< yohanaH 12 >
1 nistArotsavAt pUrvvaM dinaSaTke sthite yIzu ryaM pramItam iliyAsaraM zmazAnAd udasthAparat tasya nivAsasthAnaM baithaniyAgrAmam Agacchat|
nistArotsavAt pUrvvaM dinaShaTke sthite yIshu ryaM pramItam iliyAsaraM shmashAnAd udasthAparat tasya nivAsasthAnaM baithaniyAgrAmam AgachChat|
2 tatra tadarthaM rajanyAM bhojye kRte marthA paryyaveSayad iliyAsar ca tasya saGgibhiH sArddhaM bhojanAsana upAvizat|
tatra tadarthaM rajanyAM bhojye kR^ite marthA paryyaveShayad iliyAsar cha tasya sa NgibhiH sArddhaM bhojanAsana upAvishat|
3 tadA mariyam arddhaseTakaM bahumUlyaM jaTAmAMsIyaM tailam AnIya yIzozcaraNayo rmarddayitvA nijakeza rmArSTum Arabhata; tadA tailasya parimalena gRham Amoditam abhavat|
tadA mariyam arddhaseTakaM bahumUlyaM jaTAmAMsIyaM tailam AnIya yIshoshcharaNayo rmarddayitvA nijakesha rmArShTum Arabhata; tadA tailasya parimalena gR^iham Amoditam abhavat|
4 yaH zimonaH putra riSkariyotIyo yihUdAnAmA yIzuM parakareSu samarpayiSyati sa ziSyastadA kathitavAn,
yaH shimonaH putra riShkariyotIyo yihUdAnAmA yIshuM parakareShu samarpayiShyati sa shiShyastadA kathitavAn,
5 etattailaM tribhiH zatai rmudrApadai rvikrItaM sad daridrebhyaH kuto nAdIyata?
etattailaM tribhiH shatai rmudrApadai rvikrItaM sad daridrebhyaH kuto nAdIyata?
6 sa daridralokArtham acintayad iti na, kintu sa caura evaM tannikaTe mudrAsampuTakasthityA tanmadhye yadatiSThat tadapAharat tasmAt kAraNAd imAM kathAmakathayat|
sa daridralokArtham achintayad iti na, kintu sa chaura evaM tannikaTe mudrAsampuTakasthityA tanmadhye yadatiShThat tadapAharat tasmAt kAraNAd imAM kathAmakathayat|
7 tadA yIzurakathayad enAM mA vAraya sA mama zmazAnasthApanadinArthaM tadarakSayat|
tadA yIshurakathayad enAM mA vAraya sA mama shmashAnasthApanadinArthaM tadarakShayat|
8 daridrA yuSmAkaM sannidhau sarvvadA tiSThanti kintvahaM sarvvadA yuSmAkaM sannidhau na tiSThAmi|
daridrA yuShmAkaM sannidhau sarvvadA tiShThanti kintvahaM sarvvadA yuShmAkaM sannidhau na tiShThAmi|
9 tataH paraM yIzustatrAstIti vArttAM zrutvA bahavo yihUdIyAstaM zmazAnAdutthApitam iliyAsaraJca draSTuM tat sthAnam Agacchana|
tataH paraM yIshustatrAstIti vArttAM shrutvA bahavo yihUdIyAstaM shmashAnAdutthApitam iliyAsara ncha draShTuM tat sthAnam AgachChana|
10 tadA pradhAnayAjakAstam iliyAsaramapi saMharttum amantrayan;
tadA pradhAnayAjakAstam iliyAsaramapi saMharttum amantrayan;
11 yatastena bahavo yihUdIyA gatvA yIzau vyazvasan|
yatastena bahavo yihUdIyA gatvA yIshau vyashvasan|
12 anantaraM yIzu ryirUzAlam nagaram AgacchatIti vArttAM zrutvA pare'hani utsavAgatA bahavo lokAH
anantaraM yIshu ryirUshAlam nagaram AgachChatIti vArttAM shrutvA pare. ahani utsavAgatA bahavo lokAH
13 kharjjUrapatrAdyAnIya taM sAkSAt karttuM bahirAgatya jaya jayeti vAcaM proccai rvaktum Arabhanta, isrAyelo yo rAjA paramezvarasya nAmnAgacchati sa dhanyaH|
kharjjUrapatrAdyAnIya taM sAkShAt karttuM bahirAgatya jaya jayeti vAchaM prochchai rvaktum Arabhanta, isrAyelo yo rAjA parameshvarasya nAmnAgachChati sa dhanyaH|
14 tadA "he siyonaH kanye mA bhaiSIH pazyAyaM tava rAjA garddabhazAvakam AruhyAgacchati"
