< mathiH 26 >
1 yIzuretAn prastAvAn samApya ziSyAnUce,
I kad Isus završi sve te besjede, reče svojim učenicima:
2 yuSmAbhi rjJAtaM dinadvayAt paraM nistAramaha upasthAsyati, tatra manujasutaH kruzena hantuM parakareSu samarpiSyate|
“Znate da je za dva dana Pasha, i Sin Čovječji predaje se da se razapne.”
3 tataH paraM pradhAnayAjakAdhyApakaprAJcaH kiyaphAnAmno mahAyAjakasyATTAlikAyAM militvA
Uto se sabraše glavari svećenički i starješine narodne u dvoru velikoga svećenika imenom Kajfe
4 kenopAyena yIzuM dhRtvA hantuM zaknuyuriti mantrayAJcakruH|
i zaključiše Isusa na prijevaru uhvatiti i ubiti.
5 kintu tairuktaM mahakAle na dharttavyaH, dhRte prajAnAM kalahena bhavituM zakyate|
Jer se govorilo: “Nikako ne o Blagdanu da ne nastane pobuna u narodu.”
6 tato baithaniyApure zimonAkhyasya kuSThino vezmani yIzau tiSThati
Kad je Isus bio u Betaniji, u kući Šimuna Gubavca,
7 kAcana yoSA zvetopalabhAjanena mahArghyaM sugandhi tailamAnIya bhojanAyopavizatastasya zirobhyaSecat|
pristupi mu neka žena s alabastrenom posudicom skupocjene pomasti i polije ga po glavi, dok je on bio za stolom.
8 kintu tadAlokya tacchiSyaiH kupitairuktaM, kuta itthamapavyayate?
Vidjevši to, učenici negodovahu: “Čemu ta rasipnost?
9 cedidaM vyakreSyata, tarhi bhUrimUlyaM prApya daridrebhyo vyatAriSyata|
Moglo se to skupo prodati i dati siromasima.”
10 yIzunA tadavagatya te samuditAH, yoSAmenAM kuto duHkhinIM kurutha, sA mAM prati sAdhu karmmAkArSIt|
Zapazio to Isus pa im reče: “Što dodijavate ženi? Dobro djelo učini prema meni.
11 yuSmAkamaM samIpe daridrAH satatamevAsate, kintu yuSmAkamantikehaM nAse satataM|
Ta siromaha svagda imate uza se, a mene nemate svagda.
12 sA mama kAyopari sugandhitailaM siktvA mama zmazAnadAnakarmmAkArSIt|
Izlila je tu pomast na moje tijelo - za ukop mi to učini.
13 atohaM yuSmAn tathyaM vadAmi sarvvasmin jagati yatra yatraiSa susamAcAraH pracAriSyate, tatra tatraitasyA nAryyAH smaraNArtham karmmedaM pracAriSyate|
Zaista, kažem vam, gdje se god bude propovijedalo ovo evanđelje, po svem svijetu, navješćivat će se i ovo što ona učini - njoj na spomen.”
14 tato dvAdazaziSyANAm ISkariyotIyayihUdAnAmaka ekaH ziSyaH pradhAnayAjakAnAmantikaM gatvA kathitavAn,
Tada jedan od dvanaestorice, zvan Juda Iškariotski, pođe glavarima svećeničkim
15 yadi yuSmAkaM kareSu yIzuM samarpayAmi, tarhi kiM dAsyatha? tadAnIM te tasmai triMzanmudrA dAtuM sthirIkRtavantaH|
i reče: “Što ćete mi dati i ja ću vam ga predati.” A oni mu odmjeriše trideset srebrnjaka.
16 sa tadArabhya taM parakareSu samarpayituM suyogaM ceSTitavAn|
Otada je tražio priliku da ga preda.
17 anantaraM kiNvazUnyapUpaparvvaNaH prathamehni ziSyA yIzum upagatya papracchuH bhavatkRte kutra vayaM nistAramahabhojyam AyojayiSyAmaH? bhavataH kecchA?
Prvoga dana Beskvasnih kruhova pristupiše učenici Isusu i upitaše: “Gdje hoćeš da ti pripravimo te blaguješ pashu?”
