< lUkaH 4 >

1 tataH paraM yIzuH pavitreNAtmanA pUrNaH san yarddananadyAH parAvRtyAtmanA prAntaraM nItaH san catvAriMzaddinAni yAvat zaitAnA parIkSito'bhUt,
Jesús regresó del Jordán lleno del Espíritu Santo y fue impulsado por el Espíritu a una región deshabitada
2 kiJca tAni sarvvadinAni bhojanaM vinA sthitatvAt kAle pUrNe sa kSudhitavAn|
por 40 días para que fuera tentado por el diablo. Nada comió en aquellos días. Cuando se acabaron tuvo hambre.
3 tataH zaitAnAgatya tamavadat tvaM cedIzvarasya putrastarhi prastarAnetAn AjJayA pUpAn kuru|
Entonces el diablo le dijo: Ya que eres Hijo de Dios, dí a esta piedra que se convierta en pan.
4 tadA yIzuruvAca, lipirIdRzI vidyate manujaH kevalena pUpena na jIvati kintvIzvarasya sarvvAbhirAjJAbhi rjIvati|
Jesús le respondió: Está escrito: No solo de pan vivirá el hombre.
5 tadA zaitAn tamuccaM parvvataM nItvA nimiSaikamadhye jagataH sarvvarAjyAni darzitavAn|
Lo subió y le mostró en un momento todos los reinos de la tierra habitada.
6 pazcAt tamavAdIt sarvvam etad vibhavaM pratApaJca tubhyaM dAsyAmi tan mayi samarpitamAste yaM prati mamecchA jAyate tasmai dAtuM zaknomi,
Y el diablo le dijo: Te daré toda esta autoridad y el esplendor de ellos, pues me fue entregada, y a quien quiera se la doy.
7 tvaM cenmAM bhajase tarhi sarvvametat tavaiva bhaviSyati|
Si Tú te postras ante mí, será toda tuya.
8 tadA yIzustaM pratyuktavAn dUrI bhava zaitAn lipirAste, nijaM prabhuM paramezvaraM bhajasva kevalaM tameva sevasva ca|
Jesús respondió: Está escrito: Ante el Señor tu Dios te postrarás y a Él solo servirás.
9 atha zaitAn taM yirUzAlamaM nItvA mandirasya cUDAyA upari samupavezya jagAda tvaM cedIzvarasya putrastarhi sthAnAdito lamphitvAdhaH
Entonces lo llevó a Jerusalén, lo puso en pie sobre el pináculo del Templo y le dijo: Ya que eres Hijo de Dios, lánzate de aquí abajo,
10 pata yato lipirAste, AjJApayiSyati svIyAn dUtAn sa paramezvaraH|
porque está escrito: A sus ángeles mandará para que te guarden.
11 rakSituM sarvvamArge tvAM tena tvaccaraNe yathA| na laget prastarAghAtastvAM dhariSyanti te tathA|
Y: En [las] manos te sostendrán para que tu pie no tropiece en piedra.
12 tadA yIzunA pratyuktam idamapyuktamasti tvaM svaprabhuM parezaM mA parIkSasva|
Jesús le respondió: Está dicho: No tentarás al Señor tu Dios.
13 pazcAt zaitAn sarvvaparIkSAM samApya kSaNAttaM tyaktvA yayau|
Y cuando acabó toda tentación, el diablo se retiró de Él hasta un tiempo oportuno.
14 tadA yIzurAtmaprabhAvAt punargAlIlpradezaM gatastadA tatsukhyAtizcaturdizaM vyAnaze|
Jesús regresó a Galilea con el poder del Espíritu, y [la] noticia con respecto a Él salió por toda la región alrededor.
15 sa teSAM bhajanagRheSu upadizya sarvvaiH prazaMsito babhUva|
Enseñaba en las congregaciones de ellos y era alabado por todos.
16 atha sa svapAlanasthAnaM nAsaratpurametya vizrAmavAre svAcArAd bhajanagehaM pravizya paThitumuttasthau|
Fue a Nazaret, donde fue criado. El día sábado entró en la congregación según la costumbre y se levantó a leer.
