< 2 tImathiyaH 1 >

1 khrISTena yIzunA yA jIvanasya pratijJA tAmadhIzvarasyecchayA yIzoH khrISTasyaikaH preritaH paulo'haM svakIyaM priyaM dharmmaputraM tImathiyaM prati patraM likhAmi|
U Paulo umutume wa Yesu kristi sha hwanza Ungolobhe, sawasawa nu Ngolobhe shahaidile uwomi uuli mhati ya Kristi Yesu,
2 tAta Izvaro'smAkaM prabhu ryIzukhrISTazca tvayi prasAdaM dayAM zAntiJca kriyAstAM|
hwa Timotheo umwana yaganilwe: Uwene nu pumu afume hwa Ngolobhe udaada wa Kristi Yesu U Bwana wentu.
3 aham A pUrvvapuruSAt yam IzvaraM pavitramanasA seve taM dhanyaM vadanaM kathayAmi, aham ahorAtraM prArthanAsamaye tvAM nirantaraM smarAmi|
Ihusalipya Ungolobhe, yihumwombele shilola shinza nanzi shahawa wombile awadaada wentu, lwihwizuha ane iputa daima pamunsi
4 yazca vizvAsaH prathame loyInAmikAyAM tava mAtAmahyAm unIkInAmikAyAM mAtari cAtiSThat tavAntare'pi tiSThatIti manye
ishasenya inyonywa alole aje imemeje asongwe. Ihwinzuha amasonzi gaho.
5 tava taM niSkapaTaM vizvAsaM manasi kurvvan tavAzrupAtaM smaran yathAnandena praphallo bhaveyaM tadarthaM tava darzanam AkAGkSe|
Indi sihuzusya ahusu lweteho waho lioli, owo ulwahwande wahakheye hwa bibi waho u Loisi nu manye wano Uyunisi. Imenye aje ulweteho uwo ukhalamhanti yaho.
6 ato heto rmama hastArpaNena labdho ya Izvarasya varastvayi vidyate tam ujjvAlayituM tvAM smArayAmi|
Eshi ane uhuhuzusya azinjizye ishipaji sha Ngolobhe shishileho mhati lyaho hwi idala lyaweshelwe inyowe zyane.
7 yata Izvaro'smabhyaM bhayajanakam AtmAnam adattvA zaktipremasatarkatAnAm Akaram AtmAnaM dattavAn|
Uno Ungolobhe sanga ahatupiye impepo lya wonga, ila ngingovu na yilugano ni shinshi.
8 ataevAsmAkaM prabhumadhi tasya vandidAsaM mAmadhi ca pramANaM dAtuM na trapasva kintvIzvarIyazaktyA susaMvAdasya kRte duHkhasya sahabhAgI bhava|
Awe usahailolele insoni yahunyanje uBwana wentu, nu wahuline ane ni Paulo impinyilwe nao. Huje indeho humalawa yii inzwi sawasawa ni ingovu zya Ngolobhe.
9 so'smAn paritrANapAtrANi kRtavAn pavitreNAhvAnenAhUtavAMzca; asmatkarmmahetuneti nahi svIyanirUpANasya prasAdasya ca kRte tat kRtavAn| sa prasAdaH sRSTeH pUrvvakAle khrISTena yIzunAsmabhyam adAyi, (aiōnios g166)
Yu Ngolobhe yatukomboye na hulukwizye huu winto ugolosu. Saga ahawombile esho afuatane ni mbombo izyentu ila alengane nuweene na umupango ugwanke yonyo. Ahatupiye amambo ego hwa Kristi Yesu ghangasele omasala ahuenze. (aiōnios g166)
10 kintvadhunAsmAkaM paritrAtu ryIzoH khrISTasyAgamanena prAkAzata| khrISTo mRtyuM parAjitavAn susaMvAdena ca jIvanam amaratAJca prakAzitavAn|
Lakini eshi ukombolwe wa Ngolobhe ulipa zelu uwahwenze umlokozi wenti uKristi Yesu. U Kristi yakomesha ufye na alente uwomi wasanga uduga huu zelu winzwi.
11 tasya ghoSayitA dUtazcAnyajAtIyAnAM zikSakazcAhaM niyukto'smi|
Aje ane nahasaluliwe awe nombelelo, mtume na umwalimu.
12 tasmAt kAraNAt mamAyaM klezo bhavati tena mama lajjA na jAyate yato'haM yasmin vizvasitavAn tamavagato'smi mahAdinaM yAvat mamopanidhe rgopanasya zaktistasya vidyata iti nizcitaM jAnAmi|
Ane ilawa nantele, ila sagailola insoni maana imenye umwene yamkombonye. Isimisizye aje umwene alini ngovu huhatunzye hala hahaweshele kwa ajili ya isiku lila.
13 hitadAyakAnAM vAkyAnAm AdarzarUpeNa mattaH zrutAH khrISTe yIzau vizvAsapremnoH kathA dhAraya|
Uyuzushe ifwano yi nongwa ya ugolosu uuhovyezye afume huline. Peka nu lweteho na ulugano ulelo mhanti ya Kristi Yesu.
14 aparam asmadantarvAsinA pavitreNAtmanA tAmuttamAm upanidhiM gopaya|
Gaweshe amambo aminza gapelile Ungolobhe ashilile upepo ufinjile uhale mhanti yetu.
15 AziyAdezIyAH sarvve mAM tyaktavanta iti tvaM jAnAsi teSAM madhye phUgillo harmmaginizca vidyete|
Umenye aje wonti wawakhala huu Asia wahaleshile. Hwikundi eli waleho Figelo nu Hemogene.
16 prabhuranISipharasya parivArAn prati kRpAM vidadhAtu yataH sa punaH puna rmAm ApyAyitavAn
U Bwana aisajile inyumba ya Onesiforo amasala minchi ahanghelezezye sanga ahandoleye insoni umnyololo gwane.
17 mama zRGkhalena na trapitvA romAnagare upasthitisamaye yatnena mAM mRgayitvA mamoddezaM prAptavAn|
Badala yakwe lwahali hu Roma ahanazile hani na ahanajile.
18 ato vicAradine sa yathA prabhoH kRpAbhAjanaM bhavet tAdRzaM varaM prabhustasmai deyAt| iphiSanagare'pi sa kati prakArai rmAm upakRtavAn tat tvaM samyag vetsi|
Ungolobhe amwavyaje apele irehema afume humwakwe isiku lila. Umwene ananavyinze lwanahali hwa Efeso, awe umenye shinza.

< 2 tImathiyaH 1 >