18 tadA sa gaditavAn, madhyenagaramamukapuMsaH samIpaM vrajitvA vadata, guru rgaditavAn, matkAlaH savidhaH, saha ziSyaistvadAlaye nistAramahabhojyaM bhokSye|
On reče: “Idite u grad tomu i tomu i recite mu: 'Učitelj veli: Vrijeme je moje blizu, kod tebe slavim pashu sa svojim učenicima.'”
19 tadA ziSyA yIzostAdRzanidezAnurUpakarmma vidhAya tatra nistAramahabhojyamAsAdayAmAsuH|
I učine učenici kako im naredi Isus i priprave pashu.
20 tataH sandhyAyAM satyAM dvAdazabhiH ziSyaiH sAkaM sa nyavizat|
Uvečer bijaše Isus za stolom s dvanaestoricom.
21 aparaM bhuJjAna uktavAn yuSmAn tathyaM vadAmi, yuSmAkameko mAM parakareSu samarpayiSyati|
I dok su blagovali, reče: “Zaista, kažem vam, jedan će me od vas izdati.”
22 tadA te'tIva duHkhitA ekaikazo vaktumArebhire, he prabho, sa kimahaM?
Silno ožalošćeni, stanu mu jedan za drugim govoriti: “Da nisam ja, Gospodine?”
23 tataH sa jagAda, mayA sAkaM yo jano bhojanapAtre karaM saMkSipati, sa eva mAM parakareSu samarpayiSyati|
On odgovori: “Onaj koji umoči sa mnom ruku u zdjelu, taj će me izdati.
24 manujasutamadhi yAdRzaM likhitamAste, tadanurUpA tadgati rbhaviSyati; kintu yena puMsA sa parakareSu samarpayiSyate, hA hA cet sa nAjaniSyata, tadA tasya kSemamabhaviSyat|
Sin Čovječji, istina, odlazi kako je o njemu pisano, ali jao čovjeku onomu koji predaje Sina Čovječjega. Tomu bi čovjeku bolje bilo da se ni rodio nije.”
25 tadA yihUdAnAmA yo janastaM parakareSu samarpayiSyati, sa uktavAn, he guro, sa kimahaM? tataH sa pratyuktavAn, tvayA satyaM gaditam|
A Juda, izdajnik, prihvati i reče: “Da nisam ja, učitelju?” Reče mu: “Ti kaza.”
26 anantaraM teSAmazanakAle yIzuH pUpamAdAyezvarIyaguNAnanUdya bhaMktvA ziSyebhyaH pradAya jagAda, madvapuHsvarUpamimaM gRhItvA khAdata|
I dok su blagovali, uze Isus kruh, izreče blagoslov pa razlomi, dade svojim učenicima i reče: “Uzmite i jedite! Ovo je tijelo moje!”
27 pazcAt sa kaMsaM gRhlan IzvarIyaguNAnanUdya tebhyaH pradAya kathitavAn, sarvvai ryuSmAbhiranena pAtavyaM,
I uze čašu, zahvali i dade im govoreći: “Pijte iz nje svi!
28 yasmAdanekeSAM pApamarSaNAya pAtitaM yanmannUtnaniyamarUpazoNitaM tadetat|
Ovo je krv moja, krv Saveza koja se za mnoge prolijeva na otpuštenje grijeha.
29 aparamahaM nUtnagostanIrasaM na pAsyAmi, tAvat gostanIphalarasaM punaH kadApi na pAsyAmi|
A kažem vam: ne, neću od sada piti od ovog roda trsova do onoga dana kad ću ga - novoga - s vama piti u kraljevstvu Oca svojega.”
30 pazcAt te gItamekaM saMgIya jaitunAkhyagiriM gatavantaH|
Otpjevavši hvalospjeve, zaputiše se prema Maslinskoj gori.
31 tadAnIM yIzustAnavocat, asyAM rajanyAmahaM yuSmAkaM sarvveSAM vighnarUpo bhaviSyAmi, yato likhitamAste, "meSANAM rakSako yastaM prahariSyAmyahaM tataH| meSANAM nivaho nUnaM pravikIrNo bhaviSyati"||
Tada im reče Isus: “Svi ćete se vi još ove noći sablazniti o mene. Ta pisano je: Udarit će pastira i stado će se razbjeći.
32 kintu zmazAnAt samutthAya yuSmAkamagre'haM gAlIlaM gamiSyAmi|
Ali kad uskrsnem, ići ću pred vama u Galileju.'
