< yohanaH 11 >
1 anantaraM mariyam tasyA bhaginI marthA ca yasmin vaithanIyAgrAme vasatastasmin grAme iliyAsar nAmA pIDita eka AsIt|
anantaraM mariyam tasyA bhaginI marthA cha yasmin vaithanIyAgrAme vasatastasmin grAme iliyAsar nAmA pIDita eka AsIt|
2 yA mariyam prabhuM sugandhitelaina marddayitvA svakezaistasya caraNau samamArjat tasyA bhrAtA sa iliyAsar rogI|
yA mariyam prabhuM sugandhitelaina marddayitvA svakeshaistasya charaNau samamArjat tasyA bhrAtA sa iliyAsar rogI|
3 aparaJca he prabho bhavAn yasmin prIyate sa eva pIDitostIti kathAM kathayitvA tasya bhaginyau preSitavatyau|
apara ncha he prabho bhavAn yasmin prIyate sa eva pIDitostIti kathAM kathayitvA tasya bhaginyau preShitavatyau|
4 tadA yIzurimAM vArttAM zrutvAkathayata pIDeyaM maraNArthaM na kintvIzvarasya mahimArtham Izvaraputrasya mahimaprakAzArthaJca jAtA|
tadA yIshurimAM vArttAM shrutvAkathayata pIDeyaM maraNArthaM na kintvIshvarasya mahimArtham Ishvaraputrasya mahimaprakAshArtha ncha jAtA|
5 yIzu ryadyapimarthAyAM tadbhaginyAm iliyAsari cAprIyata,
yIshu ryadyapimarthAyAM tadbhaginyAm iliyAsari chAprIyata,
6 tathApi iliyAsaraH pIDAyAH kathaM zrutvA yatra AsIt tatraiva dinadvayamatiSThat|
tathApi iliyAsaraH pIDAyAH kathaM shrutvA yatra AsIt tatraiva dinadvayamatiShThat|
7 tataH param sa ziSyAnakathayad vayaM puna ryihUdIyapradezaM yAmaH|
tataH param sa shiShyAnakathayad vayaM puna ryihUdIyapradeshaM yAmaH|
8 tataste pratyavadan, he guro svalpadinAni gatAni yihUdIyAstvAM pASANai rhantum udyatAstathApi kiM punastatra yAsyasi?
tataste pratyavadan, he guro svalpadinAni gatAni yihUdIyAstvAM pAShANai rhantum udyatAstathApi kiM punastatra yAsyasi?
9 yIzuH pratyavadat, ekasmin dine kiM dvAdazaghaTikA na bhavanti? kopi divA gacchan na skhalati yataH sa etajjagato dIptiM prApnoti|
yIshuH pratyavadat, ekasmin dine kiM dvAdashaghaTikA na bhavanti? kopi divA gachChan na skhalati yataH sa etajjagato dIptiM prApnoti|
10 kintu rAtrau gacchan skhalati yato hetostatra dIpti rnAsti|
kintu rAtrau gachChan skhalati yato hetostatra dIpti rnAsti|
11 imAM kathAM kathayitvA sa tAnavadad, asmAkaM bandhuH iliyAsar nidritobhUd idAnIM taM nidrAto jAgarayituM gacchAmi|
imAM kathAM kathayitvA sa tAnavadad, asmAkaM bandhuH iliyAsar nidritobhUd idAnIM taM nidrAto jAgarayituM gachChAmi|
12 yIzu rmRtau kathAmimAM kathitavAn kintu vizrAmArthaM nidrAyAM kathitavAn iti jJAtvA ziSyA akathayan,
yIshu rmR^itau kathAmimAM kathitavAn kintu vishrAmArthaM nidrAyAM kathitavAn iti j nAtvA shiShyA akathayan,
13 he guro sa yadi nidrAti tarhi bhadrameva|
he guro sa yadi nidrAti tarhi bhadrameva|
14 tadA yIzuH spaSTaM tAn vyAharat, iliyAsar amriyata;
tadA yIshuH spaShTaM tAn vyAharat, iliyAsar amriyata;
15 kintu yUyaM yathA pratItha tadarthamahaM tatra na sthitavAn ityasmAd yuSmannimittam AhlAditohaM, tathApi tasya samIpe yAma|
kintu yUyaM yathA pratItha tadarthamahaM tatra na sthitavAn ityasmAd yuShmannimittam AhlAditohaM, tathApi tasya samIpe yAma|
16 tadA thomA yaM didumaM vadanti sa saGginaH ziSyAn avadad vayamapi gatvA tena sArddhaM mriyAmahai|
tadA thomA yaM didumaM vadanti sa sa NginaH shiShyAn avadad vayamapi gatvA tena sArddhaM mriyAmahai|
17 yIzustatropasthAya iliyAsaraH zmazAne sthApanAt catvAri dinAni gatAnIti vArttAM zrutavAn|
