< lUkaH 22 >
1 aparaJca kiNvazUnyapUpotsavasya kAla upasthite
apara ncha kiNvashUnyapUpotsavasya kAla upasthite
2 pradhAnayAjakA adhyAyakAzca yathA taM hantuM zaknuvanti tathopAyAm aceSTanta kintu lokebhyo bibhyuH|
pradhAnayAjakA adhyAyakAshcha yathA taM hantuM shaknuvanti tathopAyAm acheShTanta kintu lokebhyo bibhyuH|
3 etastin samaye dvAdazaziSyeSu gaNita ISkariyotIyarUDhimAn yo yihUdAstasyAntaHkaraNaM zaitAnAzritatvAt
etastin samaye dvAdashashiShyeShu gaNita IShkariyotIyarUDhimAn yo yihUdAstasyAntaHkaraNaM shaitAnAshritatvAt
4 sa gatvA yathA yIzuM teSAM kareSu samarpayituM zaknoti tathA mantraNAM pradhAnayAjakaiH senApatibhizca saha cakAra|
sa gatvA yathA yIshuM teShAM kareShu samarpayituM shaknoti tathA mantraNAM pradhAnayAjakaiH senApatibhishcha saha chakAra|
5 tena te tuSTAstasmai mudrAM dAtuM paNaM cakruH|
tena te tuShTAstasmai mudrAM dAtuM paNaM chakruH|
6 tataH soGgIkRtya yathA lokAnAmagocare taM parakareSu samarpayituM zaknoti tathAvakAzaM ceSTitumArebhe|
tataH so NgIkR^itya yathA lokAnAmagochare taM parakareShu samarpayituM shaknoti tathAvakAshaM cheShTitumArebhe|
7 atha kiNvazUnyapUpotmavadine, arthAt yasmin dine nistArotsavasya meSo hantavyastasmin dine
atha kiNvashUnyapUpotmavadine, arthAt yasmin dine nistArotsavasya meSho hantavyastasmin dine
8 yIzuH pitaraM yohanaJcAhUya jagAda, yuvAM gatvAsmAkaM bhojanArthaM nistArotsavasya dravyANyAsAdayataM|
yIshuH pitaraM yohana nchAhUya jagAda, yuvAM gatvAsmAkaM bhojanArthaM nistArotsavasya dravyANyAsAdayataM|
9 tadA tau papracchatuH kucAsAdayAvo bhavataH kecchA?
tadA tau paprachChatuH kuchAsAdayAvo bhavataH kechChA?
10 tadA sovAdIt, nagare praviSTe kazcijjalakumbhamAdAya yuvAM sAkSAt kariSyati sa yannivezanaM pravizati yuvAmapi tannivezanaM tatpazcAditvA nivezanapatim iti vAkyaM vadataM,
tadA sovAdIt, nagare praviShTe kashchijjalakumbhamAdAya yuvAM sAkShAt kariShyati sa yanniveshanaM pravishati yuvAmapi tanniveshanaM tatpashchAditvA niveshanapatim iti vAkyaM vadataM,
11 yatrAhaM nistArotsavasya bhojyaM ziSyaiH sArddhaM bhoktuM zaknomi sAtithizAlA kutra? kathAmimAM prabhustvAM pRcchati|
yatrAhaM nistArotsavasya bhojyaM shiShyaiH sArddhaM bhoktuM shaknomi sAtithishAlA kutra? kathAmimAM prabhustvAM pR^ichChati|
12 tataH sa jano dvitIyaprakoSThIyam ekaM zastaM koSThaM darzayiSyati tatra bhojyamAsAdayataM|
tataH sa jano dvitIyaprakoShThIyam ekaM shastaM koShThaM darshayiShyati tatra bhojyamAsAdayataM|
13 tatastau gatvA tadvAkyAnusAreNa sarvvaM dRSdvA tatra nistArotsavIyaM bhojyamAsAdayAmAsatuH|
tatastau gatvA tadvAkyAnusAreNa sarvvaM dR^iShdvA tatra nistArotsavIyaM bhojyamAsAdayAmAsatuH|
14 atha kAla upasthite yIzu rdvAdazabhiH preritaiH saha bhoktumupavizya kathitavAn
atha kAla upasthite yIshu rdvAdashabhiH preritaiH saha bhoktumupavishya kathitavAn
