< याकूबः 1 >

1 ईश्वरस्य प्रभो र्यीशुख्रीष्टस्य च दासो याकूब् विकीर्णीभूतान् द्वादशं वंशान् प्रति नमस्कृत्य पत्रं लिखति।
This letter comes from James, servant of God and of the Lord Jesus Christ. It is sent to the twelve tribes scattered abroad. Best wishes to you!
2 हे मम भ्रातरः, यूयं यदा बहुविधपरीक्षाषु निपतत तदा तत् पूर्णानन्दस्य कारणं मन्यध्वं।
My friends, choose to stay happy even when all kinds of troubles come your way,
3 यतो युष्माकं विश्वासस्य परीक्षितत्वेन धैर्य्यं सम्पाद्यत इति जानीथ।
because you know that endurance comes from dealing with challenges to your trust in God.
4 तच्च धैर्य्यं सिद्धफलं भवतु तेन यूयं सिद्धाः सम्पूर्णाश्च भविष्यथ कस्यापि गुणस्याभावश्च युष्माकं न भविष्यति।
Let your endurance become as strong as possible, so that you will be completely mature, without any shortcomings.
5 युष्माकं कस्यापि ज्ञानाभावो यदि भवेत् तर्हि य ईश्वरः सरलभावेन तिरस्कारञ्च विना सर्व्वेभ्यो ददाति ततः स याचतां ततस्तस्मै दायिष्यते।
If any of you need wisdom, ask God, who gives generously to everyone without holding back.
6 किन्तु स निःसन्देहः सन् विश्वासेन याचतां यतः सन्दिग्धो मानवो वायुना चालितस्योत्प्लवमानस्य च समुद्रतरङ्गस्य सदृशो भवति।
But when you ask, remember to trust in God—don't have any doubts. Someone who doubts is like the crashing waves of the sea, tossed about and driven by the wind.
7 तादृशो मानवः प्रभोः किञ्चित् प्राप्स्यतीति न मन्यतां।
Nobody like that should think they'll get anything from the Lord—
8 द्विमना लोकः सर्व्वगतिषु चञ्चलो भवति।
their minds think every which way, and they're unstable in whatever they do.
9 यो भ्राता नम्रः स निजोन्नत्या श्लाघतां।
Believers who are born poor should take pride in the high position they've been given,
10 यश्च धनवान् स निजनम्रतया श्लाघतांयतः स तृणपुष्पवत् क्षयं गमिष्यति।
while the rich should “boast” in the humble position they now have, since they will fade away like flowers in the field.
11 यतः सतापेन सूर्य्येणोदित्य तृणं शोष्यते तत्पुष्पञ्च भ्रश्यति तेन तस्य रूपस्य सौन्दर्य्यं नश्यति तद्वद् धनिलोकोऽपि स्वीयमूढतया म्लास्यति।
For the sun rises along with the blistering wind and scorches the grass. The flowers fall and their beauty is marred. Everything the rich achieve will fade in just the same way.
12 यो जनः परीक्षां सहते स एव धन्यः, यतः परीक्षितत्वं प्राप्य स प्रभुना स्वप्रेमकारिभ्यः प्रतिज्ञातं जीवनमुकुटं लप्स्यते।
Happy is anyone who patiently endures temptation, for when they've proved that they are trustworthy, they will receive the crown of life which God promises to those who love him.
13 ईश्वरो मां परीक्षत इति परीक्षासमये कोऽपि न वदतु यतः पापायेश्वरस्य परीक्षा न भवति स च कमपि न परीक्षते।
Nobody should say when they're tempted, “I'm being tempted by God.” For God is not tempted by evil, nor does he tempt anyone.
14 किन्तु यः कश्चित् स्वीयमनोवाञ्छयाकृष्यते लोभ्यते च तस्यैव परीक्षा भवति।
Temptations come from our own evil desires that lead us astray and entrap us.
