< preritAH 14 >
1 tau dvau janau yugapad ikaniyanagarasthayihUdIyAnAM bhajanabhavanaM gatvA yathA bahavo yihUdIyA anyadezIyalokAzca vyazvasan tAdRzIM kathAM kathitavantau|
tau dvau janau yugapad ikaniyanagarasthayihUdIyAnAM bhajanabhavanaM gatvA yathA bahavo yihUdIyA anyadeshIyalokAshcha vyashvasan tAdR^ishIM kathAM kathitavantau|
2 kintu vizvAsahInA yihUdIyA anyadezIyalokAn kupravRttiM grAhayitvA bhrAtRgaNaM prati teSAM vairaM janitavantaH|
kintu vishvAsahInA yihUdIyA anyadeshIyalokAn kupravR^ittiM grAhayitvA bhrAtR^igaNaM prati teShAM vairaM janitavantaH|
3 ataH svAnugrahakathAyAH pramANaM datvA tayo rhastai rbahulakSaNam adbhutakarmma ca prAkAzayad yaH prabhustasya kathA akSobhena pracAryya tau tatra bahudinAni samavAtiSThetAM|
ataH svAnugrahakathAyAH pramANaM datvA tayo rhastai rbahulakShaNam adbhutakarmma cha prAkAshayad yaH prabhustasya kathA akShobhena prachAryya tau tatra bahudinAni samavAtiShThetAM|
4 kintu kiyanto lokA yihUdIyAnAM sapakSAH kiyanto lokAH preritAnAM sapakSA jAtAH, ato nAgarikajananivahamadhye bhinnavAkyatvam abhavat|
kintu kiyanto lokA yihUdIyAnAM sapakShAH kiyanto lokAH preritAnAM sapakShA jAtAH, ato nAgarikajananivahamadhye bhinnavAkyatvam abhavat|
5 anyadezIyA yihUdIyAsteSAm adhipatayazca daurAtmyaM kutvA tau prastarairAhantum udyatAH|
anyadeshIyA yihUdIyAsteShAm adhipatayashcha daurAtmyaM kutvA tau prastarairAhantum udyatAH|
6 tau tadvArttAM prApya palAyitvA lukAyaniyAdezasyAntarvvarttilustrAdarbbo
tau tadvArttAM prApya palAyitvA lukAyaniyAdeshasyAntarvvarttilustrAdarbbo
7 tatsamIpasthadezaJca gatvA tatra susaMvAdaM pracArayatAM|
tatsamIpasthadesha ncha gatvA tatra susaMvAdaM prachArayatAM|
8 tatrobhayapAdayozcalanazaktihIno janmArabhya khaJjaH kadApi gamanaM nAkarot etAdRza eko mAnuSo lustrAnagara upavizya paulasya kathAM zrutavAn|
tatrobhayapAdayoshchalanashaktihIno janmArabhya kha njaH kadApi gamanaM nAkarot etAdR^isha eko mAnuSho lustrAnagara upavishya paulasya kathAM shrutavAn|
9 etasmin samaye paulastamprati dRSTiM kRtvA tasya svAsthye vizvAsaM viditvA proccaiH kathitavAn
etasmin samaye paulastamprati dR^iShTiM kR^itvA tasya svAsthye vishvAsaM viditvA prochchaiH kathitavAn
10 padbhyAmuttiSThan Rju rbhava|tataH sa ullamphaM kRtvA gamanAgamane kutavAn|
padbhyAmuttiShThan R^iju rbhava|tataH sa ullamphaM kR^itvA gamanAgamane kutavAn|
11 tadA lokAH paulasya tat kAryyaM vilokya lukAyanIyabhASayA proccaiH kathAmetAM kathitavantaH, devA manuSyarUpaM dhRtvAsmAkaM samIpam avArohan|
tadA lokAH paulasya tat kAryyaM vilokya lukAyanIyabhAShayA prochchaiH kathAmetAM kathitavantaH, devA manuShyarUpaM dhR^itvAsmAkaM samIpam avArohan|
12 te barNabbAM yUpitaram avadan paulazca mukhyo vaktA tasmAt taM markuriyam avadan|
te barNabbAM yUpitaram avadan paulashcha mukhyo vaktA tasmAt taM markuriyam avadan|
13 tasya nagarasya sammukhe sthApitasya yUpitaravigrahasya yAjako vRSAn puSpamAlAzca dvArasamIpam AnIya lokaiH sarddhaM tAvuddizya samutsRjya dAtum udyataH|
tasya nagarasya sammukhe sthApitasya yUpitaravigrahasya yAjako vR^iShAn puShpamAlAshcha dvArasamIpam AnIya lokaiH sarddhaM tAvuddishya samutsR^ijya dAtum udyataH|
14 tadvArttAM zrutvA barNabbApaulau svIyavastrANi chitvA lokAnAM madhyaM vegena pravizya proccaiH kathitavantau,
tadvArttAM shrutvA barNabbApaulau svIyavastrANi ChitvA lokAnAM madhyaM vegena pravishya prochchaiH kathitavantau,
15 he mahecchAH kuta etAdRzaM karmma kurutha? AvAmapi yuSmAdRzau sukhaduHkhabhoginau manuSyau, yuyam etAH sarvvA vRthAkalpanAH parityajya yathA gagaNavasundharAjalanidhInAM tanmadhyasthAnAM sarvveSAJca sraSTAramamaram IzvaraM prati parAvarttadhve tadartham AvAM yuSmAkaM sannidhau susaMvAdaM pracArayAvaH|