15 mama duHkhabhogAt pUrvvaM yubhAbhiH saha nistArotsavasyaitasya bhojyaM bhoktuM mayAtivAJchA kRtA|
mama duHkhabhogAt pUrvvaM yubhAbhiH saha nistArotsavasyaitasya bhojyaM bhoktuM mayAtivA nChA kR^itA|
16 yuSmAn vadAmi, yAvatkAlam IzvararAjye bhojanaM na kariSye tAvatkAlam idaM na bhokSye|
yuShmAn vadAmi, yAvatkAlam IshvararAjye bhojanaM na kariShye tAvatkAlam idaM na bhokShye|
17 tadA sa pAnapAtramAdAya Izvarasya guNAn kIrttayitvA tebhyo datvAvadat, idaM gRhlIta yUyaM vibhajya pivata|
tadA sa pAnapAtramAdAya Ishvarasya guNAn kIrttayitvA tebhyo datvAvadat, idaM gR^ihlIta yUyaM vibhajya pivata|
18 yuSmAn vadAmi yAvatkAlam IzvararAjatvasya saMsthApanaM na bhavati tAvad drAkSAphalarasaM na pAsyAmi|
yuShmAn vadAmi yAvatkAlam IshvararAjatvasya saMsthApanaM na bhavati tAvad drAkShAphalarasaM na pAsyAmi|
19 tataH pUpaM gRhItvA IzvaraguNAn kIrttayitvA bhaGktA tebhyo datvAvadat, yuSmadarthaM samarpitaM yanmama vapustadidaM, etat karmma mama smaraNArthaM kurudhvaM|
tataH pUpaM gR^ihItvA IshvaraguNAn kIrttayitvA bha NktA tebhyo datvAvadat, yuShmadarthaM samarpitaM yanmama vapustadidaM, etat karmma mama smaraNArthaM kurudhvaM|
20 atha bhojanAnte tAdRzaM pAtraM gRhItvAvadat, yuSmatkRte pAtitaM yanmama raktaM tena nirNItanavaniyamarUpaM pAnapAtramidaM|
atha bhojanAnte tAdR^ishaM pAtraM gR^ihItvAvadat, yuShmatkR^ite pAtitaM yanmama raktaM tena nirNItanavaniyamarUpaM pAnapAtramidaM|
21 pazyata yo mAM parakareSu samarpayiSyati sa mayA saha bhojanAsana upavizati|
pashyata yo mAM parakareShu samarpayiShyati sa mayA saha bhojanAsana upavishati|
22 yathA nirUpitamAste tadanusAreNA manuSyaputrasya gati rbhaviSyati kintu yastaM parakareSu samarpayiSyati tasya santApo bhaviSyati|
yathA nirUpitamAste tadanusAreNA manuShyaputrasya gati rbhaviShyati kintu yastaM parakareShu samarpayiShyati tasya santApo bhaviShyati|
23 tadA teSAM ko jana etat karmma kariSyati tat te parasparaM praSTumArebhire|
tadA teShAM ko jana etat karmma kariShyati tat te parasparaM praShTumArebhire|
24 aparaM teSAM ko janaH zreSThatvena gaNayiSyate, atrArthe teSAM vivAdobhavat|
aparaM teShAM ko janaH shreShThatvena gaNayiShyate, atrArthe teShAM vivAdobhavat|
25 asmAt kAraNAt sovadat, anyadezIyAnAM rAjAnaH prajAnAmupari prabhutvaM kurvvanti dAruNazAsanaM kRtvApi te bhUpatitvena vikhyAtA bhavanti ca|
asmAt kAraNAt sovadat, anyadeshIyAnAM rAjAnaH prajAnAmupari prabhutvaM kurvvanti dAruNashAsanaM kR^itvApi te bhUpatitvena vikhyAtA bhavanti cha|
26 kintu yuSmAkaM tathA na bhaviSyati, yo yuSmAkaM zreSTho bhaviSyati sa kaniSThavad bhavatu, yazca mukhyo bhaviSyati sa sevakavadbhavatu|
kintu yuShmAkaM tathA na bhaviShyati, yo yuShmAkaM shreShTho bhaviShyati sa kaniShThavad bhavatu, yashcha mukhyo bhaviShyati sa sevakavadbhavatu|
