< preritAH 28 >
1 itthaM sarvveSu rakSAM prApteSu tatratyopadvIpasya nAma milIteti te jJAtavantaH|
itthaM sarvveShu rakShAM prApteShu tatratyopadvIpasya nAma milIteti te j nAtavantaH|
2 asabhyalokA yatheSTam anukampAM kRtvA varttamAnavRSTeH zItAcca vahniM prajjvAlyAsmAkam Atithyam akurvvan|
asabhyalokA yatheShTam anukampAM kR^itvA varttamAnavR^iShTeH shItAchcha vahniM prajjvAlyAsmAkam Atithyam akurvvan|
3 kintu paula indhanAni saMgRhya yadA tasmin agrau nirakSipat, tadA vahneH pratApAt ekaH kRSNasarpo nirgatya tasya haste draSTavAn|
kintu paula indhanAni saMgR^ihya yadA tasmin agrau nirakShipat, tadA vahneH pratApAt ekaH kR^iShNasarpo nirgatya tasya haste draShTavAn|
4 te'sabhyalokAstasya haste sarpam avalambamAnaM dRSTvA parasparam uktavanta eSa jano'vazyaM narahA bhaviSyati, yato yadyapi jaladhe rakSAM prAptavAn tathApi pratiphaladAyaka enaM jIvituM na dadAti|
te. asabhyalokAstasya haste sarpam avalambamAnaM dR^iShTvA parasparam uktavanta eSha jano. avashyaM narahA bhaviShyati, yato yadyapi jaladhe rakShAM prAptavAn tathApi pratiphaladAyaka enaM jIvituM na dadAti|
5 kintu sa hastaM vidhunvan taM sarpam agnimadhye nikSipya kAmapi pIDAM nAptavAn|
kintu sa hastaM vidhunvan taM sarpam agnimadhye nikShipya kAmapi pIDAM nAptavAn|
6 tato viSajvAlayA etasya zarIraM sphItaM bhaviSyati yadvA haThAdayaM prANAn tyakSyatIti nizcitya lokA bahukSaNAni yAvat tad draSTuM sthitavantaH kintu tasya kasyAzcid vipado'ghaTanAt te tadviparItaM vijJAya bhASitavanta eSa kazcid devo bhavet|
tato viShajvAlayA etasya sharIraM sphItaM bhaviShyati yadvA haThAdayaM prANAn tyakShyatIti nishchitya lokA bahukShaNAni yAvat tad draShTuM sthitavantaH kintu tasya kasyAshchid vipado. aghaTanAt te tadviparItaM vij nAya bhAShitavanta eSha kashchid devo bhavet|
7 publiyanAmA jana ekastasyopadvIpasyAdhipatirAsIt tatra tasya bhUmyAdi ca sthitaM| sa jano'smAn nijagRhaM nItvA saujanyaM prakAzya dinatrayaM yAvad asmAkaM Atithyam akarot|
publiyanAmA jana ekastasyopadvIpasyAdhipatirAsIt tatra tasya bhUmyAdi cha sthitaM| sa jano. asmAn nijagR^ihaM nItvA saujanyaM prakAshya dinatrayaM yAvad asmAkaM Atithyam akarot|
8 tadA tasya publiyasya pitA jvarAtisAreNa pIDyamAnaH san zayyAyAm AsIt; tataH paulastasya samIpaM gatvA prArthanAM kRtvA tasya gAtre hastaM samarpya taM svasthaM kRtavAn|
tadA tasya publiyasya pitA jvarAtisAreNa pIDyamAnaH san shayyAyAm AsIt; tataH paulastasya samIpaM gatvA prArthanAM kR^itvA tasya gAtre hastaM samarpya taM svasthaM kR^itavAn|
9 itthaM bhUte tadvIpanivAsina itarepi rogilokA Agatya nirAmayA abhavan|
itthaM bhUte tadvIpanivAsina itarepi rogilokA Agatya nirAmayA abhavan|
10 tasmAtte'smAkam atIva satkAraM kRtavantaH, vizeSataH prasthAnasamaye prayojanIyAni nAnadravyANi dattavantaH|
tasmAtte. asmAkam atIva satkAraM kR^itavantaH, visheShataH prasthAnasamaye prayojanIyAni nAnadravyANi dattavantaH|
11 itthaM tatra triSu mAseSu gateSu yasya cihnaM diyaskUrI tAdRza ekaH sikandarIyanagarasya potaH zItakAlaM yApayan tasmin upadvIpe 'tiSThat tameva potaM vayam Aruhya yAtrAm akurmma|
itthaM tatra triShu mAseShu gateShu yasya chihnaM diyaskUrI tAdR^isha ekaH sikandarIyanagarasya potaH shItakAlaM yApayan tasmin upadvIpe. atiShThat tameva potaM vayam Aruhya yAtrAm akurmma|
