< mArkaH 14 >
1 tadA nistArotsavakiNvahInapUpotsavayorArambhasya dinadvaye 'vaziSTe pradhAnayAjakA adhyApakAzca kenApi chalena yIzuM dharttAM hantuJca mRgayAJcakrire;
Za dva dana bijaše Pasha i Beskvasni kruhovi. Glavari svećenički i pismoznanci tražili su kako da ga na prijevaru uhvate i ubiju.
2 kintu lokAnAM kalahabhayAdUcire, nacotsavakAla ucitametaditi|
Jer se govorilo: “Nikako ne na Blagdan da ne nastane pobuna naroda.”
3 anantaraM baithaniyApure zimonakuSThino gRhe yozau bhotkumupaviSTe sati kAcid yoSit pANDarapASANasya sampuTakena mahArghyottamatailam AnIya sampuTakaM bhaMktvA tasyottamAGge tailadhArAM pAtayAJcakre|
I kad je u Betaniji, u kući Šimuna Gubavca, bio za stolom, dođe neka žena s alabastrenom posudicom prave skupocjene nardove pomasti. Razbi posudicu i poli ga po glavi.
4 tasmAt kecit svAnte kupyantaH kathitavaMntaH kutoyaM tailApavyayaH?
A neki negodovahu te će jedan drugomu: “Čemu to rasipanje pomasti?
5 yadyetat taila vyakreSyata tarhi mudrApAdazatatrayAdapyadhikaM tasya prAptamUlyaM daridralokebhyo dAtumazakSyata, kathAmetAM kathayitvA tayA yoSitA sAkaM vAcAyuhyan|
Mogla se pomast prodati za više od tristo denara i dati siromasima.” I otresahu se na nju.
6 kintu yIzuruvAca, kuta etasyai kRcchraM dadAsi? mahyamiyaM karmmottamaM kRtavatI|
A Isus reče: “Pustite je, što joj dodijavate? Dobro djelo učini na meni.
7 daridrAH sarvvadA yuSmAbhiH saha tiSThanti, tasmAd yUyaM yadecchatha tadaiva tAnupakarttAM zaknutha, kintvahaM yubhAbhiH saha nirantaraM na tiSThAmi|
Ta siromaha svagda imate uza se i kad god hoćete možete im dobro činiti, a mene nemate svagda.
8 asyA yathAsAdhyaM tathaivAkarodiyaM, zmazAnayApanAt pUrvvaM sametya madvapuSi tailam amarddayat|
Učinila je što je mogla: unaprijed mi pomaza tijelo za ukop.
9 ahaM yuSmabhyaM yathArthaM kathayAmi, jagatAM madhye yatra yatra susaMvAdoyaM pracArayiSyate tatra tatra yoSita etasyAH smaraNArthaM tatkRtakarmmaitat pracArayiSyate|
Zaista, kažem vam, gdje se god bude propovijedalo evanđelje, po svem svijetu, navješćivat će se i ovo što ona učini - njoj na spomen.”
10 tataH paraM dvAdazAnAM ziSyANAmeka ISkariyotIyayihUdAkhyo yIzuM parakareSu samarpayituM pradhAnayAjakAnAM samIpamiyAya|
A Juda Iškariotski, jedan od dvanaestorice, ode glavarima svećeničkim da im ga preda.
11 te tasya vAkyaM samAkarNya santuSTAH santastasmai mudrA dAtuM pratyajAnata; tasmAt sa taM teSAM kareSu samarpaNAyopAyaM mRgayAmAsa|
Kad su oni to čuli, obradovali su se i obećali mu dati novca. I tražio je zgodu da ga preda.
12 anantaraM kiNvazUnyapUpotsavasya prathame'hani nistArotmavArthaM meSamAraNAsamaye ziSyAstaM papracchaH kutra gatvA vayaM nistArotsavasya bhojyamAsAdayiSyAmaH? kimicchati bhavAn?
Prvoga dana Beskvasnih kruhova, kad se žrtvovala pasha, upitaju učenici Isusa: “Gdje hoćeš blagovati pashu, da odemo i pripravimo?”
