+ mathiH 1 >
1 ibrAhImaH santAno dAyUd tasya santAno yIzukhrISTastasya pUrvvapuruSavaMzazreNI|
Iyi ndiyo nhoroondo yamadzitateguru aJesu Kristu mwanakomana waDhavhidhi, mwanakomana waAbhurahama:
2 ibrAhImaH putra ishAk tasya putro yAkUb tasya putro yihUdAstasya bhrAtarazca|
Abhurahama aiva baba vaIsaka, Isaka baba vaJakobho, Jakobho baba vaJudha namadzikoma ake, navanunʼuna vake,
3 tasmAd yihUdAtastAmaro garbhe perasserahau jajJAte, tasya perasaH putro hiSroN tasya putro 'rAm|
Judha baba vaPerezi naZera, mai vavo vaiva Tamari, Perezi baba vaHezironi, Hezironi baba vaRamu,
4 tasya putro 'mmInAdab tasya putro nahazon tasya putraH salmon|
Ramu baba vaAminadhabhu, Aminadhabhu baba vaNashoni, Nashoni baba vaSarimoni,
5 tasmAd rAhabo garbhe boyam jajJe, tasmAd rUto garbhe obed jajJe, tasya putro yizayaH|
Sarimoni baba vaBhoazi, mai vake vari Rahabhi, Bhoazi baba vaObhedhi, mai vake vari Rute, Obhedhi baba vaJese,
6 tasya putro dAyUd rAjaH tasmAd mRtoriyasya jAyAyAM sulemAn jajJe|
naJese baba vamambo Dhavhidhi. Dhavhidhi aiva baba vaSoromoni, mai vake ndivo vaimbova mukadzi waUria,
7 tasya putro rihabiyAm, tasya putro'biyaH, tasya putra AsA: |
Soromoni baba vaRehobhoamu, Rehobhoamu baba vaAbhija, Abhija baba vaAsa,
8 tasya suto yihozAphaT tasya suto yihorAma tasya suta uSiyaH|
Asa baba vaJehoshafati, Jehoshafati baba vaJoramu, Joramu baba vaUzia,
9 tasya suto yotham tasya suta Aham tasya suto hiSkiyaH|
Uzia baba vaJotamu, Jotamu baba vaAhazi, Ahazi baba vaHezekia.
10 tasya suto minaziH, tasya suta Amon tasya suto yoziyaH|
Hezekia baba vaManase, Manase baba vaAmoni, Amoni baba vaJosia,
11 bAbilnagare pravasanAt pUrvvaM sa yoziyo yikhaniyaM tasya bhrAtRMzca janayAmAsa|
naJosia baba vaJekonia navanunʼuna vake panguva yavaiva kuutapwa muBhabhironi.
12 tato bAbili pravasanakAle yikhaniyaH zaltIyelaM janayAmAsa, tasya sutaH sirubbAvil|
Vabva kuutapwa kuBhabhironi: Jekonia aiva baba vaShearitieri, Shearitieri baba vaZerubhabheri,
13 tasya suto 'bohud tasya suta ilIyAkIm tasya suto'sor|
Zerubhabheri baba vaAbhiudhi, Abhiudhi baba vaEriakimu, Eriakimu baba vaAzori.
14 asoraH sutaH sAdok tasya suta AkhIm tasya suta ilIhUd|
Azori baba vaZadhoki, Zadhoki baba vaAkimu, Akimu baba vaEriudhi,
15 tasya suta iliyAsar tasya suto mattan|
Eriudhi baba vaEreazari, Ereazari baba vaMatani, Matani baba vaJakobho.
16 tasya suto yAkUb tasya suto yUSaph tasya jAyA mariyam; tasya garbhe yIzurajani, tameva khrISTam (arthAd abhiSiktaM) vadanti|
Jakobho baba vaJosefa, uyo aiva murume waMaria, uyo akabereka Jesu, anonzi Kristu.