12 tataH prathamataH surAkUsanagaram upasthAya tatra trINi dinAni sthitavantaH|
tataH prathamataH surAkUsanagaram upasthAya tatra trINi dinAni sthitavantaH|
13 tasmAd AvRtya rIgiyanagaram upasthitAH dinaikasmAt paraM dakSiNavayau sAnukUlye sati parasmin divase patiyalInagaram upAtiSThAma|
tasmAd AvR^itya rIgiyanagaram upasthitAH dinaikasmAt paraM dakShiNavayau sAnukUlye sati parasmin divase patiyalInagaram upAtiShThAma|
14 tato'smAsu tatratyaM bhrAtRgaNaM prApteSu te svaiH sArddham asmAn sapta dinAni sthApayitum ayatanta, itthaM vayaM romAnagaram pratyagacchAma|
tato. asmAsu tatratyaM bhrAtR^igaNaM prApteShu te svaiH sArddham asmAn sapta dinAni sthApayitum ayatanta, itthaM vayaM romAnagaram pratyagachChAma|
15 tasmAt tatratyAH bhrAtaro'smAkam AgamanavArttAM zrutvA AppiyapharaM triSTAvarNIJca yAvad agresarAH santosmAn sAkSAt karttum Agaman; teSAM darzanAt paula IzvaraM dhanyaM vadan AzvAsam AptavAn|
tasmAt tatratyAH bhrAtaro. asmAkam AgamanavArttAM shrutvA AppiyapharaM triShTAvarNI ncha yAvad agresarAH santosmAn sAkShAt karttum Agaman; teShAM darshanAt paula IshvaraM dhanyaM vadan AshvAsam AptavAn|
16 asmAsu romAnagaraM gateSu zatasenApatiH sarvvAn bandIn pradhAnasenApateH samIpe samArpayat kintu paulAya svarakSakapadAtinA saha pRthag vastum anumatiM dattavAn|
asmAsu romAnagaraM gateShu shatasenApatiH sarvvAn bandIn pradhAnasenApateH samIpe samArpayat kintu paulAya svarakShakapadAtinA saha pR^ithag vastum anumatiM dattavAn|
17 dinatrayAt paraM paulastaddezasthAn pradhAnayihUdina AhUtavAn tatasteSu samupasthiteSu sa kathitavAn, he bhrAtRgaNa nijalokAnAM pUrvvapuruSANAM vA rIte rviparItaM kiJcana karmmAhaM nAkaravaM tathApi yirUzAlamanivAsino lokA mAM bandiM kRtvA romilokAnAM hasteSu samarpitavantaH|
dinatrayAt paraM paulastaddeshasthAn pradhAnayihUdina AhUtavAn tatasteShu samupasthiteShu sa kathitavAn, he bhrAtR^igaNa nijalokAnAM pUrvvapuruShANAM vA rIte rviparItaM ki nchana karmmAhaM nAkaravaM tathApi yirUshAlamanivAsino lokA mAM bandiM kR^itvA romilokAnAM hasteShu samarpitavantaH|
18 romilokA vicAryya mama prANahananArhaM kimapi kAraNaM na prApya mAM mocayitum aicchan;
romilokA vichAryya mama prANahananArhaM kimapi kAraNaM na prApya mAM mochayitum aichChan;
19 kintu yihUdilokAnAm ApattyA mayA kaisararAjasya samIpe vicArasya prArthanA karttavyA jAtA nocet nijadezIyalokAn prati mama kopyabhiyogo nAsti|
kintu yihUdilokAnAm ApattyA mayA kaisararAjasya samIpe vichArasya prArthanA karttavyA jAtA nochet nijadeshIyalokAn prati mama kopyabhiyogo nAsti|
20 etatkAraNAd ahaM yuSmAn draSTuM saMlapituJcAhUyam isrAyelvazIyAnAM pratyAzAhetoham etena zuGkhalena baddho'bhavam|
etatkAraNAd ahaM yuShmAn draShTuM saMlapitu nchAhUyam isrAyelvashIyAnAM pratyAshAhetoham etena shu Nkhalena baddho. abhavam|
21 tadA te tam avAdiSuH, yihUdIyadezAd vayaM tvAmadhi kimapi patraM na prAptA ye bhrAtaraH samAyAtAsteSAM kopi tava kAmapi vArttAM nAvadat abhadramapi nAkathayacca|
tadA te tam avAdiShuH, yihUdIyadeshAd vayaM tvAmadhi kimapi patraM na prAptA ye bhrAtaraH samAyAtAsteShAM kopi tava kAmapi vArttAM nAvadat abhadramapi nAkathayachcha|
22 tava mataM kimiti vayaM tvattaH zrotumicchAmaH| yad idaM navInaM matamutthitaM tat sarvvatra sarvveSAM nikaTe ninditaM jAtama iti vayaM jAnImaH|