13 tadAnIM sa teSAM dvayaM prerayan babhASe yuvayoH puramadhyaM gatayoH sato ryo janaH sajalakumbhaM vahan yuvAM sAkSAt kariSyati tasyaiva pazcAd yAtaM;
On pošalje dvojicu učenika i rekne im: “Idite u grad i namjerit ćete se na čovjeka koji nosi krčag vode. Pođite za njim
14 sa yat sadanaM pravekSyati tadbhavanapatiM vadataM, gururAha yatra saziSyohaM nistArotsavIyaM bhojanaM kariSyAmi, sA bhojanazAlA kutrAsti?
pa gdje on uđe, recite domaćinu: 'Učitelj pita: Gdje mi je svratište u kojem bih blagovao pashu sa svojim učenicima?'
15 tataH sa pariSkRtAM susajjitAM bRhatIcaJca yAM zAlAM darzayiSyati tasyAmasmadarthaM bhojyadravyANyAsAdayataM|
I on će vam pokazati na katu veliko blagovalište, prostrto i spremljeno. Ondje nam pripravite.”
16 tataH ziSyau prasthAya puraM pravizya sa yathoktavAn tathaiva prApya nistArotsavasya bhojyadravyANi samAsAdayetAm|
Učenici odu, dođu u grad i nađu kako im on reče te priprave pashu.
17 anantaraM yIzuH sAyaMkAle dvAdazabhiH ziSyaiH sArddhaM jagAma;
A uvečer dođe on s dvanaestoricom.
18 sarvveSu bhojanAya propaviSTeSu sa tAnuditavAn yuSmAnahaM yathArthaM vyAharAmi, atra yuSmAkameko jano yo mayA saha bhuMkte mAM parakereSu samarpayiSyate|
I dok bijahu za stolom te blagovahu, reče Isus: “Zaista, kažem vam, jedan će me od vas izdati - koji sa mnom blaguje.”
19 tadAnIM te duHkhitAH santa ekaikazastaM praSTumArabdhavantaH sa kimahaM? pazcAd anya ekobhidadhe sa kimahaM?
Ožalošćeni, stanu mu govoriti jedan za drugim: “Da nisam ja?”
20 tataH sa pratyavadad eteSAM dvAdazAnAM yo jano mayA samaM bhojanApAtre pANiM majjayiSyati sa eva|
A on im reče: “Jedan od dvanaestorice koji umače sa mnom u zdjelicu.
21 manujatanayamadhi yAdRzaM likhitamAste tadanurUpA gatistasya bhaviSyati, kintu yo jano mAnavasutaM samarpayiSyate hanta tasya janmAbhAve sati bhadramabhaviSyat|
Sin Čovječji, istina, odlazi kako je o njemu pisano, ali jao čovjeku onomu koji ga predaje. Tomu bi čovjeku bolje bilo da se ni rodio nije!”
22 aparaJca teSAM bhojanasamaye yIzuH pUpaM gRhItvezvaraguNAn anukIrtya bhaGktvA tebhyo dattvA babhASe, etad gRhItvA bhuJjIdhvam etanmama vigraharUpaM|
I dok su blagovali, on uze kruh, izreče blagoslov pa razlomi, dade im i reče: “Uzmite, ovo je tijelo moje.”
23 anantaraM sa kaMsaM gRhItvezvarasya guNAn kIrttayitvA tebhyo dadau, tataste sarvve papuH|
I uze čašu, zahvali i dade im. I svi su iz nje pili.
24 aparaM sa tAnavAdId bahUnAM nimittaM pAtitaM mama navInaniyamarUpaM zoNitametat|
A on im reče: “Ovo je krv moja, krv Saveza, koja se za mnoge prolijeva.
25 yuSmAnahaM yathArthaM vadAmi, Izvarasya rAjye yAvat sadyojAtaM drAkSArasaM na pAsyAmi, tAvadahaM drAkSAphalarasaM puna rna pAsyAmi|
Zaista, kažem vam, ne, neću više piti od ovoga roda trsova do onoga dana kad ću ga - novoga - piti u kraljevstvu Božjem.”
26 tadanantaraM te gItamekaM saMgIya bahi rjaitunaM zikhariNaM yayuH
Otpjevavši hvalospjeve, zaputiše se prema Maslinskoj gori.
27 atha yIzustAnuvAca nizAyAmasyAM mayi yuSmAkaM sarvveSAM pratyUho bhaviSyati yato likhitamAste yathA, meSANAM rakSakaJcAhaM prahariSyAmi vai tataH| meSANAM nivaho nUnaM pravikIrNo bhaviSyati|
I reče im Isus: “Svi ćete se sablazniti. Ta pisano je: Udarit ću pastira i ovce će se razbjeći.
