyate ca,
Na kama ghwipisya sadaka j'ha j'hobhi munu madhabahu na ghwikhomboka, kuj'ha ndongobhu aj'he ni lijambo dhidi j'ha bhebhe,
24 tarhi tasyA vedyAH samIpe nijanaivaidyaM nidhAya tadaiva gatvA pUrvvaM tena sArddhaM mila, pazcAt Agatya nijanaivedyaM nivedaya|
jhilekai sadaka mbele j'ha madhabahu, kisha kamulai nj'hela j'hiaku kapatanaj'hi hoti ni ndongobhu, na kisha uhidai kupisya sadaka j'ha j'hobhi.
25 anyaJca yAvat vivAdinA sArddhaM vartmani tiSThasi, tAvat tena sArddhaM melanaM kuru; no cet vivAdI vicArayituH samIpe tvAM samarpayati vicArayitA ca rakSiNaH sannidhau samarpayati tadA tvaM kArAyAM badhyethAH|
Patanai ni mshtaki ghwa j'hobhi manyata, ukajhiaghe pamonga nu muene munj'hela kul'ota kumahakama, bila naha mshtaki ghwa j'hobhi ibnhwesya kukuleka mabhoko mwa hakimu, ni hakimu akulekai mmabhoko gha askari, naghwe ghwisopibhwa muligereza.
26 tarhi tvAmahaM taththaM bravImi, zeSakapardake'pi na parizodhite tasmAt sthAnAt kadApi bahirAgantuM na zakSyasi|
Amini kya nikabhjobhela, kamwe wibetalepi kuj'ha huru hadi ulepai senti j'ha mwishu j'ha pesa j'hawidaibhwa.
27 aparaM tvaM mA vyabhicara, yadetad vacanaM pUrvvakAlInalokebhyaH kathitamAsIt, tad yUyaM zrutavantaH;
Mup'heliki j'hinenibhu kuj'ha, 'Ukatai kuzini.'
28 kintvahaM yuSmAn vadAmi, yadi kazcit kAmataH kAJcana yoSitaM pazyati, tarhi sa manasA tadaiva vyabhicaritavAn|
Lakini nikabhajobhela j'hej'hioha jhiambona n'dala kwa kun'noghela amalili kuzini naku mun'teema ghwake.
29 tasmAt tava dakSiNaM netraM yadi tvAM bAdhate, tarhi tannetram utpATya dUre nikSipa, yasmAt tava sarvvavapuSo narake nikSepAt tavaikAGgasya nAzo varaM| (Geenna g1067)
Na kama lihu lya bhebhe lya kulia likusababisya kwikungufula, libhosiaj'hi na ulitaghai kutali nu bhebhe. Kwa kuj'ha ndo afadhali kiungo kimonga mu m'bele bhwako kyonangikai kuliko m'bele bhuoha kutangibhwa jehanamu. (Geenna g1067)
30 yadvA tava dakSiNaH karo yadi tvAM bAdhate, tarhi taM karaM chittvA dUre nikSipa, yataH sarvvavapuSo narake nikSepAt ekAGgasya nAzo varaM| (Geenna g1067)
Ni kama kiubhoko kya bhebhe kya kulia kikusababishila kwikungufula, dumulayi kisha utaghai patali nabhi. Kwandabha ni afadhali kiungo kimonga mu mbele bhwaku kuliko m'bele bhuoha kusopibhwa jehanamu. (Geenna g1067)
31 uktamAste, yadi kazcin nijajAyAM parityakttum icchati, tarhi sa tasyai tyAgapatraM dadAtu|
J'hijobhibhu pia, j'hej'hioha j'ha ikamb'enga n'dala, na ampelai hati j'ha talaka.'
32 kintvahaM yuSmAn vyAharAmi, vyabhicAradoSe na jAte yadi kazcin nijajAyAM parityajati, tarhi sa tAM vyabhicArayati; yazca tAM tyaktAM striyaM vivahati, sopi vyabhicarati|
Lakini nene nikabhajobhela, j'hoj'hioha j'hiakandeka n'dala munu, isipokuj'ha kwa ndabha j'ha zinaa, ambombayi kuj'ha mzinzi. Na j'hej'hioha j'hiikan'gega baada j'ha kup'elibhwa talaka abhombaghe bhuzinzi.
33 punazca tvaM mRSA zapatham na kurvvan IzcarAya nijazapathaM pAlaya, pUrvvakAlInalokebhyo yaiSA kathA kathitA, tAmapi yUyaM zrutavantaH|
Kabhele, mp'heliki lyajobhibhu kwa bhala bha muandi, 'Mkatai kulapa kwa bhudesi, bali mupelekaghe fiapo fyinu kwa Bwana.'
34 kintvahaM yuSmAn vadAmi, kamapi zapathaM mA kArSTa, arthataH svarganAmnA na, yataH sa Izvarasya siMhAsanaM;
Lakini nikabhajobhela, mkata kulapa hata kidogo, ama kwa mbingu, kwa ndabha ndo enzi j'ha K'yara;
35 pRthivyA nAmnApi na, yataH sA tasya pAdapIThaM; yirUzAlamo nAmnApi na, yataH sA mahArAjasya purI;
bhwala kwa dunia, kwandabha ndo mahali pa kubheka kiti kya kukanyila njayu syake, ama kwa Jerusalemu, kwa ndabha ndo miji ghya mfalme m'mbaha.