33 pitarastaM provAca, bhavAMzcet sarvveSAM vighnarUpo bhavati, tathApi mama na bhaviSyati|
Nato će mu Petar: “Ako se i svi sablazne o tebe, ja se nikada neću!”
34 tato yIzunA sa uktaH, tubhyamahaM tathyaM kathayAmi, yAminyAmasyAM caraNAyudhasya ravAt pUrvvaM tvaM mAM tri rnAGgIkariSyasi|
Reče mu Isus: “Zaista, kažem ti, još ove noći, prije negoli se pijetao oglasi, triput ćeš me zatajiti!”
35 tataH pitara uditavAn, yadyapi tvayA samaM marttavyaM, tathApi kadApi tvAM na nAGgIkariSyAmi; tathaiva sarvve ziSyAzcocuH|
Kaže mu Petar: “Bude li trebalo i umrijeti s tobom, ne, neću te zatajiti.” Tako rekoše i svi učenici.
36 anantaraM yIzuH ziSyaiH sAkaM getzimAnInAmakaM sthAnaM prasthAya tebhyaH kathitavAn, adaH sthAnaM gatvA yAvadahaM prArthayiSye tAvad yUyamatropavizata|
Tada dođe Isus s njima u predio zvan Getsemani i kaže učenicima: “Sjednite ovdje dok ja odem onamo pomoliti se.”
37 pazcAt sa pitaraM sivadiyasutau ca saGginaH kRtvA gatavAn, zokAkulo'tIva vyathitazca babhUva|
I povede sa sobom Petra i oba sina Zebedejeva. Spopade ga žalost i tjeskoba.
38 tAnavAdIcca mRtiyAtaneva matprANAnAM yAtanA jAyate, yUyamatra mayA sArddhaM jAgRta|
Tada im reče: “Duša mi je nasmrt žalosna. Ostanite ovdje i bdijte sa mnom!”
39 tataH sa kiJciddUraM gatvAdhomukhaH patan prArthayAJcakre, he matpitaryadi bhavituM zaknoti, tarhi kaMso'yaM matto dUraM yAtu; kintu madicchAvat na bhavatu, tvadicchAvad bhavatu|
I ode malo dalje, pade ničice moleći: “Oče moj! Ako je moguće, neka me mimoiđe ova čaša. Ali ne kako ja hoću, nego kako hoćeš ti.”
40 tataH sa ziSyAnupetya tAn nidrato nirIkSya pitarAya kathayAmAsa, yUyaM mayA sAkaM daNDamekamapi jAgarituM nAzankuta?
I dođe učenicima i nađe ih pozaspale pa reče Petru: “Tako, zar niste mogli jedan sat probdjeti sa mnom?
41 parIkSAyAM na patituM jAgRta prArthayadhvaJca; AtmA samudyatosti, kintu vapu rdurbbalaM|
Bdijte i molite da ne padnete u napast! Duh je, istina, voljan, no tijelo je slabo.”
42 sa dvitIyavAraM prArthayAJcakre, he mattAta, na pIte yadi kaMsamidaM matto dUraM yAtuM na zaknoti, tarhi tvadicchAvad bhavatu|
Opet, po drugi put, ode i pomoli se: “Oče moj! Ako nije moguće da me čaša mine da je ne pijem, budi volja tvoja!”
43 sa punaretya tAn nidrato dadarza, yatasteSAM netrANi nidrayA pUrNAnyAsan|
I ponovno dođe i nađe ih pozaspale, oči im se sklapale.
44 pazcAt sa tAn vihAya vrajitvA tRtIyavAraM pUrvvavat kathayan prArthitavAn|
Opet ih ostavi, pođe i pomoli se po treći put ponavljajući iste riječi.
45 tataH ziSyAnupAgatya gaditavAn, sAmprataM zayAnAH kiM vizrAmyatha? pazyata, samaya upAsthAt, manujasutaH pApinAM kareSu samarpyate|
Tada dođe učenicima i reče im: “Samo spavajte i počivajte! Evo, približio se čas! Sin Čovječji predaje se u ruke grešničke!
46 uttiSThata, vayaM yAmaH, yo mAM parakareSu masarpayiSyati, pazyata, sa samIpamAyAti|
Ustanite, hajdemo! Evo, približio se moj izdajica.”