tadA "he siyonaH kanye mA bhaiShIH pashyAyaM tava rAjA garddabhashAvakam AruhyAgachChati"
15 iti zAstrIyavacanAnusAreNa yIzurekaM yuvagarddabhaM prApya taduparyyArohat|
iti shAstrIyavachanAnusAreNa yIshurekaM yuvagarddabhaM prApya taduparyyArohat|
16 asyAH ghaTanAyAstAtparyyaM ziSyAH prathamaM nAbudhyanta, kintu yIzau mahimAnaM prApte sati vAkyamidaM tasmina akathyata lokAzca tampratIttham akurvvan iti te smRtavantaH|
asyAH ghaTanAyAstAtparyyaM shiShyAH prathamaM nAbudhyanta, kintu yIshau mahimAnaM prApte sati vAkyamidaM tasmina akathyata lokAshcha tampratIttham akurvvan iti te smR^itavantaH|
17 sa iliyAsaraM zmazAnAd Agantum AhvatavAn zmazAnAJca udasthApayad ye ye lokAstatkarmya sAkSAd apazyan te pramANaM dAtum Arabhanta|
sa iliyAsaraM shmashAnAd Agantum AhvatavAn shmashAnA ncha udasthApayad ye ye lokAstatkarmya sAkShAd apashyan te pramANaM dAtum Arabhanta|
18 sa etAdRzam adbhutaM karmmakarot tasya janazrute rlokAstaM sAkSAt karttum Agacchan|
sa etAdR^isham adbhutaM karmmakarot tasya janashrute rlokAstaM sAkShAt karttum AgachChan|
19 tataH phirUzinaH parasparaM vaktum Arabhanta yuSmAkaM sarvvAzceSTA vRthA jAtAH, iti kiM yUyaM na budhyadhve? pazyata sarvve lokAstasya pazcAdvarttinobhavan|
tataH phirUshinaH parasparaM vaktum Arabhanta yuShmAkaM sarvvAshcheShTA vR^ithA jAtAH, iti kiM yUyaM na budhyadhve? pashyata sarvve lokAstasya pashchAdvarttinobhavan|
20 bhajanaM karttum utsavAgatAnAM lokAnAM katipayA janA anyadezIyA Asan,
bhajanaM karttum utsavAgatAnAM lokAnAM katipayA janA anyadeshIyA Asan,
21 te gAlIlIyabaitsaidAnivAsinaH philipasya samIpam Agatya vyAharan he maheccha vayaM yIzuM draSTum icchAmaH|
te gAlIlIyabaitsaidAnivAsinaH philipasya samIpam Agatya vyAharan he mahechCha vayaM yIshuM draShTum ichChAmaH|
22 tataH philipo gatvA Andriyam avadat pazcAd Andriyaphilipau yIzave vArttAm akathayatAM|
tataH philipo gatvA Andriyam avadat pashchAd Andriyaphilipau yIshave vArttAm akathayatAM|
23 tadA yIzuH pratyuditavAn mAnavasutasya mahimaprAptisamaya upasthitaH|
tadA yIshuH pratyuditavAn mAnavasutasya mahimaprAptisamaya upasthitaH|
24 ahaM yuSmAnatiyathArthaM vadAmi, dhAnyabIjaM mRttikAyAM patitvA yadi na mRyate tarhyekAkI tiSThati kintu yadi mRyate tarhi bahuguNaM phalaM phalati|
ahaM yuShmAnatiyathArthaM vadAmi, dhAnyabIjaM mR^ittikAyAM patitvA yadi na mR^iyate tarhyekAkI tiShThati kintu yadi mR^iyate tarhi bahuguNaM phalaM phalati|
25 yo jane nijaprANAn priyAn jAnAti sa tAn hArayiSyati kintu ye jana ihaloke nijaprANAn apriyAn jAnAti senantAyuH prAptuM tAn rakSiSyati| (aiōnios )
yo jane nijaprANAn priyAn jAnAti sa tAn hArayiShyati kintu ye jana ihaloke nijaprANAn apriyAn jAnAti senantAyuH prAptuM tAn rakShiShyati| (aiōnios )
26 kazcid yadi mama sevako bhavituM vAJchati tarhi sa mama pazcAdgAmI bhavatu, tasmAd ahaM yatra tiSThAmi mama sevakepi tatra sthAsyati; yo jano mAM sevate mama pitApi taM sammaMsyate|
kashchid yadi mama sevako bhavituM vA nChati tarhi sa mama pashchAdgAmI bhavatu, tasmAd ahaM yatra tiShThAmi mama sevakepi tatra sthAsyati; yo jano mAM sevate mama pitApi taM sammaMsyate|
