< mArkaH 12 >
1 anantaraM yIzu rdRSTAntena tebhyaH kathayitumArebhe, kazcideko drAkSAkSetraM vidhAya taccaturdikSu vAraNIM kRtvA tanmadhye drAkSApeSaNakuNDam akhanat, tathA tasya gaDamapi nirmmitavAn tatastatkSetraM kRSIvaleSu samarpya dUradezaM jagAma|
Eno Jisu ih tiitthaak loong ah baat lam ih li rumta: “Teewah di wasiit phek changte wah reh heh phek ni potiik phook loong ah ki ano, pa ih kookpaata, potiik jittheng haluung ah thoh ano bante tongtheng nok echoongwah ih hoon thiinta. Eno erah phek ah phekphoop phekte suh kothiin ano heh hahoh ni kata.
2 tadanantaraM phalakAle kRSIvalebhyo drAkSAkSetraphalAni prAptuM teSAM savidhe bhRtyam ekaM prAhiNot|
Potiik hu tok ah thok kohaano phekphoopte jiinni heh dah wasiit daap wanta, heh chotheng thaang ah suk suh ah.
3 kintu kRSIvalAstaM dhRtvA prahRtya riktahastaM visasRjuH|
Phekphoop phekte loong rah ih dah ah joh buh rum ano hahuung ngaak daapta.
4 tataH sa punaranyamekaM bhRtyaM praSayAmAsa, kintu te kRSIvalAH pASANAghAtaistasya ziro bhaGktvA sApamAnaM taM vyasarjan|
Erah lih adi changte wah ih dah wahoh we wang thukta; eno phekphoop phekte loong ih hekhoh adi buh rum ano heh rakri laandong ruh ih li wanrumta.
5 tataH paraM soparaM dAsaM prAhiNot tadA te taM jaghnuH, evam anekeSAM kasyacit prahAraH kasyacid vadhazca taiH kRtaH|
Erah lidi changte wah ah ih dah wahoh daap wanta, eno erah ah tek haat ih rumta, emamah ih wahoh uh ephoop tek haat rumta rukho ah bot et rumta rukho ah tek haat et rumta.
6 tataH paraM mayA svaputre prahite te tamavazyaM sammaMsyante, ityuktvAvazeSe teSAM sannidhau nijapriyam advitIyaM putraM preSayAmAsa|
Phek changte wah adi ewangthuk etheng ah heh mongnook sah ah luulu ba dak tongta. Hethoondi heh sah ah phekphoop phekte loong jiinni daap wanta. ‘Ngah ih jat et hang nga sah abah soongraang et rum ah,’ changte wah ih thunta.
7 kintu kRSIvalAH parasparaM jagaduH, eSa uttarAdhikArI, Agacchata vayamenaM hanmastathA kRte 'dhikAroyam asmAkaM bhaviSyati|
Enoothong phekphoopte loong ah neng chamchi ni waan rumta, ‘Arah tang ah changte sah. Raahan tekbuh ih no heh nyamka ah seng doh toom ih hoon ah!’
8 tatastaM dhRtvA hatvA drAkSAkSetrAd bahiH prAkSipan|
Eno heh sah ah joh rum ano tekbuh rum ano heh mang ah phaakkhuh ni haat rumta.
9 anenAsau drAkSAkSetrapatiH kiM kariSyati? sa etya tAn kRSIvalAn saMhatya tatkSetram anyeSu kRSIvaleSu samarpayiSyati|
“Erah ang abah phekphoopte loong ah changte wah ih tumjih et ah?” Jisu ih chengta. “Heh ah wangha no phekphoop phekte loong ah tekbuh ano wahoh suh lawe phek thuk ja.
10 aparaJca, "sthapatayaH kariSyanti grAvANaM yantu tucchakaM| prAdhAnaprastaraH koNe sa eva saMbhaviSyati|
Sen ih Rangteele ni raangha amiimi ewet tam etan? ‘Nok hoonte ih jaakhoni jong taseeka ih chiik haatta jong ah loongtang nang ih ekapjih ese thoon jong ih hoonla.
11 etat karmma parezasyAMdbhutaM no dRSTito bhavet||" imAM zAstrIyAM lipiM yUyaM kiM nApAThiSTa?
Erah Teesu ih hoonta; Tumthan epaatja theng sokjih ah!’”