tava mataM kimiti vayaM tvattaH shrotumichChAmaH| yad idaM navInaM matamutthitaM tat sarvvatra sarvveShAM nikaTe ninditaM jAtama iti vayaM jAnImaH|
23 taistadartham ekasmin dine nirUpite tasmin dine bahava ekatra militvA paulasya vAsagRham Agacchan tasmAt paula A prAtaHkAlAt sandhyAkAlaM yAvan mUsAvyavasthAgranthAd bhaviSyadvAdinAM granthebhyazca yIzoH kathAm utthApya Izvarasya rAjye pramANaM datvA teSAM pravRttiM janayituM ceSTitavAn|
taistadartham ekasmin dine nirUpite tasmin dine bahava ekatra militvA paulasya vAsagR^iham AgachChan tasmAt paula A prAtaHkAlAt sandhyAkAlaM yAvan mUsAvyavasthAgranthAd bhaviShyadvAdinAM granthebhyashcha yIshoH kathAm utthApya Ishvarasya rAjye pramANaM datvA teShAM pravR^ittiM janayituM cheShTitavAn|
24 kecittu tasya kathAM pratyAyan kecittu na pratyAyan;
kechittu tasya kathAM pratyAyan kechittu na pratyAyan;
25 etatkAraNAt teSAM parasparam anaikyAt sarvve calitavantaH; tathApi paula etAM kathAmekAM kathitavAn pavitra AtmA yizayiyasya bhaviSyadvaktu rvadanAd asmAkaM pitRpuruSebhya etAM kathAM bhadraM kathayAmAsa, yathA,
etatkAraNAt teShAM parasparam anaikyAt sarvve chalitavantaH; tathApi paula etAM kathAmekAM kathitavAn pavitra AtmA yishayiyasya bhaviShyadvaktu rvadanAd asmAkaM pitR^ipuruShebhya etAM kathAM bhadraM kathayAmAsa, yathA,
26 "upagatya janAnetAn tvaM bhASasva vacastvidaM| karNaiH zroSyatha yUyaM hi kintu yUyaM na bhotsyatha| netrai rdrakSyatha yUyaJca jJAtuM yUyaM na zakSyatha|
"upagatya janAnetAn tvaM bhAShasva vachastvidaM| karNaiH shroShyatha yUyaM hi kintu yUyaM na bhotsyatha| netrai rdrakShyatha yUya ncha j nAtuM yUyaM na shakShyatha|
27 te mAnuSA yathA netraiH paripazyanti naiva hi| karNaiH ryathA na zRNvanti budhyante na ca mAnasaiH| vyAvarttayatsu cittAni kAle kutrApi teSu vai| mattaste manujAH svasthA yathA naiva bhavanti ca| tathA teSAM manuSyANAM santi sthUlA hi buddhayaH| badhirIbhUtakarNAzca jAtAzca mudritA dRzaH||
te mAnuShA yathA netraiH paripashyanti naiva hi| karNaiH ryathA na shR^iNvanti budhyante na cha mAnasaiH| vyAvarttayatsu chittAni kAle kutrApi teShu vai| mattaste manujAH svasthA yathA naiva bhavanti cha| tathA teShAM manuShyANAM santi sthUlA hi buddhayaH| badhirIbhUtakarNAshcha jAtAshcha mudritA dR^ishaH||
28 ata IzvarAd yat paritrANaM tasya vArttA bhinnadezIyAnAM samIpaM preSitA taeva tAM grahISyantIti yUyaM jAnIta|
ata IshvarAd yat paritrANaM tasya vArttA bhinnadeshIyAnAM samIpaM preShitA taeva tAM grahIShyantIti yUyaM jAnIta|
29 etAdRzyAM kathAyAM kathitAyAM satyAM yihUdinaH parasparaM bahuvicAraM kurvvanto gatavantaH|
etAdR^ishyAM kathAyAM kathitAyAM satyAM yihUdinaH parasparaM bahuvichAraM kurvvanto gatavantaH|
30 itthaM paulaH sampUrNaM vatsaradvayaM yAvad bhATakIye vAsagRhe vasan ye lokAstasya sannidhim Agacchanti tAn sarvvAneva parigRhlan,
itthaM paulaH sampUrNaM vatsaradvayaM yAvad bhATakIye vAsagR^ihe vasan ye lokAstasya sannidhim AgachChanti tAn sarvvAneva parigR^ihlan,
31 nirvighnam atizayaniHkSobham IzvarIyarAjatvasya kathAM pracArayan prabhau yIzau khrISTe kathAH samupAdizat| iti||
nirvighnam atishayaniHkShobham IshvarIyarAjatvasya kathAM prachArayan prabhau yIshau khrIShTe kathAH samupAdishat| iti||