47 etatkathAkathanakAle dvAdazaziSyANAmeko yihUdAnAmako mukhyayAjakalokaprAcInaiH prahitAn asidhAriyaSTidhAriNo manujAn gRhItvA tatsamIpamupatasthau|
Dok je on još govorio, gle, dođe Juda, jedan od dvanaestorice, i s njime silna svjetina s mačevima i toljagama poslana od glavara svećeničkih i starješina narodnih.
48 asau parakareSvarpayitA pUrvvaM tAn itthaM saGketayAmAsa, yamahaM cumbiSye, so'sau manujaH, saeva yuSmAbhi rdhAryyatAM|
A izdajica im dao znak: “Koga poljubim, taj je, njega uhvatite!”
49 tadA sa sapadi yIzumupAgatya he guro, praNamAmItyuktvA taM cucumbe|
I odmah pristupi Isusu i reče: “Zdravo, Učitelju!” I poljubi ga.
50 tadA yIzustamuvAca, he mitraM kimarthamAgatosi? tadA tairAgatya yIzurAkramya daghre|
A Isus mu reče: “Prijatelju, zašto ti ovdje!” Tada pristupe, podignu ruke na Isusa i uhvate ga.
51 tato yIzoH saGginAmekaH karaM prasAryya koSAdasiM bahiSkRtya mahAyAjakasya dAsamekamAhatya tasya karNaM ciccheda|
I gle, jedan od onih koji bijahu s Isusom maši se rukom, trgnu mač, udari slugu velikoga svećenika i odsiječe mu uho.
52 tato yIzustaM jagAda, khaDgaM svasthAne nidhehi yato ye ye janA asiM dhArayanti, taevAsinA vinazyanti|
Kaže mu tada Isus: “Vrati mač na njegovo mjesto jer svi koji se mača laćaju od mača i ginu.
53 aparaM pitA yathA madantikaM svargIyadUtAnAM dvAdazavAhinIto'dhikaM prahiNuyAt mayA tamuddizyedAnImeva tathA prArthayituM na zakyate, tvayA kimitthaM jJAyate?
Ili zar misliš da ja ne mogu zamoliti Oca svojega i eto umah uza me više od dvanaest legija anđela?
54 tathA satItthaM ghaTiSyate dharmmapustakasya yadidaM vAkyaM tat kathaM sidhyet?
No kako bi se onda ispunila Pisma da tako mora biti?”
55 tadAnIM yIzu rjananivahaM jagAda, yUyaM khaDgayaSTIn AdAya mAM kiM cauraM dharttumAyAtAH? ahaM pratyahaM yuSmAbhiH sAkamupavizya samupAdizaM, tadA mAM nAdharata;
U taj čas reče Isus svjetini: “Kao na razbojnika iziđoste s mačevima i toljagama da me uhvatite? Danomice sjeđah u Hramu naučavajući i ne uhvatiste me.”
56 kintu bhaviSyadvAdinAM vAkyAnAM saMsiddhaye sarvvametadabhUt|tadA sarvve ziSyAstaM vihAya palAyanta|
A sve se to dogodilo da se ispune Pisma proročka. Tada ga svi učenici ostave i pobjegnu.
57 anantaraM te manujA yIzuM dhRtvA yatrAdhyApakaprAJcaH pariSadaM kurvvanta upAvizan tatra kiyaphAnAmakamahAyAjakasyAntikaM ninyuH|
Nato uhvatiše Isusa i odvedoše ga velikomu svećeniku Kajfi, kod kojega se sabraše pismoznanci i starješine.
58 kintu zeSe kiM bhaviSyatIti vettuM pitaro dUre tatpazcAd vrajitvA mahAyAjakasyATTAlikAM pravizya dAsaiH sahita upAvizat|
A Petar je išao za njim izdaleka do dvora velikog svećenika; i ušavši unutra, sjedne sa stražarima da vidi svršetak.
59 tadAnIM pradhAnayAjakaprAcInamantriNaH sarvve yIzuM hantuM mRSAsAkSyam alipsanta,
A glavari svećenički i cijelo Vijeće tražili su kakvo lažno svjedočanstvo protiv Isusa da bi ga mogli pogubiti.
60 kintu na lebhire| anekeSu mRSAsAkSiSvAgateSvapi tanna prApuH|
Ali ne nađoše premda pristupiše mnogi lažni svjedoci. Napokon pristupe dvojica
61 zeSe dvau mRSAsAkSiNAvAgatya jagadatuH, pumAnayamakathayat, ahamIzvaramandiraM bhaMktvA dinatrayamadhye tannirmmAtuM zaknomi|
i reknu: “Ovaj reče: 'Mogu razvaliti Hram Božji i za tri ga dana sagraditi.'”