12 tadAnIM sa tAnuddizya tAM dRSTAntakathAM kathitavAn, ta itthaM budvvA taM dharttAmudyatAH, kintu lokebhyo bibhyuH, tadanantaraM te taM vihAya vavrajuH|
Eno Jehudi mihak phokhoh loong ih heh jootkhak suh chung rumta, tumeah neng ih jat et rumta erah tiitthaak ah neng teewah di nyoot baatta. Enoothong mih luulu ang kano neng ah echo ih rum ano matsoon rumta.
13 aparaJca te tasya vAkyadoSaM dharttAM katipayAn phirUzino herodIyAMzca lokAn tadantikaM preSayAmAsuH|
Mararah Pharisi nok hah nyia Hirod mina loong Jisu reeni heh jengthet matjoot suh daapkaat rumta.
14 ta Agatya tamavadan, he guro bhavAn tathyabhASI kasyApyanurodhaM na manyate, pakSapAtaJca na karoti, yathArthata IzvarIyaM mArgaM darzayati vayametat prajAnImaH, kaisarAya karo deyo na vAM? vayaM dAsyAmo na vA?
Jisu reeni thokrum ano cheng rumta, “Nyootte, seng ih jat et hi an ih ami tiit ju baat hu, mina ih thunha asuh lasootsaam thang ah. An ih mina ehin elong lathaam sok thang ih, Rangte ih ami tiit nyoot ha erah jun ju baat hu. Erah raang ih seng suh baat he, Roman luungwanglong asuh sokse kohi rah seng Hootthe ni eje tam tajeeka? Seng ih ekot tam takoke?”
15 kintu sa teSAM kapaTaM jJAtvA jagAda, kuto mAM parIkSadhve? ekaM mudrApAdaM samAnIya mAM darzayata|
Enoothong Jisu ih, nga matjoot suh cheng rum halang ih jat ano, ngaakbaat rumta, “Sen ih nga matjoot tumet suh thunhan? Ngunkholok ah piijah han, ngah ih sokthaak ang.”
16 tadA tairekasmin mudrApAde samAnIte sa tAn papraccha, atra likhitaM nAma mUrtti rvA kasya? te pratyUcuH, kaisarasya|
Neng ih ngunkholok esiit piikaat rumta, eno heh ih cheng rumta, “Arah othe okhoh ah nyia omen ah?” “Luungwanglong the akhoh,” et baat rumta.
17 tadA yIzuravadat tarhi kaisarasya dravyANi kaisarAya datta, Izvarasya dravyANi tu IzvarAya datta; tataste vismayaM menire|
Eno Jisu ih baat rumta, “Ese eno bah Luungwanglong chojih ah Luungwanglong suh koh an, Rangte chojih ah Rangte suh koh an.” Eno Jisu suh rapne ih paatja rumta.
18 atha mRtAnAmutthAnaM ye na manyante te sidUkino yIzoH samIpamAgatya taM papracchuH;
Eno mararah Sadusi mina tek nawa tangaaksaatka liite loong ah ih, Jisu suh cheng karumta.
19 he guro kazcijjano yadi niHsantatiH san bhAryyAyAM satyAM mriyate tarhi tasya bhrAtA tasya bhAryyAM gRhItvA bhrAtu rvaMzotpattiM kariSyati, vyavasthAmimAM mUsA asmAn prati vyalikhat|
Neng ih liita, “Nyootte, Moses ih seng suh Hootthe amet raangthiinta: ‘Jengthaak ih mih wasiit heh sah maangje di tek ano heh minuh ah thiinhaat abah, heh no damdoh we jen chosong eah, eno heh sah ah heh phoh etekte wah mikkhang ang ah.’
20 kintu kecit sapta bhrAtara Asan, tatasteSAM jyeSThabhrAtA vivahya niHsantatiH san amriyata|
Teewadi soophoh wasinet angta; phokhoh rah ih heh minuh ah kap ano, heh sah maangje di mattiita.
21 tato dvitIyo bhrAtA tAM striyamagRhaNat kintu sopi niHsantatiH san amriyata; atha tRtIyopi bhrAtA tAdRzobhavat|
Eno miidamwah damdi we chosong ano, heh uh emamah ih heh sah maangje di we mattiita. Erah lilih wasiit taat we chosong, erah uh emamah heh sah maangje di we matti,
22 itthaM saptaiva bhrAtarastAM striyaM gRhItvA niHsantAnAH santo'mriyanta, sarvvazeSe sApi strI mriyate sma|
eno soophoh wasinet net: loongtang erah nuh ah damdi taat chosong leh neng sah laje thang ih matti rumta. Hethoon adi minuh ah thoon tiita.