28 kantu madutthAne jAte yuSmAkamagre'haM gAlIlaM vrajiSyAmi|
Ali kad uskrsnem, ići ću pred vama u Galileju.”
29 tadA pitaraH pratibabhASe, yadyapi sarvveSAM pratyUho bhavati tathApi mama naiva bhaviSyati|
Nato će mu Petar: “Ako se i svi sablazne, ja neću!”
30 tato yIzuruktAvAn ahaM tubhyaM tathyaM kathayAmi, kSaNAdAyAmadya kukkuTasya dvitIyavAraravaNAt pUrvvaM tvaM vAratrayaM mAmapahnoSyase|
A Isus mu reče: “Zaista, kažem ti, baš ti, danas, ove noći, prije nego se pijetao dvaput oglasi, triput ćeš me zatajiti.”
31 kintu sa gADhaM vyAharad yadyapi tvayA sArddhaM mama prANo yAti tathApi kathamapi tvAM nApahnoSye; sarvve'pItare tathaiva babhASire|
Ali on je upornije uvjeravao: “Bude li trebalo i umrijeti s tobom - ne, neću te zatajiti.” A tako su svi govorili.
32 aparaJca teSu getzimAnInAmakaM sthAna gateSu sa ziSyAn jagAda, yAvadahaM prArthaye tAvadatra sthAne yUyaM samupavizata|
I dođu u predio imenom Getsemani. I kaže Isus svojim učenicima: “Sjednite ovdje dok se ne pomolim.”
33 atha sa pitaraM yAkUbaM yohanaJca gRhItvA vavrAja; atyantaM trAsito vyAkulitazca tebhyaH kathayAmAsa,
I povede sa sobom Petra, Jakova i Ivana. Spopade ga užas i tjeskoba
34 nidhanakAlavat prANo me'tIva daHkhameti, yUyaM jAgratotra sthAne tiSThata|
pa im reče: “Duša mi je nasmrt žalosna! Ostanite ovdje i bdijte!”
35 tataH sa kiJciddUraM gatvA bhUmAvadhomukhaH patitvA prArthitavAnetat, yadi bhavituM zakyaM tarhi duHkhasamayoyaM matto dUrIbhavatu|
Ode malo dalje i rušeći se na zemlju molio je da ga, ako je moguće, mimoiđe ovaj čas.
36 aparamuditavAn he pita rhe pitaH sarvveM tvayA sAdhyaM, tato hetorimaM kaMsaM matto dUrIkuru, kintu tan mamecchAto na tavecchAto bhavatu|
Govoraše: “Abba! Oče! Tebi je sve moguće! Otkloni čašu ovu od mene! Ali ne što ja hoću, nego što hoćeš ti!”
37 tataH paraM sa etya tAn nidritAn nirIkSya pitaraM provAca, zimon tvaM kiM nidrAsi? ghaTikAmekAm api jAgarituM na zaknoSi?
I dođe, nađe ih pozaspale pa reče Petru: “Šimune, spavaš? Jedan sat nisi mogao probdjeti?
38 parIkSAyAM yathA na patatha tadarthaM sacetanAH santaH prArthayadhvaM; mana udyuktamiti satyaM kintu vapurazaktikaM|
Bdijte i molite da ne padnete u napast. Duh je, istina, voljan, no tijelo je slabo.”
39 atha sa punarvrajitvA pUrvvavat prArthayAJcakre|
Opet ode i pomoli se istim riječima.
40 parAvRtyAgatya punarapi tAn nidritAn dadarza tadA teSAM locanAni nidrayA pUrNAni, tasmAttasmai kA kathA kathayitavyA ta etad boddhuM na zekuH|
Ponovno dođe i nađe ih pozaspale. Oči im se sklapale i nisu znali što da mu odgovore.
41 tataHparaM tRtIyavAraM Agatya tebhyo 'kathayad idAnImapi zayitvA vizrAmyatha? yatheSTaM jAtaM, samayazcopasthitaH pazyata mAnavatanayaH pApilokAnAM pANiSu samarpyate|
Dođe i treći put i reče im: “Samo spavajte i počivajte! Gotovo je! Dođe čas! Evo, predaje se Sin Čovječji u ruke grešničke!
42 uttiSThata, vayaM vrajAmo yo jano mAM parapANiSu samarpayiSyate pazyata sa samIpamAyAtaH|
Ustanite, hajdemo! Evo, izdajica se moj približio!”