he mahechChAH kuta etAdR^ishaM karmma kurutha? AvAmapi yuShmAdR^ishau sukhaduHkhabhoginau manuShyau, yuyam etAH sarvvA vR^ithAkalpanAH parityajya yathA gagaNavasundharAjalanidhInAM tanmadhyasthAnAM sarvveShA ncha sraShTAramamaram IshvaraM prati parAvarttadhve tadartham AvAM yuShmAkaM sannidhau susaMvAdaM prachArayAvaH|
16 sa IzvaraH pUrvvakAle sarvvadezIyalokAn svasvamArge calitumanumatiM dattavAn,
sa IshvaraH pUrvvakAle sarvvadeshIyalokAn svasvamArge chalitumanumatiM dattavAn,
17 tathApi AkAzAt toyavarSaNena nAnAprakArazasyotpatyA ca yuSmAkaM hitaiSI san bhakSyairAnanadena ca yuSmAkam antaHkaraNAni tarpayan tAni dAnAni nijasAkSisvarUpANi sthapitavAn|
tathApi AkAshAt toyavarShaNena nAnAprakArashasyotpatyA cha yuShmAkaM hitaiShI san bhakShyairAnanadena cha yuShmAkam antaHkaraNAni tarpayan tAni dAnAni nijasAkShisvarUpANi sthapitavAn|
18 kintu tAdRzAyAM kathAyAM kathitAyAmapi tayoH samIpa utsarjanAt lokanivahaM prAyeNa nivarttayituM nAzaknutAm|
kintu tAdR^ishAyAM kathAyAM kathitAyAmapi tayoH samIpa utsarjanAt lokanivahaM prAyeNa nivarttayituM nAshaknutAm|
19 AntiyakhiyA-ikaniyanagarAbhyAM katipayayihUdIyalokA Agatya lokAn prAvarttayanta tasmAt tai paulaM prastarairAghnan tena sa mRta iti vijJAya nagarasya bahistam AkRSya nItavantaH|
AntiyakhiyA-ikaniyanagarAbhyAM katipayayihUdIyalokA Agatya lokAn prAvarttayanta tasmAt tai paulaM prastarairAghnan tena sa mR^ita iti vij nAya nagarasya bahistam AkR^iShya nItavantaH|
20 kintu ziSyagaNe tasya caturdizi tiSThati sati sa svayam utthAya punarapi nagaramadhyaM prAvizat tatpare'hani barNabbAsahito darbbInagaraM gatavAn|
kintu shiShyagaNe tasya chaturdishi tiShThati sati sa svayam utthAya punarapi nagaramadhyaM prAvishat tatpare. ahani barNabbAsahito darbbInagaraM gatavAn|
21 tatra susaMvAdaM pracAryya bahulokAn ziSyAn kRtvA tau lustrAm ikaniyam AntiyakhiyAJca parAvRtya gatau|
tatra susaMvAdaM prachAryya bahulokAn shiShyAn kR^itvA tau lustrAm ikaniyam AntiyakhiyA ncha parAvR^itya gatau|
22 bahuduHkhAni bhuktvApIzvararAjyaM praveSTavyam iti kAraNAd dharmmamArge sthAtuM vinayaM kRtvA ziSyagaNasya manaHsthairyyam akurutAM|
bahuduHkhAni bhuktvApIshvararAjyaM praveShTavyam iti kAraNAd dharmmamArge sthAtuM vinayaM kR^itvA shiShyagaNasya manaHsthairyyam akurutAM|
23 maNDalInAM prAcInavargAn niyujya prArthanopavAsau kRtvA yatprabhau te vyazvasan tasya haste tAn samarpya
maNDalInAM prAchInavargAn niyujya prArthanopavAsau kR^itvA yatprabhau te vyashvasan tasya haste tAn samarpya
24 pisidiyAmadhyena pAmphuliyAdezaM gatavantau|
pisidiyAmadhyena pAmphuliyAdeshaM gatavantau|
25 pazcAt pargAnagaraM gatvA susaMvAdaM pracAryya attAliyAnagaraM prasthitavantau|
pashchAt pargAnagaraM gatvA susaMvAdaM prachAryya attAliyAnagaraM prasthitavantau|
26 tasmAt samudrapathena gatvA tAbhyAM yat karmma sampannaM tatkarmma sAdhayituM yannagare dayAlorIzvarasya haste samarpitau jAtau tad AntiyakhiyAnagaraM gatavantA|
tasmAt samudrapathena gatvA tAbhyAM yat karmma sampannaM tatkarmma sAdhayituM yannagare dayAlorIshvarasya haste samarpitau jAtau tad AntiyakhiyAnagaraM gatavantA|
27 tatropasthAya tannagarasthamaNDalIM saMgRhya svAbhyAma Izvaro yadyat karmmakarot tathA yena prakAreNa bhinnadezIyalokAn prati vizvAsarUpadvAram amocayad etAn sarvvavRttAntAn tAn jJApitavantau|
tatropasthAya tannagarasthamaNDalIM saMgR^ihya svAbhyAma Ishvaro yadyat karmmakarot tathA yena prakAreNa bhinnadeshIyalokAn prati vishvAsarUpadvAram amochayad etAn sarvvavR^ittAntAn tAn j nApitavantau|
28 tatastau ziryyaiH sArddhaM tatra bahudinAni nyavasatAm|
tatastau shiryyaiH sArddhaM tatra bahudinAni nyavasatAm|