17 ittham ibrAhImo dAyUdaM yAvat sAkalyena caturdazapuruSAH; A dAyUdaH kAlAd bAbili pravasanakAlaM yAvat caturdazapuruSA bhavanti| bAbili pravAsanakAlAt khrISTasya kAlaM yAvat caturdazapuruSA bhavanti|
Nokudaro kwaiva nezvizvarwa gumi nezvina pamwe chete kubvira pana Abhurahama kusvika pana Dhavhidhi, zvizvarwa gumi nezvina kubva pana Dhavhidhi kusvika pakutapwa kwavo vachiendwa navo kuBhabhironi, zvizvarwa gumi nezvina kubva pakudzoka kwavo kuutapwa kusvika panguva yaKristu.
18 yIzukhrISTasya janma kaththate| mariyam nAmikA kanyA yUSaphe vAgdattAsIt, tadA tayoH saGgamAt prAk sA kanyA pavitreNAtmanA garbhavatI babhUva|
Uku ndiko kuberekwa kwakaitwa Jesu Kristu: Maria, mai vake vainge vatsidzirwa kuroorwa naJosefa, asi vasati vagara vose, achiri mhandara, akaonekwa ava napamuviri nokuda kwaMweya Mutsvene.
19 tatra tasyAH pati ryUSaph saujanyAt tasyAH kalaGgaM prakAzayitum anicchan gopanene tAM pArityaktuM manazcakre|
Asi nokuda kwokuti Josefa akanga ari munhu akarurama akafunga zvokumuramba chinyararire, asingamunyadzisi pavazhinji.
20 sa tathaiva bhAvayati, tadAnIM paramezvarasya dUtaH svapne taM darzanaM dattvA vyAjahAra, he dAyUdaH santAna yUSaph tvaM nijAM jAyAM mariyamam AdAtuM mA bhaiSIH|
Asi achiri kufunga nezvenyaya iyi, mutumwa waIshe akauya kwaari mukurota akasvikoti, “Josefa, mwana waDhavhidhi, usatya kutora Maria somukadzi wako nokuti pamuviri paava napo akapabata nokuda kwesimba raMweya Mutsvene.
21 yatastasyA garbhaH pavitrAdAtmano'bhavat, sA ca putraM prasaviSyate, tadA tvaM tasya nAma yIzum (arthAt trAtAraM) karISyase, yasmAt sa nijamanujAn teSAM kaluSebhya uddhariSyati|
Achava nomwana mukomana wauchazotumidza zita rokuti Jesu nokuti ndiye achaponesa vanhu vake kubva muzvivi zvavo.”
22 itthaM sati, pazya garbhavatI kanyA tanayaM prasaviSyate| immAnUyel tadIyaJca nAmadheyaM bhaviSyati|| immAnUyel asmAkaM saGgIzvaraityarthaH|
Izvi zvose zvakaitika kuti zvizadzise zvakanga zvataurwa naIshe kubudikidza nomuprofita wake zvokuti:
23 iti yad vacanaM purvvaM bhaviSyadvaktrA IzvaraH kathAyAmAsa, tat tadAnIM siddhamabhavat|
“Mhandara ichava napamuviri, igozvara mwana mukomana, uye vachamutumidza zita rokuti Emanueri, zvichireva kuti, ‘Mwari anesu.’”
24 anantaraM yUSaph nidrAto jAgarita utthAya paramezvarIyadUtasya nidezAnusAreNa nijAM jAyAM jagrAha,
Josefa paakapepuka, akaita sezvaakanga arayirwa nomutumwa waIshe, uye akatora Maria somukadzi wake,
25 kintu yAvat sA nijaM prathamasutaM a suSuve, tAvat tAM nopAgacchat, tataH sutasya nAma yIzuM cakre|
asi haana kusangana naye kusvikira azvara mwana mukomana. Akamutumidza zita rokuti Jesu.