23 atha mRtAnAmutthAnakAle yadA ta utthAsyanti tadA teSAM kasya bhAryyA sA bhaviSyati? yataste saptaiva tAM vyavahan|
Erah ang abah, tek nawa we ngaaksaat rum adoh, heh ah o minuh ang ah? Soophoh wasinet net ih kap thoidi ah.”
24 tato yIzuH pratyuvAca zAstram IzvarazaktiJca yUyamajJAtvA kimabhrAmyata na?
Jisu ih ngaakbaat rumta, “Mame mokbaang lan! Sen loong ih Rangteele nyia Rangte chaan aphaan lajat thoidi mokjeng lan!
25 mRtalokAnAmutthAnaM sati te na vivahanti vAgdattA api na bhavanti, kintu svargIyadUtAnAM sadRzA bhavanti|
Maatok doh tek nawa ngaaksaat ah, erah tokdoh rangmong nawa Rangsah loong likhiik ih hoon ah, erah nah mina takah nookmuika.”
26 punazca "aham ibrAhIma Izvara ishAka Izvaro yAkUbazcezvaraH" yAmimAM kathAM stambamadhye tiSThan Izvaro mUsAmavAdIt mRtAnAmutthAnArthe sA kathA mUsAlikhite pustake kiM yuSmAbhi rnApAThi?
Tek nawa ngaaksaat tiit ah: Moses ih raangthiinta leedap adi woma ni we luung damdi Rangte jengta ah taba japweh tan? Erah di Rangte ih Moses suh amet baatta. ‘Ngah Abraham Rangte, Esak Rangte nyi Jaakob Rangte.’
27 Izvaro jIvatAM prabhuH kintu mRtAnAM prabhu rna bhavati, tasmAddheto ryUyaM mahAbhrameNa tiSThatha|
Heh ah ethingte loong Rangte, tekchoote Rangte tah angka. Sen loong ah rapne ih moong jenglan!”
28 etarhi ekodhyApaka etya teSAmitthaM vicAraM zuzrAva; yIzusteSAM vAkyasya saduttaraM dattavAn iti budvvA taM pRSTavAn sarvvAsAm AjJAnAM kA zreSThA? tato yIzuH pratyuvAca,
Hootthe nyootte wasiit ih neng daanmui rumta ah japchaatta. Jisu ih Sadusi loong suh ese lam ih ngaakbaat rum arah japchaat ano, cheng kata: “Marah jengdang ah loongtang nang ih elongthoon ih kapjih ah?”
29 "he isrAyellokA avadhatta, asmAkaM prabhuH paramezvara eka eva,
Jisu ih baatta ehanthoon ih kapjih ah arah, Ijirel mina loong chaat an! Teesu seng Rangte luulu ah juuba Teesu wah.
30 yUyaM sarvvantaHkaraNaiH sarvvaprANaiH sarvvacittaiH sarvvazaktibhizca tasmin prabhau paramezvare prIyadhvaM," ityAjJA zreSThA|
Erah raang ih, senthung sentak, senchi senla, sen tah nawa ih Rangte ah nook an.
31 tathA "svaprativAsini svavat prema kurudhvaM," eSA yA dvitIyAjJA sA tAdRzI; etAbhyAM dvAbhyAm AjJAbhyAm anyA kApyAjJA zreSThA nAsti|
Erah lilih jengdang ehan kapjih ah arah: “Senkhuung sentok ah senteewah thanthan et minchan an. Erah nyi tokkhodi ehoh elong jengdang tajeeka.”
32 tadA sodhyApakastamavadat, he guro satyaM bhavAn yathArthaM proktavAn yata ekasmAd IzvarAd anyo dvitIya Izvaro nAsti;
Eno Hootthe nyootte rah ih Jisu ah guuta, “Elang eh uh, Nyootte! Epun baat et hu Teesu heh luulu abah Rangte, heh tokkhodi ranghoh tajeeka eah.
33 aparaM sarvvAntaHkaraNaiH sarvvaprANaiH sarvvacittaiH sarvvazaktibhizca Izvare premakaraNaM tathA svamIpavAsini svavat premakaraNaJca sarvvebhyo homabalidAnAdibhyaH zraSThaM bhavati|
Erah raangtaan ih seng ih Rangte ah seng tenthun mongtham nawa nyia sengthung sengtak adoleh seng tah nawa ih seechoh theng; eno sengkhuung sengtok ah seng teewah thanthan ih seechoh theng. Jaat hoh liiamaan nyi ngunteh seng khosa suh Rangte suh kohi ah nang ih uh arah jengdang enyi ah kapjih.”
