< 1 pitaraH 3 >
1 he yoSitaH, yUyamapi nijasvAminAM vazyA bhavata tathA sati yadi kecid vAkye vizvAsino na santi tarhi
Kwa nj'hela ej'he, muenga ambabho ndo bhadala mwilondeka kwih'omesya kwa bhagosi bhinu mwej'homu, ili hata kama bhaadhi j'ha bhene bhabelili kulitii lilobhi, kup'hetela tabia sya bhadala bhabhi bhibhwesya kufutibhwa bila litobhi.
2 te vinAvAkyaM yoSitAm AcAreNArthatasteSAM pratyakSeNa yuSmAkaM sabhayasatItvAcAreNAkraSTuM zakSyante|
Kwa ndabha bhene bhibekuj'ha bhaj'hibhwene tabia j'hinu j'hinofu pamonga ni litengo.
3 aparaM kezaracanayA svarNAlaGkAradhAraNona paricchadaparidhAnena vA yuSmAkaM vAhyabhUSA na bhavatu,
Ej'he j'hibhombeka j'hi sio kwa mapambo gha kwibhala—-kusuka njwili, vito vya dhahabu, au mavazi gha mtindo.
4 kintvIzvarasya sAkSAd bahumUlyakSamAzAntibhAvAkSayaratnena yukto gupta AntarikamAnava eva|
Lakini badala j'hiake j'hibhombekai kwa utu bhwa mugati mu n'teema, ni kuzidi mu bhonofu bhwa bhunyenyekevu ni bhutulivu bhwa n'teema, ambabho ndo bhwa thamani pamihu pa k'yara.
5 yataH pUrvvakAle yAH pavitrastriya Izvare pratyAzAmakurvvan tA api tAdRzImeva bhUSAM dhArayantyo nijasvAminAM vazyA abhavan|
Kwa kuj'ha bhadala bhatakatifu bha kipambili bhene kwa nj'hela ej'he. Bhaj'hele ni imani kwa k'yara na bhabhatilii bhagosi bhabhu bhene.
6 tathaiva sArA ibrAhImo vazyA satI taM patimAkhyAtavatI yUyaJca yadi sadAcAriNyo bhavatha vyAkulatayA ca bhItA na bhavatha tarhi tasyAH kanyA Adhve|
Kwa nj'hela ej'he Sara alimtii Ibrahimu ni kunkuta muene “N'gosi” ghwa muene. Muenga henu ndo bhanabhabhi kama bhib'eta kubhomba ghaghaj'hele manofu na kama mwitila lepi mabhibhi.
7 he puruSAH, yUyaM jJAnato durbbalatarabhAjanairiva yoSidbhiH sahavAsaM kuruta, ekasya jIvanavarasya sahabhAginIbhyatAbhyaH samAdaraM vitarata ca na ced yuSmAkaM prArthanAnAM bAdhA janiSyate|
Kwa nj'ela ej'hu muenga bhagosi mwilondeka kutama ni bhadala bhinu Mkamanyai kujobha bhene ndo bhaenzi bhinu bhadala dhaifu, mkabhamanyai bhene kama bhapokelaji bhaj'hinu bha zawadi j'ha bhusima. Mubhombagha naha ili kuj'ha maombi ghinu, ghasibesibhu.
8 vizeSato yUyaM sarvva ekamanasaH paraduHkhai rduHkhitA bhrAtRpramiNaH kRpAvantaH prItibhAvAzca bhavata|
Hatimaye, muenga mwebhoha, muj'hiage ni nia j'himonga, bha bhejhe ni k'hesa, Luganu kama bhulongo, bhanyenyekevu ni bhapole.
9 aniSTasya parizodhenAniSTaM nindAyA vA parizodhena nindAM na kurvvanta AziSaM datta yato yUyam AziradhikAriNo bhavitumAhUtA iti jAnItha|
Musilepi bhuovu kwa bhuovu, au lilighu kwa lilighu. kinyume kyake muj'hendelelaghe kubariki kwandabha ej'he mwabarikibhu ni kukutibhwa, ili mubhwesiaghe kurithi baraka.
10 aparaJca, jIvane prIyamANo yaH sudinAni didRkSate| pApAt jihvAM mRSAvAkyAt svAdharau sa nivarttayet|
“Muene j'hailonda kugana maisha ni kubhona ligono linofu lazima aubesyagha lulimi lwake kwa mabhibhi ni milomo ghiake kujobha hila.
11 sa tyajed duSTatAmArgaM satkriyAJca samAcaret| mRgayANazca zAntiM sa nityamevAnudhAvatu|
Na ageukaghe ni kuleka mabhibhi ni kubhomba ghaghaj'hele manofu. Alondai amani ni kuj'hifuata.
