< preritAH 24 >
1 paJcabhyo dinebhyaH paraM hanAnIyanAmA mahAyAjako'dhipateH samakSaM paulasya prAtikUlyena nivedayituM tartullanAmAnaM kaJcana vaktAraM prAcInajanAMzca saGginaH kRtvA kaisariyAnagaram Agacchat|
panjcabhyO dinEbhyaH paraM hanAnIyanAmA mahAyAjakO'dhipatEH samakSaM paulasya prAtikUlyEna nivEdayituM tartullanAmAnaM kanjcana vaktAraM prAcInajanAMzca sagginaH kRtvA kaisariyAnagaram Agacchat|
2 tataH paule samAnIte sati tartullastasyApavAdakathAM kathayitum Arabhata he mahAmahimaphIlikSa bhavato vayam atinirvvighnaM kAlaM yApayAmo bhavataH pariNAmadarzitayA etaddezIyAnAM bahUni maGgalAni ghaTitAni,
tataH paulE samAnItE sati tartullastasyApavAdakathAM kathayitum Arabhata hE mahAmahimaphIlikSa bhavatO vayam atinirvvighnaM kAlaM yApayAmO bhavataH pariNAmadarzitayA EtaddEzIyAnAM bahUni maggalAni ghaTitAni,
3 iti heto rvayamatikRtajJAH santaH sarvvatra sarvvadA bhavato guNAn gAyamaH|
iti hEtO rvayamatikRtajnjAH santaH sarvvatra sarvvadA bhavatO guNAn gAyamaH|
4 kintu bahubhiH kathAbhi rbhavantaM yena na viraJjayAmi tasmAd vinaye bhavAn banukampya madalpakathAM zRNotu|
kintu bahubhiH kathAbhi rbhavantaM yEna na viranjjayAmi tasmAd vinayE bhavAn banukampya madalpakathAM zRNOtu|
5 eSa mahAmArIsvarUpo nAsaratIyamatagrAhisaMghAtasya mukhyo bhUtvA sarvvadezeSu sarvveSAM yihUdIyAnAM rAjadrohAcaraNapravRttiM janayatItyasmAbhi rnizcitaM|
ESa mahAmArIsvarUpO nAsaratIyamatagrAhisaMghAtasya mukhyO bhUtvA sarvvadEzESu sarvvESAM yihUdIyAnAM rAjadrOhAcaraNapravRttiM janayatItyasmAbhi rnizcitaM|
6 sa mandiramapi azuci karttuM ceSTitavAn; iti kAraNAd vayam enaM dhRtvA svavyavasthAnusAreNa vicArayituM prAvarttAmahi;
sa mandiramapi azuci karttuM cESTitavAn; iti kAraNAd vayam EnaM dhRtvA svavyavasthAnusArENa vicArayituM prAvarttAmahi;
7 kintu luSiyaH sahasrasenApatirAgatya balAd asmAkaM karebhya enaM gRhItvA
kintu luSiyaH sahasrasEnApatirAgatya balAd asmAkaM karEbhya EnaM gRhItvA
8 etasyApavAdakAn bhavataH samIpam Agantum AjJApayat| vayaM yasmin tamapavAdAmo bhavatA padapavAdakathAyAM vicAritAyAM satyAM sarvvaM vRttAntaM vedituM zakSyate|
EtasyApavAdakAn bhavataH samIpam Agantum AjnjApayat| vayaM yasmin tamapavAdAmO bhavatA padapavAdakathAyAM vicAritAyAM satyAM sarvvaM vRttAntaM vEdituM zakSyatE|
9 tato yihUdIyA api svIkRtya kathitavanta eSA kathA pramANam|
tatO yihUdIyA api svIkRtya kathitavanta ESA kathA pramANam|
10 adhipatau kathAM kathayituM paulaM pratIGgitaM kRtavati sa kathitavAn bhavAn bahUn vatsarAn yAvad etaddezasya zAsanaM karotIti vijJAya pratyuttaraM dAtum akSobho'bhavam|