27 bhojanopaviSTaparicArakayoH kaH zreSThaH? yo bhojanAyopavizati sa kiM zreSTho na bhavati? kintu yuSmAkaM madhye'haM paricArakaivAsmi|
bhojanopaviShTaparichArakayoH kaH shreShThaH? yo bhojanAyopavishati sa kiM shreShTho na bhavati? kintu yuShmAkaM madhye. ahaM parichArakaivAsmi|
28 aparaJca yuyaM mama parIkSAkAle prathamamArabhya mayA saha sthitA
apara ncha yuyaM mama parIkShAkAle prathamamArabhya mayA saha sthitA
29 etatkAraNAt pitrA yathA madarthaM rAjyamekaM nirUpitaM tathAhamapi yuSmadarthaM rAjyaM nirUpayAmi|
etatkAraNAt pitrA yathA madarthaM rAjyamekaM nirUpitaM tathAhamapi yuShmadarthaM rAjyaM nirUpayAmi|
30 tasmAn mama rAjye bhojanAsane ca bhojanapAne kariSyadhve siMhAsaneSUpavizya cesrAyelIyAnAM dvAdazavaMzAnAM vicAraM kariSyadhve|
tasmAn mama rAjye bhojanAsane cha bhojanapAne kariShyadhve siMhAsaneShUpavishya chesrAyelIyAnAM dvAdashavaMshAnAM vichAraM kariShyadhve|
31 aparaM prabhuruvAca, he zimon pazya titaunA dhAnyAnIva yuSmAn zaitAn cAlayitum aicchat,
aparaM prabhuruvAcha, he shimon pashya titaunA dhAnyAnIva yuShmAn shaitAn chAlayitum aichChat,
32 kintu tava vizvAsasya lopo yathA na bhavati etat tvadarthaM prArthitaM mayA, tvanmanasi parivarttite ca bhrAtRNAM manAMsi sthirIkuru|
kintu tava vishvAsasya lopo yathA na bhavati etat tvadarthaM prArthitaM mayA, tvanmanasi parivarttite cha bhrAtR^iNAM manAMsi sthirIkuru|
33 tadA sovadat, he prabhohaM tvayA sArddhaM kArAM mRtiJca yAtuM majjitosmi|
tadA sovadat, he prabhohaM tvayA sArddhaM kArAM mR^iti ncha yAtuM majjitosmi|
34 tataH sa uvAca, he pitara tvAM vadAmi, adya kukkuTaravAt pUrvvaM tvaM matparicayaM vAratrayam apahvoSyase|
tataH sa uvAcha, he pitara tvAM vadAmi, adya kukkuTaravAt pUrvvaM tvaM matparichayaM vAratrayam apahvoShyase|
35 aparaM sa papraccha, yadA mudrAsampuTaM khAdyapAtraM pAdukAJca vinA yuSmAn prAhiNavaM tadA yuSmAkaM kasyApi nyUnatAsIt? te procuH kasyApi na|
aparaM sa paprachCha, yadA mudrAsampuTaM khAdyapAtraM pAdukA ncha vinA yuShmAn prAhiNavaM tadA yuShmAkaM kasyApi nyUnatAsIt? te prochuH kasyApi na|
36 tadA sovadat kintvidAnIM mudrAsampuTaM khAdyapAtraM vA yasyAsti tena tadgrahItavyaM, yasya ca kRpANo nAsti tena svavastraM vikrIya sa kretavyaH|
tadA sovadat kintvidAnIM mudrAsampuTaM khAdyapAtraM vA yasyAsti tena tadgrahItavyaM, yasya cha kR^ipANo nAsti tena svavastraM vikrIya sa kretavyaH|
37 yato yuSmAnahaM vadAmi, aparAdhijanaiH sArddhaM gaNitaH sa bhaviSyati| idaM yacchAstrIyaM vacanaM likhitamasti tanmayi phaliSyati yato mama sambandhIyaM sarvvaM setsyati|
yato yuShmAnahaM vadAmi, aparAdhijanaiH sArddhaM gaNitaH sa bhaviShyati| idaM yachChAstrIyaM vachanaM likhitamasti tanmayi phaliShyati yato mama sambandhIyaM sarvvaM setsyati|
38 tadA te procuH prabho pazya imau kRpANau| tataH sovadad etau yatheSTau|
tadA te prochuH prabho pashya imau kR^ipANau| tataH sovadad etau yatheShTau|