43 imAM kathAM kathayati sa, etarhidvAdazAnAmeko yihUdA nAmA ziSyaH pradhAnayAjakAnAm upAdhyAyAnAM prAcInalokAnAJca sannidheH khaGgalaguDadhAriNo bahulokAn gRhItvA tasya samIpa upasthitavAn|
Uto, dok je on još govorio, stiže Juda, jedan od dvanaestorice, i s njime svjetina s mačevima i toljagama, poslana od glavara svećeničkih, pismoznanaca i starješina.
44 aparaJcAsau parapANiSu samarpayitA pUrvvamiti saGketaM kRtavAn yamahaM cumbiSyAmi sa evAsau tameva dhRtvA sAvadhAnaM nayata|
A izdajica im njegov dade znak: “Koga poljubim, taj je! Uhvatite ga i oprezno odvedite!”
45 ato hetoH sa Agatyaiva yozoH savidhaM gatvA he guro he guro, ityuktvA taM cucumba|
I kako dođe, odmah pristupi k njemu i reče: “Učitelju!” I poljubi ga.
46 tadA te tadupari pANInarpayitvA taM dadhnuH|
Oni podignu na nj ruke i uhvate ga.
47 tatastasya pArzvasthAnAM lokAnAmekaH khaGgaM niSkoSayan mahAyAjakasya dAsamekaM prahRtya tasya karNaM ciccheda|
A jedan od nazočnih trgnu mač, udari slugu velikoga svećenika i odsiječe mu uho.
48 pazcAd yIzustAn vyAjahAra khaGgAn laguDAMzca gRhItvA mAM kiM cauraM dharttAM samAyAtAH?
Isus im prozbori: “Kao na razbojnika iziđoste s mačevima i toljagama da me uhvatite.
49 madhyemandiraM samupadizan pratyahaM yuSmAbhiH saha sthitavAnatahaM, tasmin kAle yUyaM mAM nAdIdharata, kintvanena zAstrIyaM vacanaM sedhanIyaM|
Danomice bijah vam u Hramu, naučavah i ne uhvatiste me. No neka se ispune Pisma!”
50 tadA sarvve ziSyAstaM parityajya palAyAJcakrire|
I svi ga ostave i pobjegnu.
51 athaiko yuvA mAnavo nagnakAye vastramekaM nidhAya tasya pazcAd vrajan yuvalokai rdhRto
A jedan je mladić išao za njim, ogrnut samo plahtom. I njega htjedoše uhvatiti,
52 vastraM vihAya nagnaH palAyAJcakre|
no on ostavi plahtu i gol pobježe.
53 aparaJca yasmin sthAne pradhAnayAjakA upAdhyAyAH prAcInalokAzca mahAyAjakena saha sadasi sthitAstasmin sthAne mahAyAjakasya samIpaM yIzuM ninyuH|
Zatim odvedoše Isusa velikom svećeniku. I skupe se svi glavari svećenički, starješine i pismoznanci.
54 pitaro dUre tatpazcAd itvA mahAyAjakasyATTAlikAM pravizya kiGkaraiH sahopavizya vahnitApaM jagrAha|
Petar je izdaleka išao za njim do u dvor velikog svećenika. Tu je sjedio sa stražarima i grijao se uz vatru.
55 tadAnIM pradhAnayAjakA mantriNazca yIzuM ghAtayituM tatprAtikUlyena sAkSiNo mRgayAJcakrire, kintu na prAptAH|
A glavari svećenički i cijelo Vijeće, da bi mogli pogubiti Isusa, tražili su protiv njega kakvo svjedočanstvo, ali nikako da ga nađu.
56 anekaistadviruddhaM mRSAsAkSye dattepi teSAM vAkyAni na samagacchanta|
Mnogi su doduše lažno svjedočili protiv njega, ali im se svjedočanstva ne slagahu.
57 sarvvazeSe kiyanta utthAya tasya prAtikUlyena mRSAsAkSyaM dattvA kathayAmAsuH,
Ustali su neki i lažno svjedočili protiv njega:
58 idaM karakRtamandiraM vinAzya dinatrayamadhye punaraparam akarakRtaM mandiraM nirmmAsyAmi, iti vAkyam asya mukhAt zrutamasmAbhiriti|
“Mi smo ga čuli govoriti: 'Ja ću razvaliti ovaj rukotvoreni Hram i za tri dana sagraditi drugi, nerukotvoreni!'”