36 nijazironAmnApi na, yasmAt tasyaikaM kacamapi sitam asitaM vA karttuM tvayA na zakyate|
Bhwala usilapi kwa mutu bhwaku, kwandabha ghwibhwesya lepi kubhomba luj'huwili limonga kuj'ha lubhalafu au lutitu.
37 aparaM yUyaM saMlApasamaye kevalaM bhavatIti na bhavatIti ca vadata yata ito'dhikaM yat tat pApAtmano jAyate|
Bali malobhi ghinu ghaj'helayi, 'Ena, ena, Lepi, lepi.' Kwa kuj'ha ghaghizidi aghu ghihoma kwa j'hola mwovu.
38 aparaM locanasya vinimayena locanaM dantasya vinimayena dantaH pUrvvaktamidaM vacanaJca yuSmAbhirazrUyata|
Mup'helikhi j'hijobhibhu kuj'ha, 'Lihu kwa lihu, ni linu kwa linu.'
39 kintvahaM yuSmAn vadAmi yUyaM hiMsakaM naraM mA vyAghAtayata| kintu kenacit tava dakSiNakapole capeTAghAte kRte taM prati vAmaM kapolaJca vyAghoTaya|
Lakini nene nikabhajobhela, Musitolani ni munu muovu; lakini akakutobhai litama lya kulia nsanusilaghe ni leng'he pia.
40 aparaM kenacit tvayA sArdhdaM vivAdaM kRtvA tava paridheyavasane jighRtite tasmAyuttarIyavasanamapi dehi|
Na kama j'hoj'hioha ilonda kulota ni bhebhe mahakamani na akunyakili kanzu lya bhebhe, ndekelaghe ni joho lya bhebhe pia.
41 yadi kazcit tvAM krozamekaM nayanArthaM anyAyato dharati, tadA tena sArdhdaM krozadvayaM yAhi|
Na j'hej'hioha j'haikulasimisya kulota naku maili j'himonga, lotayi naku maili mbili.
42 yazca mAnavastvAM yAcate, tasmai dehi, yadi kazcit tubhyaM dhArayitum icchati, tarhi taM prati parAMmukho mA bhUH|
J'hej'hioha jhaikus'oma mpelai, na ukatakunjepa j'hoj'hioha j'hailonda ku kuj'hasima.
43 nijasamIpavasini prema kuru, kintu zatruM prati dveSaM kuru, yadetat puroktaM vacanaM etadapi yUyaM zrutavantaH|
Mp'heliki j'hij'hobhibhu un'ganai jirani ghwa j'hobhi, na un'dadilayi adui ghwa jhobhi.'
44 kintvahaM yuSmAn vadAmi, yUyaM ripuvvapi prema kuruta, ye ca yuSmAn zapante, tAna, AziSaM vadata, ye ca yuSmAn RtIyante, teSAM maGgalaM kuruta, ye ca yuSmAn nindanti, tADayanti ca, teSAM kRte prArthayadhvaM|
Lakini nikabhajobhela, mubhaganai maadui bhinu, mubhas'omelayi bhabhakabhadadisya.
45 tatra yaH satAmasatAJcopari prabhAkaram udAyayati, tathA dhArmmikAnAmadhArmmikAnAJcopari nIraM varSayati tAdRzo yo yuSmAkaM svargasthaH pitA, yUyaM tasyaiva santAnA bhaviSyatha|
Ili kuj'ha muj'helaghe bhana bha tata j'hinu j'haaj'hele kumbinguni. Kwa kuj'ha ibhomba lij'hobha libhaangasilaj'hi bhabhibhi ni bhanofu, na ikabhatonyela fula bhaovu ni bhanofu.
46 ye yuSmAsu prema kurvvanti, yUyaM yadi kevalaM tevveva prema kurutha, tarhi yuSmAkaM kiM phalaM bhaviSyati? caNDAlA api tAdRzaM kiM na kurvvanti?
Kama m'beta kubhagana bhabhikabhagana muenga, mwikabha thawabu gani? Kwani bhatoza ushuru bhibhomba lepi naha?
47 aparaM yUyaM yadi kevalaM svIyabhrAtRtvena namata, tarhi kiM mahat karmma kurutha? caNDAlA api tAdRzaM kiM na kurvvanti?
Na kama mkabhasalimila bhalongobhinu tu mwikabha kiki zidi j'ha bhangi? Je! Bhanu bha mataifa bhibhomba lepi naha?
48 tasmAt yuSmAkaM svargasthaH pitA yathA pUrNo bhavati, yUyamapi tAdRzA bhavata|
Henu j'hilondeka kuj'ha bhakamilifu, kama tata ghwenu ghwa kumbinguni kyaaj'hele n'kamilifu.

< mathiH 5 >