yIshustatropasthAya iliyAsaraH shmashAne sthApanAt chatvAri dinAni gatAnIti vArttAM shrutavAn|
18 vaithanIyA yirUzAlamaH samIpasthA krozaikamAtrAntaritA;
vaithanIyA yirUshAlamaH samIpasthA kroshaikamAtrAntaritA;
19 tasmAd bahavo yihUdIyA marthAM mariyamaJca bhyAtRzokApannAM sAntvayituM tayoH samIpam Agacchan|
tasmAd bahavo yihUdIyA marthAM mariyama ncha bhyAtR^ishokApannAM sAntvayituM tayoH samIpam AgachChan|
20 marthA yIzorAgamanavArtAM zrutvaiva taM sAkSAd akarot kintu mariyam geha upavizya sthitA|
marthA yIshorAgamanavArtAM shrutvaiva taM sAkShAd akarot kintu mariyam geha upavishya sthitA|
21 tadA marthA yIzumavAdat, he prabho yadi bhavAn atrAsthAsyat tarhi mama bhrAtA nAmariSyat|
tadA marthA yIshumavAdat, he prabho yadi bhavAn atrAsthAsyat tarhi mama bhrAtA nAmariShyat|
22 kintvidAnImapi yad Izvare prArthayiSyate Izvarastad dAsyatIti jAne'haM|
kintvidAnImapi yad Ishvare prArthayiShyate Ishvarastad dAsyatIti jAne. ahaM|
23 yIzuravAdIt tava bhrAtA samutthAsyati|
yIshuravAdIt tava bhrAtA samutthAsyati|
24 marthA vyAharat zeSadivase sa utthAnasamaye protthAsyatIti jAne'haM|
marthA vyAharat sheShadivase sa utthAnasamaye protthAsyatIti jAne. ahaM|
25 tadA yIzuH kathitavAn ahameva utthApayitA jIvayitA ca yaH kazcana mayi vizvasiti sa mRtvApi jIviSyati;
tadA yIshuH kathitavAn ahameva utthApayitA jIvayitA cha yaH kashchana mayi vishvasiti sa mR^itvApi jIviShyati;
26 yaH kazcana ca jIvan mayi vizvasiti sa kadApi na mariSyati, asyAM kathAyAM kiM vizvasiSi? (aiōn )
yaH kashchana cha jIvan mayi vishvasiti sa kadApi na mariShyati, asyAM kathAyAM kiM vishvasiShi? (aiōn )
27 sAvadat prabho yasyAvataraNApekSAsti bhavAn saevAbhiSiktta Izvaraputra iti vizvasimi|
sAvadat prabho yasyAvataraNApekShAsti bhavAn saevAbhiShiktta Ishvaraputra iti vishvasimi|
28 iti kathAM kathayitvA sA gatvA svAM bhaginIM mariyamaM guptamAhUya vyAharat gururupatiSThati tvAmAhUyati ca|
iti kathAM kathayitvA sA gatvA svAM bhaginIM mariyamaM guptamAhUya vyAharat gururupatiShThati tvAmAhUyati cha|
29 kathAmimAM zrutvA sA tUrNam utthAya tasya samIpam agacchat|
kathAmimAM shrutvA sA tUrNam utthAya tasya samIpam agachChat|
30 yIzu rgrAmamadhyaM na pravizya yatra marthA taM sAkSAd akarot tatra sthitavAn|
yIshu rgrAmamadhyaM na pravishya yatra marthA taM sAkShAd akarot tatra sthitavAn|
31 ye yihUdIyA mariyamA sAkaM gRhe tiSThantastAm asAntvayana te tAM kSipram utthAya gacchantiM vilokya vyAharan, sa zmazAne rodituM yAti, ityuktvA te tasyAH pazcAd agacchan|
ye yihUdIyA mariyamA sAkaM gR^ihe tiShThantastAm asAntvayana te tAM kShipram utthAya gachChantiM vilokya vyAharan, sa shmashAne rodituM yAti, ityuktvA te tasyAH pashchAd agachChan|
32 yatra yIzuratiSThat tatra mariyam upasthAya taM dRSTvA tasya caraNayoH patitvA vyAharat he prabho yadi bhavAn atrAsthAsyat tarhi mama bhrAtA nAmariSyat|
yatra yIshuratiShThat tatra mariyam upasthAya taM dR^iShTvA tasya charaNayoH patitvA vyAharat he prabho yadi bhavAn atrAsthAsyat tarhi mama bhrAtA nAmariShyat|
33 yIzustAM tasyAH saGgino yihUdIyAMzca rudato vilokya zokArttaH san dIrghaM nizvasya kathitavAn taM kutrAsthApayata?
yIshustAM tasyAH sa Ngino yihUdIyAMshcha rudato vilokya shokArttaH san dIrghaM nishvasya kathitavAn taM kutrAsthApayata?