12 locane paramezasyonmIlite dhArmmikAn prati| prArthanAyAH kRte teSAH tacchrotre sugame sadA| krodhAsyaJca parezasya kadAcAriSu varttate|
Mihugha Bwana ghakambona j'heaj'he ni haki ni mbol'okhoto syake sikamp'heleka maombi ghake. Lakini pamihu pa Bwana uj'he kinyume kya bhala bhabhomba maovu”.
13 aparaM yadi yUyam uttamasyAnugAmino bhavatha tarhi ko yuSmAn hiMsiSyate?
Niani ibeta kubhazuru muenga, ikajhiaghe mwitamani ghaghaj'hele manofu?
14 yadi ca dharmmArthaM klizyadhvaM tarhi dhanyA bhaviSyatha| teSAm AzaGkayA yUyaM na bibhIta na viGkta vA|
Lakini kama mwibetakutesibhwa kwa haki, m'barikibhu. Musitili ghala ambagho bhene bhitila. Musij'hi ni wasiwasi.
15 manobhiH kintu manyadhvaM pavitraM prabhumIzvaraM| aparaJca yuSmAkam AntarikapratyAzAyAstattvaM yaH kazcit pRcchati tasmai zAntibhItibhyAm uttaraM dAtuM sadA susajjA bhavata|
Badala j'hiake mumb'ekaghe Kristu Bwana mu mi'teema ghinu kama n'takatifu. Kila bhwakati muj'hiaghe tayari kun'jibu kila munu j'haikabhakhota muenga kwandabha j'hakiki mwikiera kwa k'yara. Mubhombaghe naha kwa bhololo ni litengo.
16 ye ca khrISTadharmme yuSmAkaM sadAcAraM dUSayanti te duSkarmmakAriNAmiva yuSmAkam apavAdena yat lajjitA bhaveyustadarthaM yuSmAkam uttamaH saMvedo bhavatu|
Muj'hiagha ni dhamiri j'hinofu ili bhanu bhabhiligha maisha ghinu manofu mu Kristu bhabhwesiaghe kuaibika kwandabha bhilongela kinyume dhidi j'hinu kama mwaj'hele bhabhomba maovu.
17 IzvarasyAbhimatAd yadi yuSmAbhiH klezaH soDhavyastarhi sadAcAribhiH klezasahanaM varaM na ca kadAcAribhiH|
Ni kinofu kit'opu, ikaj'hiaghe k'yara ingonywa, kuj'ha mwiteseka kwa kubhomba manofu kuliko kwa kubhomba mabhibhi.
18 yasmAd Izvarasya sannidhim asmAn Anetum adhArmmikANAM vinimayena dhArmmikaH khrISTo 'pyekakRtvaH pApAnAM daNDaM bhuktavAn, sa ca zarIrasambandhe mAritaH kintvAtmanaH sambandhe puna rjIvito 'bhavat|
Kristu pia atesiki mara j'himonga kwandabha j'ha dhambi. Muene ambaj'he ndo nkolo haki atesiki kwa ndabha j'hitu, ambabho bhibeta kuj'ha bhenye haki, ili kuj'ha atuletayi tete kwa k'yara. Afwili ni m'mb'ele, lakini abhonibibhu nsima mu roho.
19 tatsambandhe ca sa yAtrAM vidhAya kArAbaddhAnAm AtmanAM samIpe vAkyaM ghoSitavAn|
Mu roho alotili ni kusihubiri roho ambasyo henu si j'hele mu kifungu.
20 purA nohasya samaye yAvat poto niramIyata tAvad Izvarasya dIrghasahiSNutA yadA vyalambata tadA te'nAjJAgrAhiNo'bhavan| tena potonAlpe'rthAd aSTAveva prANinastoyam uttIrNAH|
Syajhelepi tiifu bhwakati bhuvumilivu bhwa k'yara ghwilenda bhwakati bhwa Nuhu, ligono lya bhujenzi bhwa safina, ni k'yara abhaokwili bhanu bhadebe —nafsi nane— kuh'omela mmasi.
21 tannidarzanaJcAvagAhanaM (arthataH zArIrikamalinatAyA yastyAgaH sa nahi kintvIzvarAyottamasaMvedasya yA pratajJA saiva) yIzukhrISTasya punarutthAnenedAnIm asmAn uttArayati,
Ej'he ndo alama j'ha bhubatiso bhwabhwikabhaokola muenga henu, siyo kama kusuka bhuchafu kuh'omela mu m'mb'ele, lakini kama ombi la dhamiri j'hinofu kwa k'yara, Kup'hetela bhufufuo bhwa Yesu Kristu.
22 yataH sa svargaM gatvezvarasya dakSiNe vidyate svargIyadUtAH zAsakA balAni ca tasya vazIbhUtA abhavan|
Muene aj'hele mu kibhoko kya kuume bhwa k'yara. Alotili kumbinguni. Malaika, mamlaka, ni ngofu lasima vimtii muene