< preritAH 8 >

1 tasya hatyAkaraNaM zaulopi samamanyata| tasmin samaye yirUzAlamnagarasthAM maNDalIM prati mahAtADanAyAM jAtAyAM preritalokAn hitvA sarvve'pare yihUdAzomiroNadezayo rnAnAsthAne vikIrNAH santo gatAH|
tasya hatyAkaraNaM shaulopi samamanyata| tasmin samaye yirUshAlamnagarasthAM maNDalIM prati mahAtADanAyAM jAtAyAM preritalokAn hitvA sarvve. apare yihUdAshomiroNadeshayo rnAnAsthAne vikIrNAH santo gatAH|
2 anyacca bhaktalokAstaM stiphAnaM zmazAne sthApayitvA bahu vyalapan|
anyachcha bhaktalokAstaM stiphAnaM shmashAne sthApayitvA bahu vyalapan|
3 kintu zaulo gRhe gRhe bhramitvA striyaH puruSAMzca dhRtvA kArAyAM baddhvA maNDalyA mahotpAtaM kRtavAn|
kintu shaulo gR^ihe gR^ihe bhramitvA striyaH puruShAMshcha dhR^itvA kArAyAM baddhvA maNDalyA mahotpAtaM kR^itavAn|
4 anyacca ye vikIrNA abhavan te sarvvatra bhramitvA susaMvAdaM prAcArayan|
anyachcha ye vikIrNA abhavan te sarvvatra bhramitvA susaMvAdaM prAchArayan|
5 tadA philipaH zomiroNnagaraM gatvA khrISTAkhyAnaM prAcArayat;
tadA philipaH shomiroNnagaraM gatvA khrIShTAkhyAnaM prAchArayat;
6 tato'zuci-bhRtagrastalokebhyo bhUtAzcItkRtyAgacchan tathA bahavaH pakSAghAtinaH khaJjA lokAzca svasthA abhavan|
tato. ashuchi-bhR^itagrastalokebhyo bhUtAshchItkR^ityAgachChan tathA bahavaH pakShAghAtinaH kha njA lokAshcha svasthA abhavan|
7 tasmAt lAkA IdRzaM tasyAzcaryyaM karmma vilokya nizamya ca sarvva ekacittIbhUya tenoktAkhyAne manAMsi nyadadhuH|
tasmAt lAkA IdR^ishaM tasyAshcharyyaM karmma vilokya nishamya cha sarvva ekachittIbhUya tenoktAkhyAne manAMsi nyadadhuH|
8 tasminnagare mahAnandazcAbhavat|
tasminnagare mahAnandashchAbhavat|
9 tataH pUrvvaM tasminnagare zimonnAmA kazcijjano bahvI rmAyAkriyAH kRtvA svaM kaJcana mahApuruSaM procya zomiroNIyAnAM mohaM janayAmAsa|
tataH pUrvvaM tasminnagare shimonnAmA kashchijjano bahvI rmAyAkriyAH kR^itvA svaM ka nchana mahApuruShaM prochya shomiroNIyAnAM mohaM janayAmAsa|
10 tasmAt sa mAnuSa Izvarasya mahAzaktisvarUpa ityuktvA bAlavRddhavanitAH sarvve lAkAstasmin manAMsi nyadadhuH|
tasmAt sa mAnuSha Ishvarasya mahAshaktisvarUpa ityuktvA bAlavR^iddhavanitAH sarvve lAkAstasmin manAMsi nyadadhuH|
11 sa bahukAlAn mAyAvikriyayA sarvvAn atIva mohayAJcakAra, tasmAt te taM menire|
sa bahukAlAn mAyAvikriyayA sarvvAn atIva mohayA nchakAra, tasmAt te taM menire|
12 kintvIzvarasya rAjyasya yIzukhrISTasya nAmnazcAkhyAnapracAriNaH philipasya kathAyAM vizvasya teSAM strIpuruSobhayalokA majjitA abhavan|
kintvIshvarasya rAjyasya yIshukhrIShTasya nAmnashchAkhyAnaprachAriNaH philipasya kathAyAM vishvasya teShAM strIpuruShobhayalokA majjitA abhavan|
13 zeSe sa zimonapi svayaM pratyait tato majjitaH san philipena kRtAm AzcaryyakriyAM lakSaNaJca vilokyAsambhavaM manyamAnastena saha sthitavAn|
sheShe sa shimonapi svayaM pratyait tato majjitaH san philipena kR^itAm AshcharyyakriyAM lakShaNa ncha vilokyAsambhavaM manyamAnastena saha sthitavAn|
14 itthaM zomiroNdezIyalokA Izvarasya kathAm agRhlan iti vArttAM yirUzAlamnagarasthapreritAH prApya pitaraM yohanaJca teSAM nikaTe preSitavantaH|
itthaM shomiroNdeshIyalokA Ishvarasya kathAm agR^ihlan iti vArttAM yirUshAlamnagarasthapreritAH prApya pitaraM yohana ncha teShAM nikaTe preShitavantaH|
15 tatastau tat sthAnam upasthAya lokA yathA pavitram AtmAnaM prApnuvanti tadarthaM prArthayetAM|
tatastau tat sthAnam upasthAya lokA yathA pavitram AtmAnaM prApnuvanti tadarthaM prArthayetAM|