34 tato yIzuH subuddheriva tasyedam uttaraM zrutvA taM bhASitavAn tvamIzvarasya rAjyAnna dUrosi|itaH paraM tena saha kasyApi vAkyasya vicAraM karttAM kasyApi pragalbhatA na jAtA|
Erah wah rah ih mongwah maakwah lam ih ngaakbaatta ah jat ano, Jisu ih heh suh baatta, “An bah Rangte Hasong nawa haloot tah angko.” Erah lidi o ih uh Jisu suh tumjih uh tanaan boot cheng rumta.
35 anantaraM madhyemandiram upadizan yIzurimaM praznaM cakAra, adhyApakA abhiSiktaM (tArakaM) kuto dAyUdaH santAnaM vadanti?
Jisu ih Rangteenok ni nyootsoot rum adi, heh ih cheng rumta, “Hootthe nyootte loong ih Kristo ah Dewid sutoom ih mamet miibaat rum ah?
36 svayaM dAyUd pavitrasyAtmana AvezenedaM kathayAmAsa| yathA| "mama prabhumidaM vAkyavadat paramezvaraH| tava zatrUnahaM yAvat pAdapIThaM karomi na| tAvat kAlaM madIye tvaM dakSapArzv upAviza|"
Esa Chiiala ih Dewid suh jeng thukta: ‘Rangte ih nga Teesu suh baatta: Nga jaawah ko adoh tong uh an piiara loong ah ngah ih an lakhu nah maang thiinthiin ah.’
37 yadi dAyUd taM prabhUM vadati tarhi kathaM sa tasya santAno bhavitumarhati? itare lokAstatkathAM zrutvAnananduH|
Dewid ih heh teeteewah ih, ‘Teesu’ et liita; eno bah Kristo ah Dewid sutoom mamah mi ang ah?” Miloong ah ih Jisu tiit ah tenroon roon et banchaat rumta.
38 tadAnIM sa tAnupadizya kathitavAn ye narA dIrghaparidheyAni haTTe vipanau ca
Heh ih nyootsoot rumta adi baat rumta, “Hootthe nyootte loong dowa banban ih tong an, neng loong ah nyuh akhat eloot lootwah ih kap rum ano mih ih toom soomtu he ih pheehoon theng ni lengkhoom suh nook rumla,
39 lokakRtanamaskArAn bhajanagRhe pradhAnAsanAni bhojanakAle pradhAnasthAnAni ca kAGkSante;
Jehudi rangsoomnok ni tongtheng ese ban thiincho adoh tong suh nyia sadung theng ni tongtheng eseethoon adoh tong suh nook rumla.
40 vidhavAnAM sarvvasvaM grasitvA chalAd dIrghakAlaM prArthayante tebhya upAdhyAyebhyaH sAvadhAnA bhavata; te'dhikatarAn daNDAn prApsyanti|
Neng ih thaknuh loong ah nep mokwaan rum leh neng nok nawa looso et rumha, mih miksok di rang eloot lootwah ih soom rum ano rangsoomte likhiik et noisok rumha. Neng chamnaang theng rapne ethih thoon ang ah!”
41 tadanantaraM lokA bhANDAgAre mudrA yathA nikSipanti bhANDAgArasya sammukhe samupavizya yIzustadavaluloka; tadAnIM bahavo dhaninastasya madhye bahUni dhanAni nirakSipan|
Jisu Rangsoomnok ni ngun lomthiin theng re adi tong ano miloong ih neng ngun sak rum arah ban sokta. Nyamte loong ah ih hantek hantek ih sak rumta;
42 pazcAd ekA daridrA vidhavA samAgatya dvipaNamUlyAM mudraikAM tatra nirakSipat|
eno changthih thaknuh nusiit ah thok haano jaan ngun loonyi phaasiit nyi di to arah koh wan taha.
43 tadA yIzuH ziSyAn AhUya kathitavAn yuSmAnahaM yathArthaM vadAmi ye ye bhANDAgAre'smina dhanAni niHkSipanti sma tebhyaH sarvvebhya iyaM vidhavA daridrAdhikam niHkSipati sma|
Eno Jisu ih heliphante loong ah lompoon ano baat rumta, “Ngah ih baat rumhala, arah changthih thaknuh ih ngun bangkhok adi sak ha rah wahoh ih sak ha nang ih ehan thoon ang ah.
44 yataste prabhUtadhanasya kiJcit nirakSipan kintu dIneyaM svadinayApanayogyaM kiJcidapi na sthApayitvA sarvvasvaM nirakSipat|
Wahoh loong ih bah neng nyamka dowa hedak aba koha; eno arah changthih nuh rah ih bah heh laanyaang theng angta rah thoon koha.”