27 sAmprataM mama prANA vyAkulA bhavanti, tasmAd he pitara etasmAt samayAn mAM rakSa, ityahaM kiM prArthayiSye? kintvaham etatsamayArtham avatIrNavAn|
sAmprataM mama prANA vyAkulA bhavanti, tasmAd he pitara etasmAt samayAn mAM rakSha, ityahaM kiM prArthayiShye? kintvaham etatsamayArtham avatIrNavAn|
28 he pita: svanAmno mahimAnaM prakAzaya; tanaiva svanAmno mahimAnam ahaM prAkAzayaM punarapi prakAzayiSyAmi, eSA gagaNIyA vANI tasmin samaye'jAyata|
he pita: svanAmno mahimAnaM prakAshaya; tanaiva svanAmno mahimAnam ahaM prAkAshayaM punarapi prakAshayiShyAmi, eShA gagaNIyA vANI tasmin samaye. ajAyata|
29 taczrutvA samIpasthalokAnAM kecid avadan megho'garjIt, kecid avadan svargIyadUto'nena saha kathAmacakathat|
tachshrutvA samIpasthalokAnAM kechid avadan megho. agarjIt, kechid avadan svargIyadUto. anena saha kathAmachakathat|
30 tadA yIzuH pratyavAdIt, madarthaM zabdoyaM nAbhUt yuSmadarthamevAbhUt|
tadA yIshuH pratyavAdIt, madarthaM shabdoyaM nAbhUt yuShmadarthamevAbhUt|
31 adhunA jagatosya vicAra: sampatsyate, adhunAsya jagata: patI rAjyAt cyoSyati|
adhunA jagatosya vichAra: sampatsyate, adhunAsya jagata: patI rAjyAt chyoShyati|
32 yadyaI pRthivyA Urdvve protthApitosmi tarhi sarvvAn mAnavAn svasamIpam AkarSiSyAmi|
yadyaI pR^ithivyA Urdvve protthApitosmi tarhi sarvvAn mAnavAn svasamIpam AkarShiShyAmi|
33 kathaM tasya mRti rbhaviSyati, etad bodhayituM sa imAM kathAm akathayat|
kathaM tasya mR^iti rbhaviShyati, etad bodhayituM sa imAM kathAm akathayat|
34 tadA lokA akathayan sobhiSiktaH sarvvadA tiSThatIti vyavasthAgranthe zrutam asmAbhiH, tarhi manuSyaputraH protthApito bhaviSyatIti vAkyaM kathaM vadasi? manuSyaputroyaM kaH? (aiōn )
tadA lokA akathayan sobhiShiktaH sarvvadA tiShThatIti vyavasthAgranthe shrutam asmAbhiH, tarhi manuShyaputraH protthApito bhaviShyatIti vAkyaM kathaM vadasi? manuShyaputroyaM kaH? (aiōn )
35 tadA yIzurakathAyad yuSmAbhiH sArddham alpadinAni jyotirAste, yathA yuSmAn andhakAro nAcchAdayati tadarthaM yAvatkAlaM yuSmAbhiH sArddhaM jyotistiSThati tAvatkAlaM gacchata; yo jano'ndhakAre gacchati sa kutra yAtIti na jAnAti|
tadA yIshurakathAyad yuShmAbhiH sArddham alpadinAni jyotirAste, yathA yuShmAn andhakAro nAchChAdayati tadarthaM yAvatkAlaM yuShmAbhiH sArddhaM jyotistiShThati tAvatkAlaM gachChata; yo jano. andhakAre gachChati sa kutra yAtIti na jAnAti|
36 ataeva yAvatkAlaM yuSmAkaM nikaTe jyotirAste tAvatkAlaM jyotIrUpasantAnA bhavituM jyotiSi vizvasita; imAM kathAM kathayitvA yIzuH prasthAya tebhyaH svaM guptavAn|
ataeva yAvatkAlaM yuShmAkaM nikaTe jyotirAste tAvatkAlaM jyotIrUpasantAnA bhavituM jyotiShi vishvasita; imAM kathAM kathayitvA yIshuH prasthAya tebhyaH svaM guptavAn|
37 yadyapi yIzusteSAM samakSam etAvadAzcaryyakarmmANi kRtavAn tathApi te tasmin na vyazvasan|
yadyapi yIshusteShAM samakSham etAvadAshcharyyakarmmANi kR^itavAn tathApi te tasmin na vyashvasan|
38 ataeva kaH pratyeti susaMvAdaM parezAsmat pracAritaM? prakAzate parezasya hastaH kasya ca sannidhau? yizayiyabhaviSyadvAdinA yadetad vAkyamuktaM tat saphalam abhavat|