16 yataste purA kevalaprabhuyIzo rnAmnA majjitamAtrA abhavan, na tu teSAM madhye kamapi prati pavitrasyAtmana AvirbhAvo jAtaH|
yataste purA kevalaprabhuyIsho rnAmnA majjitamAtrA abhavan, na tu teShAM madhye kamapi prati pavitrasyAtmana AvirbhAvo jAtaH|
17 kintu preritAbhyAM teSAM gAtreSu kareSvarpiteSu satsu te pavitram AtmAnam prApnuvan|
kintu preritAbhyAM teShAM gAtreShu kareShvarpiteShu satsu te pavitram AtmAnam prApnuvan|
18 itthaM lokAnAM gAtreSu preritayoH karArpaNena tAn pavitram AtmAnaM prAptAn dRSTvA sa zimon tayoH samIpe mudrA AnIya kathitavAn;
itthaM lokAnAM gAtreShu preritayoH karArpaNena tAn pavitram AtmAnaM prAptAn dR^iShTvA sa shimon tayoH samIpe mudrA AnIya kathitavAn;
19 ahaM yasya gAtre hastam arpayiSyAmi tasyApi yathetthaM pavitrAtmaprApti rbhavati tAdRzIM zaktiM mahyaM dattaM|
ahaM yasya gAtre hastam arpayiShyAmi tasyApi yathetthaM pavitrAtmaprApti rbhavati tAdR^ishIM shaktiM mahyaM dattaM|
20 kintu pitarastaM pratyavadat tava mudrAstvayA vinazyantu yata Izvarasya dAnaM mudrAbhiH krIyate tvamitthaM buddhavAn;
kintu pitarastaM pratyavadat tava mudrAstvayA vinashyantu yata Ishvarasya dAnaM mudrAbhiH krIyate tvamitthaM buddhavAn;
21 IzvarAya tAvantaHkaraNaM saralaM nahi, tasmAd atra tavAMzo'dhikArazca kopi nAsti|
IshvarAya tAvantaHkaraNaM saralaM nahi, tasmAd atra tavAMsho. adhikArashcha kopi nAsti|
22 ata etatpApahetoH khedAnvitaH san kenApi prakAreNa tava manasa etasyAH kukalpanAyAH kSamA bhavati, etadartham Izvare prArthanAM kuru;
ata etatpApahetoH khedAnvitaH san kenApi prakAreNa tava manasa etasyAH kukalpanAyAH kShamA bhavati, etadartham Ishvare prArthanAM kuru;
23 yatastvaM tiktapitte pApasya bandhane ca yadasi tanmayA buddham|
yatastvaM tiktapitte pApasya bandhane cha yadasi tanmayA buddham|
24 tadA zimon akathayat tarhi yuvAbhyAmuditA kathA mayi yathA na phalati tadarthaM yuvAM mannimittaM prabhau prArthanAM kurutaM|
tadA shimon akathayat tarhi yuvAbhyAmuditA kathA mayi yathA na phalati tadarthaM yuvAM mannimittaM prabhau prArthanAM kurutaM|
25 anena prakAreNa tau sAkSyaM dattvA prabhoH kathAM pracArayantau zomiroNIyAnAm anekagrAmeSu susaMvAdaJca pracArayantau yirUzAlamnagaraM parAvRtya gatau|
anena prakAreNa tau sAkShyaM dattvA prabhoH kathAM prachArayantau shomiroNIyAnAm anekagrAmeShu susaMvAda ncha prachArayantau yirUshAlamnagaraM parAvR^itya gatau|
26 tataH param Izvarasya dUtaH philipam ityAdizat, tvamutthAya dakSiNasyAM dizi yo mArgo prAntarasya madhyena yirUzAlamo 'sAnagaraM yAti taM mArgaM gaccha|
tataH param Ishvarasya dUtaH philipam ityAdishat, tvamutthAya dakShiNasyAM dishi yo mArgo prAntarasya madhyena yirUshAlamo. asAnagaraM yAti taM mArgaM gachCha|
27 tataH sa utthAya gatavAn; tadA kandAkInAmnaH kUzlokAnAM rAjJyAH sarvvasampatteradhIzaH kUzadezIya ekaH SaNDo bhajanArthaM yirUzAlamnagaram Agatya
tataH sa utthAya gatavAn; tadA kandAkInAmnaH kUshlokAnAM rAj nyAH sarvvasampatteradhIshaH kUshadeshIya ekaH ShaNDo bhajanArthaM yirUshAlamnagaram Agatya
28 punarapi rathamAruhya yizayiyanAmno bhaviSyadvAdino granthaM paThan pratyAgacchati|
punarapi rathamAruhya yishayiyanAmno bhaviShyadvAdino granthaM paThan pratyAgachChati|
29 etasmin samaye AtmA philipam avadat, tvam rathasya samIpaM gatvA tena sArddhaM mila|
etasmin samaye AtmA philipam avadat, tvam rathasya samIpaM gatvA tena sArddhaM mila|
30 tasmAt sa dhAvan tasya sannidhAvupasthAya tena paThyamAnaM yizayiyathaviSyadvAdino vAkyaM zrutvA pRSTavAn yat paThasi tat kiM budhyase?