39 atha sa tasmAdvahi rgatvA svAcArAnusAreNa jaitunanAmAdriM jagAma ziSyAzca tatpazcAd yayuH|
atha sa tasmAdvahi rgatvA svAchArAnusAreNa jaitunanAmAdriM jagAma shiShyAshcha tatpashchAd yayuH|
40 tatropasthAya sa tAnuvAca, yathA parIkSAyAM na patatha tadarthaM prArthayadhvaM|
tatropasthAya sa tAnuvAcha, yathA parIkShAyAM na patatha tadarthaM prArthayadhvaM|
41 pazcAt sa tasmAd ekazarakSepAd bahi rgatvA jAnunI pAtayitvA etat prArthayAJcakre,
pashchAt sa tasmAd ekasharakShepAd bahi rgatvA jAnunI pAtayitvA etat prArthayA nchakre,
42 he pita ryadi bhavAn sammanyate tarhi kaMsamenaM mamAntikAd dUraya kintu madicchAnurUpaM na tvadicchAnurUpaM bhavatu|
he pita ryadi bhavAn sammanyate tarhi kaMsamenaM mamAntikAd dUraya kintu madichChAnurUpaM na tvadichChAnurUpaM bhavatu|
43 tadA tasmai zaktiM dAtuM svargIyadUto darzanaM dadau|
tadA tasmai shaktiM dAtuM svargIyadUto darshanaM dadau|
44 pazcAt sotyantaM yAtanayA vyAkulo bhUtvA punardRDhaM prArthayAJcakre, tasmAd bRhacchoNitabindava iva tasya svedabindavaH pRthivyAM patitumArebhire|
pashchAt sotyantaM yAtanayA vyAkulo bhUtvA punardR^iDhaM prArthayA nchakre, tasmAd bR^ihachChoNitabindava iva tasya svedabindavaH pR^ithivyAM patitumArebhire|
45 atha prArthanAta utthAya ziSyANAM samIpametya tAn manoduHkhino nidritAn dRSTvAvadat
atha prArthanAta utthAya shiShyANAM samIpametya tAn manoduHkhino nidritAn dR^iShTvAvadat
46 kuto nidrAtha? parIkSAyAm apatanArthaM prarthayadhvaM|
kuto nidrAtha? parIkShAyAm apatanArthaM prarthayadhvaM|
47 etatkathAyAH kathanakAle dvAdazaziSyANAM madhye gaNito yihUdAnAmA janatAsahitasteSAm agre calitvA yIzozcumbanArthaM tadantikam Ayayau|
etatkathAyAH kathanakAle dvAdashashiShyANAM madhye gaNito yihUdAnAmA janatAsahitasteShAm agre chalitvA yIshoshchumbanArthaM tadantikam Ayayau|
48 tadA yIzuruvAca, he yihUdA kiM cumbanena manuSyaputraM parakareSu samarpayasi?
tadA yIshuruvAcha, he yihUdA kiM chumbanena manuShyaputraM parakareShu samarpayasi?
49 tadA yadyad ghaTiSyate tadanumAya saGgibhiruktaM, he prabho vayaM ki khaGgena ghAtayiSyAmaH?
tadA yadyad ghaTiShyate tadanumAya sa NgibhiruktaM, he prabho vayaM ki kha Ngena ghAtayiShyAmaH?
50 tata ekaH karavAlenAhatya pradhAnayAjakasya dAsasya dakSiNaM karNaM ciccheda|
tata ekaH karavAlenAhatya pradhAnayAjakasya dAsasya dakShiNaM karNaM chichCheda|
51 adhUnA nivarttasva ityuktvA yIzustasya zrutiM spRSTvA svasyaM cakAra|
adhUnA nivarttasva ityuktvA yIshustasya shrutiM spR^iShTvA svasyaM chakAra|
52 pazcAd yIzuH samIpasthAn pradhAnayAjakAn mandirasya senApatIn prAcInAMzca jagAda, yUyaM kRpANAn yaSTIMzca gRhItvA mAM kiM coraM dharttumAyAtAH?
pashchAd yIshuH samIpasthAn pradhAnayAjakAn mandirasya senApatIn prAchInAMshcha jagAda, yUyaM kR^ipANAn yaShTIMshcha gR^ihItvA mAM kiM choraM dharttumAyAtAH?