15 तस्मात् सा मनोवाञ्छा सगर्भा भूत्वा दुष्कृतिं प्रसूते दुष्कृतिश्च परिणामं गत्वा मृत्युं जनयति।
Such desires lead to sin, and sin, when it's fully developed, causes death.
16 हे मम प्रियभ्रातरः, यूयं न भ्राम्यत।
My dear friends, don't be deceived.
17 यत् किञ्चिद् उत्तमं दानं पूर्णो वरश्च तत् सर्व्वम् ऊर्द्ध्वाद् अर्थतो यस्मिन् दशान्तरं परिवर्त्तनजातच्छाया वा नास्ति तस्माद् दीप्त्याकरात् पितुरवरोहति।
All that's good, every perfect gift, is from above, and comes down from the Father who made heaven's lights. Unlike them he doesn't change—he doesn't vary or cause shadows.
18 तस्य सृष्टवस्तूनां मध्ये वयं यत् प्रथमफलस्वरूपा भवामस्तदर्थं स स्वेच्छातः सत्यमतस्य वाक्येनास्मान् जनयामास।
He chose to give us new life through the word of truth, so that out of all his creation we would be very special to him.
19 अतएव हे मम प्रियभ्रातरः, युष्माकम् एकैको जनः श्रवणे त्वरितः कथने धीरः क्रोधेऽपि धीरो भवतु।
Remember this, my dear friends: everyone should be quick to listen but slow to speak, and slow to get angry,
20 यतो मानवस्य क्रोध ईश्वरीयधर्म्मं न साधयति।
because human anger doesn't reflect the good character of God.
21 अतो हेतो र्यूयं सर्व्वाम् अशुचिक्रियां दुष्टताबाहुल्यञ्च निक्षिप्य युष्मन्मनसां परित्राणे समर्थं रोपितं वाक्यं नम्रभावेन गृह्लीत।
So get rid of all that's filthy and evil. Humbly accept the word that's been implanted within you—for this is what can save you.
22 अपरञ्च यूयं केवलम् आत्मवञ्चयितारो वाक्यस्य श्रोतारो न भवत किन्तु वाक्यस्य कर्म्मकारिणो भवत।
But do what the word says—don't just listen to it and delude yourselves.
23 यतो यः कश्चिद् वाक्यस्य कर्म्मकारी न भूत्वा केवलं तस्य श्रोता भवति स दर्पणे स्वीयशारीरिकवदनं निरीक्षमाणस्य मनुजस्य सदृशः।
If you just listen to the word, and don't act on it, it's like staring at your own face in a mirror.
24 आत्माकारे दृष्टे स प्रस्थाय कीदृश आसीत् तत् तत्क्षणाद् विस्मरति।
You see yourself, but then you leave, and immediately forget what you looked like.
25 किन्तु यः कश्चित् नत्वा मुक्तेः सिद्धां व्यवस्थाम् आलोक्य तिष्ठति स विस्मृतियुक्तः श्रोता न भूत्वा कर्म्मकर्त्तैव सन् स्वकार्य्ये धन्यो भविष्यति।
But if you look to the perfect law of freedom and follow it, not as someone who just listens and then forgets, but as someone who acts on it—then you will be blessed in what you do.
26 अनायत्तरसनः सन् यः कश्चित् स्वमनो वञ्चयित्वा स्वं भक्तं मन्यते तस्य भक्ति र्मुधा भवति।
If you think you're religious, but don't control what you say, you deceive yourself—your religion is pointless.
27 क्लेशकाले पितृहीनानां विधवानाञ्च यद् अवेक्षणं संसाराच्च निष्कलङ्केन यद् आत्मरक्षणं तदेव पितुरीश्वरस्य साक्षात् शुचि र्निर्म्मला च भक्तिः।
In the eyes of our God and Father, religion that's pure and genuine is to visit orphans and widows in their suffering, and to keep yourself from being contaminated by the world.

< याकूबः 1 >