62 tadA mahAyAjaka utthAya yIzum avAdIt| tvaM kimapi na prativadasi? tvAmadhi kimete sAkSyaM vadanti?
Usta nato veliki svećenik i reče mu: “Zar ništa ne odgovaraš? Što to ovi protiv tebe svjedoče?”
63 kintu yIzu rmaunIbhUya tasyau| tato mahAyAjaka uktavAn, tvAm amarezvaranAmnA zapayAmi, tvamIzvarasya putro'bhiSikto bhavasi naveti vada|
Isus je šutio. Reče mu veliki svećenik: “Zaklinjem te Bogom živim: Kaži nam jesi li ti Krist, Sin Božji?”
64 yIzuH pratyavadat, tvaM satyamuktavAn; ahaM yuSmAn tathyaM vadAmi, itaHparaM manujasutaM sarvvazaktimato dakSiNapArzve sthAtuM gagaNasthaM jaladharAnAruhyAyAntaM vIkSadhve|
Reče mu Isus: “Ti kaza! Štoviše, kažem vam: Odsada ćete gledati Sina Čovječjega gdje sjedi zdesna Sile i dolazi na oblacima nebeskim.”
65 tadA mahAyAjako nijavasanaM chittvA jagAda, eSa IzvaraM ninditavAn, asmAkamaparasAkSyeNa kiM prayojanaM? pazyata, yUyamevAsyAsyAd IzvaranindAM zrutavantaH,
Nato veliki svećenik razdrije haljine govoreći: “Pohulio je! Što nam još trebaju svjedoci! Evo, sada ste čuli hulu!
66 yuSmAbhiH kiM vivicyate? te pratyUcuH, vadhArho'yaM|
Što vam se čini?” Oni odgovoriše: “Smrt zaslužuje!”
67 tato lokaistadAsye niSThIvitaM kecit pratalamAhatya kecicca capeTamAhatya babhASire,
Tada su mu pljuvali u lice i udarali ga, a drugi ga pljuskali
68 he khrISTa tvAM kazcapeTamAhatavAn? iti gaNayitvA vadAsmAn|
govoreći: “Proreci nam, Kriste, tko te udario?”
69 pitaro bahiraGgana upavizati, tadAnImekA dAsI tamupAgatya babhASe, tvaM gAlIlIyayIzoH sahacaraekaH|
A Petar je sjedio vani u dvorištu. I pristupi mu jedna sluškinja govoreći: “I ti bijaše s Isusom Galilejcem.”
70 kintu sa sarvveSAM samakSam anaGgIkRtyAvAdIt, tvayA yaducyate, tadarthamahaM na vedmi|
On pred svima zanijeka: “Ne znam što govoriš.”
71 tadA tasmin bahirdvAraM gate 'nyA dAsI taM nirIkSya tatratyajanAnavadat, ayamapi nAsaratIyayIzunA sArddham AsIt|
Kad iziđe u predvorje, spazi ga druga i kaže nazočnima: “Ovaj bijaše s Isusom Nazarećaninom.”
72 tataH sa zapathena punaranaGgIkRtya kathitavAn, taM naraM na paricinomi|
On opet zanijeka sa zakletvom: “Ne znam toga čovjeka.”
73 kSaNAt paraM tiSThanto janA etya pitaram avadan, tvamavazyaM teSAmeka iti tvaduccAraNameva dyotayati|
Malo zatim nazočni pristupiše Petru i rekoše: “Doista, i ti si od njih! Ta govor te tvoj izdaje!”
74 kintu so'bhizapya kathitavAn, taM janaM nAhaM paricinomi, tadA sapadi kukkuTo rurAva|
On se tada stane zaklinjati i preklinjati: “Ne znam toga čovjeka.” I odmah se oglasi pijetao.
75 kukkuTaravAt prAk tvaM mAM trirapAhnoSyase, yaiSA vAg yIzunAvAdi tAM pitaraH saMsmRtya bahiritvA khedAd bhRzaM cakranda|
I spomenu se Petar riječi koju mu Isus reče: “Prije nego se pijetao oglasi, triput ćeš me zatajiti.” I iziđe te gorko zaplaka.