17 tato yizayiyabhaviSyadvAdinaH pustake tasya karadatte sati sa tat pustakaM vistAryya yatra vakSyamANAni vacanAni santi tat sthAnaM prApya papATha|
Se le dio un rollo del profeta Isaías. Lo desenvolvió y halló el lugar donde está escrito:
18 AtmA tu paramezasya madIyopari vidyate| daridreSu susaMvAdaM vaktuM mAM sobhiSiktavAn| bhagnAntaH karaNAllokAn susvasthAn karttumeva ca| bandIkRteSu lokeSu mukte rghoSayituM vacaH| netrANi dAtumandhebhyastrAtuM baddhajanAnapi|
[El] Espíritu del Señor está sobre Mí, porque me ungió para anunciar Buenas Noticias a [los] pobres. Me envió a proclamar libertad a cautivos, y restauración de vista a ciegos, a enviar en libertad a oprimidos,
19 parezAnugrahe kAlaM pracArayitumeva ca| sarvvaitatkaraNArthAya mAmeva prahiNoti saH||
A proclamar el año aceptable del Señor.
20 tataH pustakaM badvvA paricArakasya haste samarpya cAsane samupaviSTaH, tato bhajanagRhe yAvanto lokA Asan te sarvve'nanyadRSTyA taM vilulokire|
Envolvió el rollo, lo devolvió al asistente y se sentó. Los ojos de todos en la congregación estaban fijos en Él.
21 anantaram adyaitAni sarvvANi likhitavacanAni yuSmAkaM madhye siddhAni sa imAM kathAM tebhyaH kathayitumArebhe|
Y les dijo: Hoy se cumplió esta Escritura en sus oídos.
22 tataH sarvve tasmin anvarajyanta, kiJca tasya mukhAnnirgatAbhiranugrahasya kathAbhizcamatkRtya kathayAmAsuH kimayaM yUSaphaH putro na?
Todos daban testimonio de Él y se maravillaban de las palabras de gracia que salían de su boca. Se preguntaban: ¿No es Éste [el] hijo de José?
23 tadA so'vAdId he cikitsaka svameva svasthaM kuru kapharnAhUmi yadyat kRtavAn tadazrauSma tAH sarvAH kriyA atra svadeze kuru kathAmetAM yUyamevAvazyaM mAM vadiSyatha|
Y les respondió: Sin duda ustedes me dirán este refrán: Médico, cúrate a ti mismo. Todas las cosas que oímos que se hicieron en Cafarnaúm, hazlas también aquí en tu tierra.
24 punaH sovAdId yuSmAnahaM yathArthaM vadAmi, kopi bhaviSyadvAdI svadeze satkAraM na prApnoti|
En verdad les digo que ningún profeta es bienvenido en su tierra.
25 aparaJca yathArthaM vacmi, eliyasya jIvanakAle yadA sArddhatritayavarSANi yAvat jaladapratibandhAt sarvvasmin deze mahAdurbhikSam ajaniSTa tadAnIm isrAyelo dezasya madhye bahvyo vidhavA Asan,
Ciertamente les digo que muchas viudas había en Israel en los días de Elías, cuando el cielo fue cerrado por tres años y seis meses, mientras hubo una gran hambruna en toda la tierra.
26 kintu sIdonpradezIyasAriphatpuranivAsinIm ekAM vidhavAM vinA kasyAzcidapi samIpe eliyaH prerito nAbhUt|
Pero a ninguna de ellas fue enviado Elías, sino a una mujer viuda en Sarepta de Sidón.
27 aparaJca ilIzAyabhaviSyadvAdividyamAnatAkAle isrAyeldeze bahavaH kuSThina Asan kintu surIyadezIyaM nAmAnkuSThinaM vinA kopyanyaH pariSkRto nAbhUt|
Muchos leprosos había en Israel en [el ]tiempo del profeta Eliseo, y ninguno de ellos fue limpiado, sino Naamán el sirio.
28 imAM kathAM zrutvA bhajanagehasthitA lokAH sakrodham utthAya
Al oír esto todos en la congregación se llenaron de ira.
29 nagarAttaM bahiSkRtya yasya zikhariNa upari teSAM nagaraM sthApitamAste tasmAnnikSeptuM tasya zikharaM taM ninyuH
Se levantaron, lo sacaron fuera de la ciudad y lo llevaron para despeñarlo desde [la] cumbre de la montaña sobre la cual fue edificada la ciudad de ellos.
30 kintu sa teSAM madhyAdapasRtya sthAnAntaraM jagAma|
Pero Él pasó por en medio de ellos y salió.