53 yadAhaM yuSmAbhiH saha pratidinaM mandire'tiSThaM tadA mAM dharttaM na pravRttAH, kintvidAnIM yuSmAkaM samayondhakArasya cAdhipatyamasti|
yadAhaM yuShmAbhiH saha pratidinaM mandire. atiShThaM tadA mAM dharttaM na pravR^ittAH, kintvidAnIM yuShmAkaM samayondhakArasya chAdhipatyamasti|
54 atha te taM dhRtvA mahAyAjakasya nivezanaM ninyuH| tataH pitaro dUre dUre pazcAditvA
atha te taM dhR^itvA mahAyAjakasya niveshanaM ninyuH| tataH pitaro dUre dUre pashchAditvA
55 bRhatkoSThasya madhye yatrAgniM jvAlayitvA lokAH sametyopaviSTAstatra taiH sArddham upaviveza|
bR^ihatkoShThasya madhye yatrAgniM jvAlayitvA lokAH sametyopaviShTAstatra taiH sArddham upavivesha|
56 atha vahnisannidhau samupavezakAle kAciddAsI mano nivizya taM nirIkSyAvadat pumAnayaM tasya saGge'sthAt|
atha vahnisannidhau samupaveshakAle kAchiddAsI mano nivishya taM nirIkShyAvadat pumAnayaM tasya sa Nge. asthAt|
57 kintu sa tad apahnutyAvAdIt he nAri tamahaM na paricinomi|
kintu sa tad apahnutyAvAdIt he nAri tamahaM na parichinomi|
58 kSaNAntare'nyajanastaM dRSTvAbravIt tvamapi teSAM nikarasyaikajanosi| pitaraH pratyuvAca he nara nAhamasmi|
kShaNAntare. anyajanastaM dR^iShTvAbravIt tvamapi teShAM nikarasyaikajanosi| pitaraH pratyuvAcha he nara nAhamasmi|
59 tataH sArddhadaNDadvayAt paraM punaranyo jano nizcitya babhASe, eSa tasya saGgIti satyaM yatoyaM gAlIlIyo lokaH|
tataH sArddhadaNDadvayAt paraM punaranyo jano nishchitya babhAShe, eSha tasya sa NgIti satyaM yatoyaM gAlIlIyo lokaH|
60 tadA pitara uvAca he nara tvaM yad vadami tadahaM boddhuM na zaknomi, iti vAkye kathitamAtre kukkuTo rurAva|
tadA pitara uvAcha he nara tvaM yad vadami tadahaM boddhuM na shaknomi, iti vAkye kathitamAtre kukkuTo rurAva|
61 tadA prabhuNA vyAdhuTya pitare nirIkSite kRkavAkuravAt pUrvvaM mAM trirapahnoSyase iti pUrvvoktaM tasya vAkyaM pitaraH smRtvA
tadA prabhuNA vyAdhuTya pitare nirIkShite kR^ikavAkuravAt pUrvvaM mAM trirapahnoShyase iti pUrvvoktaM tasya vAkyaM pitaraH smR^itvA
62 bahirgatvA mahAkhedena cakranda|
bahirgatvA mahAkhedena chakranda|
63 tadA yai ryIzurdhRtaste tamupahasya praharttumArebhire|
tadA yai ryIshurdhR^itaste tamupahasya praharttumArebhire|
64 vastreNa tasya dRzau baddhvA kapole capeTAghAtaM kRtvA papracchuH, kaste kapole capeTAghAtaM kRtavAna? gaNayitvA tad vada|
vastreNa tasya dR^ishau baddhvA kapole chapeTAghAtaM kR^itvA paprachChuH, kaste kapole chapeTAghAtaM kR^itavAna? gaNayitvA tad vada|
65 tadanyat tadviruddhaM bahunindAvAkyaM vaktumArebhire|
tadanyat tadviruddhaM bahunindAvAkyaM vaktumArebhire|
66 atha prabhAte sati lokaprAJcaH pradhAnayAjakA adhyApakAzca sabhAM kRtvA madhyesabhaM yIzumAnIya papracchuH, tvam abhiSikatosi na vAsmAn vada|
atha prabhAte sati lokaprA nchaH pradhAnayAjakA adhyApakAshcha sabhAM kR^itvA madhyesabhaM yIshumAnIya paprachChuH, tvam abhiShikatosi na vAsmAn vada|
67 sa pratyuvAca, mayA tasminnukte'pi yUyaM na vizvasiSyatha|
sa pratyuvAcha, mayA tasminnukte. api yUyaM na vishvasiShyatha|
68 kasmiMzcidvAkye yuSmAn pRSTe'pi mAM na taduttaraM vakSyatha na mAM tyakSyatha ca|
kasmiMshchidvAkye yuShmAn pR^iShTe. api mAM na taduttaraM vakShyatha na mAM tyakShyatha cha|
69 kintvitaH paraM manujasutaH sarvvazaktimata Izvarasya dakSiNe pArzve samupavekSyati|
kintvitaH paraM manujasutaH sarvvashaktimata Ishvarasya dakShiNe pArshve samupavekShyati|
70 tataste papracchuH, rtiha tvamIzvarasya putraH? sa kathayAmAsa, yUyaM yathArthaM vadatha sa evAhaM|
tataste paprachChuH, rtiha tvamIshvarasya putraH? sa kathayAmAsa, yUyaM yathArthaM vadatha sa evAhaM|
71 tadA te sarvve kathayAmAsuH, rtiha sAkSye'nsasmin asmAkaM kiM prayojanaM? asya svamukhAdeva sAkSyaM prAptam|
tadA te sarvve kathayAmAsuH, rtiha sAkShye. ansasmin asmAkaM kiM prayojanaM? asya svamukhAdeva sAkShyaM prAptam|