adhipatau kathAM kathayituM paulaM pratIggitaM kRtavati sa kathitavAn bhavAn bahUn vatsarAn yAvad EtaddEzasya zAsanaM karOtIti vijnjAya pratyuttaraM dAtum akSObhO'bhavam|
11 adya kevalaM dvAdaza dinAni yAtAni, aham ArAdhanAM karttuM yirUzAlamanagaraM gatavAn eSA kathA bhavatA jJAtuM zakyate;
adya kEvalaM dvAdaza dinAni yAtAni, aham ArAdhanAM karttuM yirUzAlamanagaraM gatavAn ESA kathA bhavatA jnjAtuM zakyatE;
12 kintvibhe mAM madhyemandiraM kenApi saha vitaNDAM kurvvantaM kutrApi bhajanabhavane nagare vA lokAn kupravRttiM janayantuM na dRSTavantaH|
kintvibhE mAM madhyEmandiraM kEnApi saha vitaNPAM kurvvantaM kutrApi bhajanabhavanE nagarE vA lOkAn kupravRttiM janayantuM na dRSTavantaH|
13 idAnIM yasmin yasmin mAm apavadante tasya kimapi pramANaM dAtuM na zaknuvanti|
idAnIM yasmin yasmin mAm apavadantE tasya kimapi pramANaM dAtuM na zaknuvanti|
14 kintu bhaviSyadvAkyagranthe vyavasthAgranthe ca yA yA kathA likhitAste tAsu sarvvAsu vizvasya yanmatam ime vidharmmaM jAnanti tanmatAnusAreNAhaM nijapitRpuruSANAm Izvaram ArAdhayAmItyahaM bhavataH samakSam aGgIkaromi|
kintu bhaviSyadvAkyagranthE vyavasthAgranthE ca yA yA kathA likhitAstE tAsu sarvvAsu vizvasya yanmatam imE vidharmmaM jAnanti tanmatAnusArENAhaM nijapitRpuruSANAm Izvaram ArAdhayAmItyahaM bhavataH samakSam aggIkarOmi|
15 dhArmmikANAm adhArmmikANAJca pramItalokAnAmevotthAnaM bhaviSyatIti kathAmime svIkurvvanti tathAhamapi tasmin Izvare pratyAzAM karomi;
dhArmmikANAm adhArmmikANAnjca pramItalOkAnAmEvOtthAnaM bhaviSyatIti kathAmimE svIkurvvanti tathAhamapi tasmin IzvarE pratyAzAM karOmi;
16 Izvarasya mAnavAnAJca samIpe yathA nirdoSo bhavAmi tadarthaM satataM yatnavAn asmi|
Izvarasya mAnavAnAnjca samIpE yathA nirdOSO bhavAmi tadarthaM satataM yatnavAn asmi|
17 bahuSu vatsareSu gateSu svadezIyalokAnAM nimittaM dAnIyadravyANi naivedyAni ca samAdAya punarAgamanaM kRtavAn|
bahuSu vatsarESu gatESu svadEzIyalOkAnAM nimittaM dAnIyadravyANi naivEdyAni ca samAdAya punarAgamanaM kRtavAn|
18 tatohaM zuci rbhUtvA lokAnAM samAgamaM kalahaM vA na kAritavAn tathApyAziyAdezIyAH kiyanto yihudIyalokA madhyemandiraM mAM dhRtavantaH|
tatOhaM zuci rbhUtvA lOkAnAM samAgamaM kalahaM vA na kAritavAn tathApyAziyAdEzIyAH kiyantO yihudIyalOkA madhyEmandiraM mAM dhRtavantaH|
19 mamopari yadi kAcidapavAdakathAsti tarhi bhavataH samIpam upasthAya teSAmeva sAkSyadAnam ucitam|