34 te vyAharan, he prabho bhavAn Agatya pazyatu|
te vyAharan, he prabho bhavAn Agatya pashyatu|
36 ataeva yihUdIyA avadan, pazyatAyaM tasmin kidRg apriyata|
ataeva yihUdIyA avadan, pashyatAyaM tasmin kidR^ig apriyata|
37 teSAM kecid avadan yondhAya cakSuSI dattavAn sa kim asya mRtyuM nivArayituM nAzaknot?
teShAM kechid avadan yondhAya chakShuShI dattavAn sa kim asya mR^ityuM nivArayituM nAshaknot?
38 tato yIzuH punarantardIrghaM nizvasya zmazAnAntikam agacchat| tat zmazAnam ekaM gahvaraM tanmukhe pASANa eka AsIt|
tato yIshuH punarantardIrghaM nishvasya shmashAnAntikam agachChat| tat shmashAnam ekaM gahvaraM tanmukhe pAShANa eka AsIt|
39 tadA yIzuravadad enaM pASANam apasArayata, tataH pramItasya bhaginI marthAvadat prabho, adhunA tatra durgandho jAtaH, yatodya catvAri dinAni zmazAne sa tiSThati|
tadA yIshuravadad enaM pAShANam apasArayata, tataH pramItasya bhaginI marthAvadat prabho, adhunA tatra durgandho jAtaH, yatodya chatvAri dinAni shmashAne sa tiShThati|
40 tadA yIzuravAdIt, yadi vizvasiSi tarhIzvarasya mahimaprakAzaM drakSyasi kathAmimAM kiM tubhyaM nAkathayaM?
tadA yIshuravAdIt, yadi vishvasiShi tarhIshvarasya mahimaprakAshaM drakShyasi kathAmimAM kiM tubhyaM nAkathayaM?
41 tadA mRtasya zmazAnAt pASANo'pasArite yIzurUrdvvaM pazyan akathayat, he pita rmama nevesanam azRNoH kAraNAdasmAt tvAM dhanyaM vadAmi|
tadA mR^itasya shmashAnAt pAShANo. apasArite yIshurUrdvvaM pashyan akathayat, he pita rmama nevesanam ashR^iNoH kAraNAdasmAt tvAM dhanyaM vadAmi|
42 tvaM satataM zRNoSi tadapyahaM jAnAmi, kintu tvaM mAM yat prairayastad yathAsmin sthAne sthitA lokA vizvasanti tadartham idaM vAkyaM vadAmi|
tvaM satataM shR^iNoShi tadapyahaM jAnAmi, kintu tvaM mAM yat prairayastad yathAsmin sthAne sthitA lokA vishvasanti tadartham idaM vAkyaM vadAmi|
43 imAM kathAM kathayitvA sa proccairAhvayat, he iliyAsar bahirAgaccha|
imAM kathAM kathayitvA sa prochchairAhvayat, he iliyAsar bahirAgachCha|
44 tataH sa pramItaH zmazAnavastrai rbaddhahastapAdo gAtramArjanavAsasA baddhamukhazca bahirAgacchat| yIzuruditavAn bandhanAni mocayitvA tyajatainaM|
tataH sa pramItaH shmashAnavastrai rbaddhahastapAdo gAtramArjanavAsasA baddhamukhashcha bahirAgachChat| yIshuruditavAn bandhanAni mochayitvA tyajatainaM|
45 mariyamaH samIpam AgatA ye yihUdIyalokAstadA yIzoretat karmmApazyan teSAM bahavo vyazvasan,
mariyamaH samIpam AgatA ye yihUdIyalokAstadA yIshoretat karmmApashyan teShAM bahavo vyashvasan,
46 kintu kecidanye phirUzinAM samIpaM gatvA yIzoretasya karmmaNo vArttAm avadan|
kintu kechidanye phirUshinAM samIpaM gatvA yIshoretasya karmmaNo vArttAm avadan|
47 tataH paraM pradhAnayAjakAH phirUzinAzca sabhAM kRtvA vyAharan vayaM kiM kurmmaH? eSa mAnavo bahUnyAzcaryyakarmmANi karoti|