31 tataH paraM yIzurgAlIlpradezIyakapharnAhUmnagara upasthAya vizrAmavAre lokAnupadeSTum ArabdhavAn|
Descendió a la ciudad de Cafarnaúm en Galilea y los sábados les enseñaba.
32 tadupadezAt sarvve camaccakru ryatastasya kathA gurutarA Asan|
Se asombraban de su enseñanza, porque su Palabra era con autoridad.
33 tadAnIM tadbhajanagehasthito'medhyabhUtagrasta eko jana uccaiH kathayAmAsa,
En la congregación estaba un hombre que tenía un espíritu demoníaco impuro, quien clamó a gran voz:
34 he nAsaratIyayIzo'smAn tyaja, tvayA sahAsmAkaM kaH sambandhaH? kimasmAn vinAzayitumAyAsi? tvamIzvarasya pavitro jana etadahaM jAnAmi|
¡Ah! ¿Qué [nos pasa] a nosotros y a Ti, Jesús nazareno? ¿Viniste a destruirnos? ¡Sé Quién eres: El Santo de Dios!
35 tadA yIzustaM tarjayitvAvadat maunI bhava ito bahirbhava; tataH somedhyabhUtastaM madhyasthAne pAtayitvA kiJcidapyahiMsitvA tasmAd bahirgatavAn|
Jesús lo reprendió: ¡Enmudece y sal de él! Y cuando lo lanzó en medio, sin hacerle daño el demonio salió de él.
36 tataH sarvve lokAzcamatkRtya parasparaM vaktumArebhire koyaM camatkAraH| eSa prabhAveNa parAkrameNa cAmedhyabhUtAn AjJApayati tenaiva te bahirgacchanti|
Todos se asombraron y discutían entre ellos: ¿Qué Palabra es ésta, que con autoridad y poder manda a los espíritus impuros, y salen?
37 anantaraM caturdiksthadezAn tasya sukhyAtirvyApnot|
Su fama se difundía por todo lugar de la región circunvecina.
38 tadanantaraM sa bhajanagehAd bahirAgatya zimono nivezanaM praviveza tadA tasya zvazrUrjvareNAtyantaM pIDitAsIt ziSyAstadarthaM tasmin vinayaM cakruH|
Cuando salió de la congregación, entró en la casa de Simón. La suegra de Simón estaba atormentada por una gran fiebre y le rogaron por ella.
39 tataH sa tasyAH samIpe sthitvA jvaraM tarjayAmAsa tenaiva tAM jvaro'tyAkSIt tataH sA tatkSaNam utthAya tAn siSeve|
Se inclinó hacia ella, reprendió la fiebre y la sanó. De inmediato, se levantó y les servía.
40 atha sUryyAstakAle sveSAM ye ye janA nAnArogaiH pIDitA Asan lokAstAn yIzoH samIpam AninyuH, tadA sa ekaikasya gAtre karamarpayitvA tAnarogAn cakAra|
Cuando el sol bajaba, todos los que tenían enfermos de diversas dolencias los llevaban a Él. Imponía las manos sobre cada uno de ellos y los sanaba.
41 tato bhUtA bahubhyo nirgatya cItzabdaM kRtvA ca babhASire tvamIzvarasya putro'bhiSiktatrAtA; kintu sobhiSiktatrAteti te vividuretasmAt kAraNAt tAn tarjayitvA tadvaktuM niSiSedha|
También salían demonios de muchos que gritaban: ¡Tú eres el Hijo de Dios! Pero los reprendía y no les permitía hablar esto, porque sabían que Él era el Cristo.
42 aparaJca prabhAte sati sa vijanasthAnaM pratasthe pazcAt janAstamanvicchantastannikaTaM gatvA sthAnAntaragamanArthaM tamanvarundhan|
Cuando amaneció, salió a un lugar solitario, pero la multitud lo buscaba. Fueron a Él y lo detenían para que no se alejara de ellos.
43 kintu sa tAn jagAda, IzvarIyarAjyasya susaMvAdaM pracArayitum anyAni purANyapi mayA yAtavyAni yatastadarthameva preritohaM|
Pero Él les dijo: Me es necesario proclamar las Buenas Noticias del reino de Dios también a las otras ciudades, pues para esto fui enviado.
44 atha gAlIlo bhajanageheSu sa upadideza|
Y predicaba en las congregaciones de Judea.

< lUkaH 4 >