mamOpari yadi kAcidapavAdakathAsti tarhi bhavataH samIpam upasthAya tESAmEva sAkSyadAnam ucitam|
20 nocet pUrvve mahAsabhAsthAnAM lokAnAM sannidhau mama daNDAyamAnatvasamaye, ahamadya mRtAnAmutthAne yuSmAbhi rvicAritosmi,
nOcEt pUrvvE mahAsabhAsthAnAM lOkAnAM sannidhau mama daNPAyamAnatvasamayE, ahamadya mRtAnAmutthAnE yuSmAbhi rvicAritOsmi,
21 teSAM madhye tiSThannahaM yAmimAM kathAmuccaiH svareNa kathitavAn tadanyo mama kopi doSo'labhyata na veti varam ete samupasthitalokA vadantu|
tESAM madhyE tiSThannahaM yAmimAM kathAmuccaiH svarENa kathitavAn tadanyO mama kOpi dOSO'labhyata na vEti varam EtE samupasthitalOkA vadantu|
22 tadA phIlikSa etAM kathAM zrutvA tanmatasya vizeSavRttAntaM vijJAtuM vicAraM sthagitaM kRtvA kathitavAn luSiye sahasrasenApatau samAyAte sati yuSmAkaM vicAram ahaM niSpAdayiSyAmi|
tadA phIlikSa EtAM kathAM zrutvA tanmatasya vizESavRttAntaM vijnjAtuM vicAraM sthagitaM kRtvA kathitavAn luSiyE sahasrasEnApatau samAyAtE sati yuSmAkaM vicAram ahaM niSpAdayiSyAmi|
23 anantaraM bandhanaM vinA paulaM rakSituM tasya sevanAya sAkSAtkaraNAya vA tadIyAtmIyabandhujanAn na vArayituJca zamasenApatim AdiSTavAn|
anantaraM bandhanaM vinA paulaM rakSituM tasya sEvanAya sAkSAtkaraNAya vA tadIyAtmIyabandhujanAn na vArayitunjca zamasEnApatim AdiSTavAn|
24 alpadinAt paraM phIlikSo'dhipati rdruSillAnAmnA yihUdIyayA svabhAryyayA sahAgatya paulamAhUya tasya mukhAt khrISTadharmmasya vRttAntam azrauSIt|
alpadinAt paraM phIlikSO'dhipati rdruSillAnAmnA yihUdIyayA svabhAryyayA sahAgatya paulamAhUya tasya mukhAt khrISTadharmmasya vRttAntam azrauSIt|
25 paulena nyAyasya parimitabhogasya caramavicArasya ca kathAyAM kathitAyAM satyAM phIlikSaH kampamAnaH san vyAharad idAnIM yAhi, aham avakAzaM prApya tvAm AhUsyAmi|
paulEna nyAyasya parimitabhOgasya caramavicArasya ca kathAyAM kathitAyAM satyAM phIlikSaH kampamAnaH san vyAharad idAnIM yAhi, aham avakAzaM prApya tvAm AhUsyAmi|
26 muktipraptyarthaM paulena mahyaM mudrAdAsyante iti patyAzAM kRtvA sa punaH punastamAhUya tena sAkaM kathopakathanaM kRtavAn|
muktipraptyarthaM paulEna mahyaM mudrAdAsyantE iti patyAzAM kRtvA sa punaH punastamAhUya tEna sAkaM kathOpakathanaM kRtavAn|
27 kintu vatsaradvayAt paraM parkiyaphISTa phAlikSasya padaM prApte sati phIlikSo yihUdIyAn santuSTAn cikIrSan paulaM baddhaM saMsthApya gatavAn|
kintu vatsaradvayAt paraM parkiyaphISTa phAlikSasya padaM prAptE sati phIlikSO yihUdIyAn santuSTAn cikIrSan paulaM baddhaM saMsthApya gatavAn|