tataH paraM pradhAnayAjakAH phirUshinAshcha sabhAM kR^itvA vyAharan vayaM kiM kurmmaH? eSha mAnavo bahUnyAshcharyyakarmmANi karoti|
48 yadIdRzaM karmma karttuM na vArayAmastarhi sarvve lokAstasmin vizvasiSyanti romilokAzcAgatyAsmAkam anayA rAjadhAnyA sArddhaM rAjyam Achetsyanti|
yadIdR^ishaM karmma karttuM na vArayAmastarhi sarvve lokAstasmin vishvasiShyanti romilokAshchAgatyAsmAkam anayA rAjadhAnyA sArddhaM rAjyam AChetsyanti|
49 tadA teSAM kiyaphAnAmA yastasmin vatsare mahAyAjakapade nyayujyata sa pratyavadad yUyaM kimapi na jAnItha;
tadA teShAM kiyaphAnAmA yastasmin vatsare mahAyAjakapade nyayujyata sa pratyavadad yUyaM kimapi na jAnItha;
50 samagradezasya vinAzatopi sarvvalokArtham ekasya janasya maraNam asmAkaM maGgalahetukam etasya vivecanAmapi na kurutha|
samagradeshasya vinAshatopi sarvvalokArtham ekasya janasya maraNam asmAkaM ma Ngalahetukam etasya vivechanAmapi na kurutha|
51 etAM kathAM sa nijabuddhyA vyAharad iti na,
etAM kathAM sa nijabuddhyA vyAharad iti na,
52 kintu yIzUstaddezIyAnAM kAraNAt prANAn tyakSyati, dizi dizi vikIrNAn Izvarasya santAnAn saMgRhyaikajAtiM kariSyati ca, tasmin vatsare kiyaphA mahAyAjakatvapade niyuktaH san idaM bhaviSyadvAkyaM kathitavAn|
kintu yIshUstaddeshIyAnAM kAraNAt prANAn tyakShyati, dishi dishi vikIrNAn Ishvarasya santAnAn saMgR^ihyaikajAtiM kariShyati cha, tasmin vatsare kiyaphA mahAyAjakatvapade niyuktaH san idaM bhaviShyadvAkyaM kathitavAn|
53 taddinamArabhya te kathaM taM hantuM zaknuvantIti mantraNAM karttuM prArebhire|
taddinamArabhya te kathaM taM hantuM shaknuvantIti mantraNAM karttuM prArebhire|
54 ataeva yihUdIyAnAM madhye yIzuH saprakAzaM gamanAgamane akRtvA tasmAd gatvA prAntarasya samIpasthAyipradezasyephrAyim nAmni nagare ziSyaiH sAkaM kAlaM yApayituM prArebhe|
ataeva yihUdIyAnAM madhye yIshuH saprakAshaM gamanAgamane akR^itvA tasmAd gatvA prAntarasya samIpasthAyipradeshasyephrAyim nAmni nagare shiShyaiH sAkaM kAlaM yApayituM prArebhe|
55 anantaraM yihUdIyAnAM nistArotsave nikaTavarttini sati tadutsavAt pUrvvaM svAn zucIn karttuM bahavo janA grAmebhyo yirUzAlam nagaram Agacchan,
anantaraM yihUdIyAnAM nistArotsave nikaTavarttini sati tadutsavAt pUrvvaM svAn shuchIn karttuM bahavo janA grAmebhyo yirUshAlam nagaram AgachChan,
56 yIzoranveSaNaM kRtvA mandire daNDAyamAnAH santaH parasparaM vyAharan, yuSmAkaM kIdRzo bodho jAyate? sa kim utsave'smin atrAgamiSyati?
yIshoranveShaNaM kR^itvA mandire daNDAyamAnAH santaH parasparaM vyAharan, yuShmAkaM kIdR^isho bodho jAyate? sa kim utsave. asmin atrAgamiShyati?
57 sa ca kutrAsti yadyetat kazcid vetti tarhi darzayatu pradhAnayAjakAH phirUzinazca taM dharttuM pUrvvam imAm AjJAM prAcArayan|
sa cha kutrAsti yadyetat kashchid vetti tarhi darshayatu pradhAnayAjakAH phirUshinashcha taM dharttuM pUrvvam imAm Aj nAM prAchArayan|