59 kintu tatrApi teSAM sAkSyakathA na saGgAtAH|
Ali ni u tom im svjedočanstvo ne bijaše složno.
60 atha mahAyAjako madhyesabham utthAya yIzuM vyAjahAra, ete janAstvayi yat sAkSyamaduH tvametasya kimapyuttaraM kiM na dAsyasi?
Usta nato veliki svećenik na sredinu i upita Isusa: “Zar ništa ne odgovaraš? Što to ovi svjedoče protiv tebe?
61 kintu sa kimapyuttaraM na datvA maunIbhUya tasyau; tato mahAyAjakaH punarapi taM pRSTAvAn tvaM saccidAnandasya tanayo 'bhiSiktastratA?
A on je šutio i ništa mu nije odgovarao. Veliki ga svećenik ponovo upita: “Ti li si Krist, Sin Blagoslovljenoga?”
62 tadA yIzustaM provAca bhavAmyaham yUyaJca sarvvazaktimato dakSINapArzve samupavizantaM megha mAruhya samAyAntaJca manuSyaputraM sandrakSyatha|
A Isus mu reče: “Ja jesam! I gledat ćete Sina Čovječjega gdje sjedi zdesna Sile i dolazi s oblacima nebeskim.”
63 tadA mahAyAjakaH svaM vamanaM chitvA vyAvaharat
Nato veliki svećenik razdrije haljine i reče: “Što nam još trebaju svjedoci?
64 kimasmAkaM sAkSibhiH prayojanam? IzvaranindAvAkyaM yuSmAbhirazrAvi kiM vicArayatha? tadAnIM sarvve jagadurayaM nidhanadaNDamarhati|
Čuli ste hulu. Što vam se čini?” Oni svi presudiše da zaslužuje smrt.
65 tataH kazcit kazcit tadvapuSi niSThIvaM nicikSepa tathA tanmukhamAcchAdya capeTena hatvA gaditavAn gaNayitvA vada, anucarAzca capeTaistamAjaghnuH
I neki stanu pljuvati po njemu, zastirati mu lice i udarati ga govoreći: “Proreci!” I sluge ga stadoše pljuskati.
66 tataH paraM pitare'TTAlikAdhaHkoSThe tiSThati mahAyAjakasyaikA dAsI sametya
I dok je Petar bio dolje u dvoru, dođe jedna sluškinja velikoga svećenika;
67 taM vihnitApaM gRhlantaM vilokya taM sunirIkSya babhASe tvamapi nAsaratIyayIzoH saGginAm eko jana AsIH|
ugledavši Petra gdje se grije, upre u nj pogled i reče: “I ti bijaše s Nazarećaninom, Isusom.”
68 kintu sopahnutya jagAda tamahaM na vadmi tvaM yat kathayami tadapyahaM na buddhye| tadAnIM pitare catvaraM gatavati kukkuTo rurAva|
On zanijeka: “Niti znam niti razumijem što govoriš.” I iziđe van u predvorje, a pijetao se oglasi.
69 athAnyA dAsI pitaraM dRSTvA samIpasthAn janAn jagAda ayaM teSAmeko janaH|
Sluškinja ga ugleda i poče opet govoriti nazočnima: “Ovaj je od njih!”
70 tataH sa dvitIyavAram apahnutavAn pazcAt tatrasthA lokAH pitaraM procustvamavazyaM teSAmeko janaH yatastvaM gAlIlIyo nara iti tavoccAraNaM prakAzayati|
On opet nijekaše. Domalo nazočni opet stanu govoriti Petru: “Doista, i ti si od njih! Ta Galilejac si!”
71 tadA sa zapathAbhizApau kRtvA provAca yUyaM kathAM kathayatha taM naraM na jAne'haM|
On se tada stane kleti i preklinjati: “Ne znam čovjeka o kom govorite!”
72 tadAnIM dvitIyavAraM kukkuTo 'rAvIt| kukkuTasya dvitIyaravAt pUrvvaM tvaM mAM vAratrayam apahnoSyasi, iti yadvAkyaM yIzunA samuditaM tat tadA saMsmRtya pitaro roditum Arabhata|
I odmah se po drugi put oglasi pijetao. I spomenu se Petar one besjede, kako mu ono Isus reče: “Prije nego se pijetao dvaput oglasi, triput ćeš me zatajiti.” I briznu u plač.