tasmAt sa dhAvan tasya sannidhAvupasthAya tena paThyamAnaM yishayiyathaviShyadvAdino vAkyaM shrutvA pR^iShTavAn yat paThasi tat kiM budhyase?
31 tataH sa kathitavAn kenacinna bodhitohaM kathaM budhyeya? tataH sa philipaM rathamAroDhuM svena sArddham upaveSTuJca nyavedayat|
tataH sa kathitavAn kenachinna bodhitohaM kathaM budhyeya? tataH sa philipaM rathamAroDhuM svena sArddham upaveShTu ncha nyavedayat|
32 sa zAstrasyetadvAkyaM paThitavAn yathA, samAnIyata ghAtAya sa yathA meSazAvakaH| lomacchedakasAkSAcca meSazca nIravo yathA| Abadhya vadanaM svIyaM tathA sa samatiSThata|
sa shAstrasyetadvAkyaM paThitavAn yathA, samAnIyata ghAtAya sa yathA meShashAvakaH| lomachChedakasAkShAchcha meShashcha nIravo yathA| Abadhya vadanaM svIyaM tathA sa samatiShThata|
33 anyAyena vicAreNa sa ucchinno 'bhavat tadA| tatkAlInamanuSyAn ko jano varNayituM kSamaH| yato jIvannRNAM dezAt sa ucchinno 'bhavat dhruvaM|
anyAyena vichAreNa sa uchChinno. abhavat tadA| tatkAlInamanuShyAn ko jano varNayituM kShamaH| yato jIvannR^iNAM deshAt sa uchChinno. abhavat dhruvaM|
34 anantaraM sa philipam avadat nivedayAmi, bhaviSyadvAdI yAmimAM kathAM kathayAmAsa sa kiM svasmin vA kasmiMzcid anyasmin?
anantaraM sa philipam avadat nivedayAmi, bhaviShyadvAdI yAmimAM kathAM kathayAmAsa sa kiM svasmin vA kasmiMshchid anyasmin?
35 tataH philipastatprakaraNam Arabhya yIzorupAkhyAnaM tasyAgre prAstaut|
tataH philipastatprakaraNam Arabhya yIshorupAkhyAnaM tasyAgre prAstaut|
36 itthaM mArgeNa gacchantau jalAzayasya samIpa upasthitau; tadA klIbo'vAdIt pazyAtra sthAne jalamAste mama majjane kA bAdhA?
itthaM mArgeNa gachChantau jalAshayasya samIpa upasthitau; tadA klIbo. avAdIt pashyAtra sthAne jalamAste mama majjane kA bAdhA?
37 tataH philipa uttaraM vyAharat svAntaHkaraNena sAkaM yadi pratyeSi tarhi bAdhA nAsti| tataH sa kathitavAn yIzukhrISTa Izvarasya putra ityahaM pratyemi|
tataH philipa uttaraM vyAharat svAntaHkaraNena sAkaM yadi pratyeShi tarhi bAdhA nAsti| tataH sa kathitavAn yIshukhrIShTa Ishvarasya putra ityahaM pratyemi|
38 tadA rathaM sthagitaM karttum AdiSTe philipaklIbau dvau jalam avAruhatAM; tadA philipastam majjayAmAsa|
tadA rathaM sthagitaM karttum AdiShTe philipaklIbau dvau jalam avAruhatAM; tadA philipastam majjayAmAsa|
39 tatpazcAt jalamadhyAd utthitayoH satoH paramezvarasyAtmA philipaM hRtvA nItavAn, tasmAt klIbaH punastaM na dRSTavAn tathApi hRSTacittaH san svamArgeNa gatavAn|
tatpashchAt jalamadhyAd utthitayoH satoH parameshvarasyAtmA philipaM hR^itvA nItavAn, tasmAt klIbaH punastaM na dR^iShTavAn tathApi hR^iShTachittaH san svamArgeNa gatavAn|
40 philipazcAsdodnagaram upasthAya tasmAt kaisariyAnagara upasthitikAlaparyyanataM sarvvasminnagare susaMvAdaM pracArayan gatavAn|
philipashchAsdodnagaram upasthAya tasmAt kaisariyAnagara upasthitikAlaparyyanataM sarvvasminnagare susaMvAdaM prachArayan gatavAn|

< preritAH 8 >