ataeva kaH pratyeti susaMvAdaM pareshAsmat prachAritaM? prakAshate pareshasya hastaH kasya cha sannidhau? yishayiyabhaviShyadvAdinA yadetad vAkyamuktaM tat saphalam abhavat|
39 te pratyetuM nAzankuvan tasmin yizayiyabhaviSyadvAdi punaravAdId,
te pratyetuM nAshankuvan tasmin yishayiyabhaviShyadvAdi punaravAdId,
40 yadA, "te nayanai rna pazyanti buddhibhizca na budhyante tai rmanaHsu parivarttiteSu ca tAnahaM yathA svasthAn na karomi tathA sa teSAM locanAnyandhAni kRtvA teSAmantaHkaraNAni gADhAni kariSyati|"
yadA, "te nayanai rna pashyanti buddhibhishcha na budhyante tai rmanaHsu parivarttiteShu cha tAnahaM yathA svasthAn na karomi tathA sa teShAM lochanAnyandhAni kR^itvA teShAmantaHkaraNAni gADhAni kariShyati|"
41 yizayiyo yadA yIzo rmahimAnaM vilokya tasmin kathAmakathayat tadA bhaviSyadvAkyam IdRzaM prakAzayat|
yishayiyo yadA yIsho rmahimAnaM vilokya tasmin kathAmakathayat tadA bhaviShyadvAkyam IdR^ishaM prakAshayat|
42 tathApyadhipatinAM bahavastasmin pratyAyan| kintu phirUzinastAn bhajanagRhAd dUrIkurvvantIti bhayAt te taM na svIkRtavantaH|
tathApyadhipatinAM bahavastasmin pratyAyan| kintu phirUshinastAn bhajanagR^ihAd dUrIkurvvantIti bhayAt te taM na svIkR^itavantaH|
43 yata Izvarasya prazaMsAto mAnavAnAM prazaMsAyAM te'priyanta|
yata Ishvarasya prashaMsAto mAnavAnAM prashaMsAyAM te. apriyanta|
44 tadA yIzuruccaiHkAram akathayad yo jano mayi vizvasiti sa kevale mayi vizvasitIti na, sa matprerake'pi vizvasiti|
tadA yIshuruchchaiHkAram akathayad yo jano mayi vishvasiti sa kevale mayi vishvasitIti na, sa matprerake. api vishvasiti|
45 yo jano mAM pazyati sa matprerakamapi pazyati|
yo jano mAM pashyati sa matprerakamapi pashyati|
46 yo jano mAM pratyeti sa yathAndhakAre na tiSThati tadartham ahaM jyotiHsvarUpo bhUtvA jagatyasmin avatIrNavAn|
yo jano mAM pratyeti sa yathAndhakAre na tiShThati tadartham ahaM jyotiHsvarUpo bhUtvA jagatyasmin avatIrNavAn|
47 mama kathAM zrutvA yadi kazcin na vizvasiti tarhi tamahaM doSiNaM na karomi, yato heto rjagato janAnAM doSAn nizcitAn karttuM nAgatya tAn paricAtum Agatosmi|
mama kathAM shrutvA yadi kashchin na vishvasiti tarhi tamahaM doShiNaM na karomi, yato heto rjagato janAnAM doShAn nishchitAn karttuM nAgatya tAn parichAtum Agatosmi|
48 yaH kazcin mAM na zraddhAya mama kathaM na gRhlAti, anyastaM doSiNaM kariSyati vastutastu yAM kathAmaham acakathaM sA kathA carame'nhi taM doSiNaM kariSyati|
yaH kashchin mAM na shraddhAya mama kathaM na gR^ihlAti, anyastaM doShiNaM kariShyati vastutastu yAM kathAmaham achakathaM sA kathA charame. anhi taM doShiNaM kariShyati|
49 yato hetorahaM svataH kimapi na kathayAmi, kiM kiM mayA kathayitavyaM kiM samupadeSTavyaJca iti matprerayitA pitA mAmAjJApayat|
yato hetorahaM svataH kimapi na kathayAmi, kiM kiM mayA kathayitavyaM kiM samupadeShTavya ncha iti matprerayitA pitA mAmAj nApayat|
50 tasya sAjJA anantAyurityahaM jAnAmi, ataevAhaM yat kathayAmi tat pitA yathAjJApayat tathaiva kathayAmyaham| (aiōnios )
tasya sAj nA anantAyurityahaM jAnAmi, ataevAhaM yat kathayAmi tat pitA yathAj nApayat tathaiva kathayAmyaham| (aiōnios )