< रोमिणः 8 >

1 ये जनाः ख्रीष्टं यीशुम् आश्रित्य शारीरिकं नाचरन्त आत्मिकमाचरन्ति तेऽधुना दण्डार्हा न भवन्ति।
Tad nu nav nekādas pazudināšanas tiem, kas ir iekš Kristus Jēzus, kas nestaigā pēc miesas, bet pēc Gara.
2 जीवनदायकस्यात्मनो व्यवस्था ख्रीष्टयीशुना पापमरणयो र्व्यवस्थातो माममोचयत्।
Jo tā dzīvības Gara bauslība iekš Kristus Jēzus mani ir atsvabinājusi no grēka un nāves bauslības.
3 यस्माच्छारीरस्य दुर्ब्बलत्वाद् व्यवस्थया यत् कर्म्मासाध्यम् ईश्वरो निजपुत्रं पापिशरीररूपं पापनाशकबलिरूपञ्च प्रेष्य तस्य शरीरे पापस्य दण्डं कुर्व्वन् तत्कर्म्म साधितवान्।
Jo kad tas bauslībai nebija iespējams, tāpēc ka tā caur miesu bija nespēcīga, tad Dievs ir sūtījis Savu paša Dēlu grēcīgas miesas līdzībā un grēka dēļ un grēku pazudinājis iekš miesas,
4 ततः शारीरिकं नाचरित्वास्माभिरात्मिकम् आचरद्भिर्व्यवस्थाग्रन्थे निर्द्दिष्टानि पुण्यकर्म्माणि सर्व्वाणि साध्यन्ते।
Ka bauslības taisnība taptu piepildīta iekš mums, kas nestaigājam pēc miesas, bet pēc Gara.
5 ये शारीरिकाचारिणस्ते शारीरिकान् विषयान् भावयन्ति ये चात्मिकाचारिणस्ते आत्मनो विषयान् भावयन्ति।
Jo tie, kas ir pēc miesas, tie domā uz to, kas patīk miesai; bet tie, kas pēc Gara, uz to, kas patīk Garam.
6 शारीरिकभावस्य फलं मृत्युः किञ्चात्मिकभावस्य फले जीवनं शान्तिश्च।
Jo miesas prāts ir nāve; un Gara prāts ir dzīvība un miers.
7 यतः शारीरिकभाव ईश्वरस्य विरुद्धः शत्रुताभाव एव स ईश्वरस्य व्यवस्थाया अधीनो न भवति भवितुञ्च न शक्नोति।
Tāpēc ka miesas prāts ir naids pret Dievu; jo tas Dieva bauslībai nepaklausa un arī nespēj.
8 एतस्मात् शारीरिकाचारिषु तोष्टुम् ईश्वरेण न शक्यं।
Bet tie, kas pēc miesas dzīvo, nevar Dievam patikt.
9 किन्त्वीश्वरस्यात्मा यदि युष्माकं मध्ये वसति तर्हि यूयं शारीरिकाचारिणो न सन्त आत्मिकाचारिणो भवथः। यस्मिन् तु ख्रीष्टस्यात्मा न विद्यते स तत्सम्भवो नहि।
Bet jūs nedzīvojiet pēc miesas, bet pēc Gara, ja tikai Dieva Gars iekš jums mīt; bet ja kam Kristus Gara nav, tas Viņam nepieder.
10 यदि ख्रीष्टो युष्मान् अधितिष्ठति तर्हि पापम् उद्दिश्य शरीरं मृतं किन्तु पुण्यमुद्दिश्यात्मा जीवति।
Bet ja Kristus ir iekš jums, tad miesa gan ir nedzīva grēka dēļ, bet Tas Gars ir dzīvība taisnības dēļ.
11 मृतगणाद् यीशु र्येनोत्थापितस्तस्यात्मा यदि युष्मन्मध्ये वसति तर्हि मृतगणात् ख्रीष्टस्य स उत्थापयिता युष्मन्मध्यवासिना स्वकीयात्मना युष्माकं मृतदेहानपि पुन र्जीवयिष्यति।
Bet ja Tā Gars, kas Jēzu ir uzmodinājis no miroņiem, iekš jums mīt, tad Tas, kas Kristu ir uzmodinājis no miroņiem, arī jūsu mirstamas miesas darīs dzīvas caur Savu Garu, kas iekš jums mīt.
12 हे भ्रातृगण शरीरस्य वयमधमर्णा न भवामोऽतः शारीरिकाचारोऽस्माभि र्न कर्त्तव्यः।
Tad nu mēs, brāļi, esam parādnieki ne miesai, ka pēc miesas būtu jādzīvo.
13 यदि यूयं शरीरिकाचारिणो भवेत तर्हि युष्माभि र्मर्त्तव्यमेव किन्त्वात्मना यदि शरीरकर्म्माणि घातयेत तर्हि जीविष्यथ।
Ja jūs pēc miesas dzīvojiet, tad jūs mirsiet, bet ja jūs caur To Garu miesas darbošanās nonāvējat, tad jūs dzīvosiet.
14 यतो यावन्तो लोका ईश्वरस्यात्मनाकृष्यन्ते ते सर्व्व ईश्वरस्य सन्ताना भवन्ति।
Jo cik no Dieva Gara top vadīti, tie ir Dieva bērni.
15 यूयं पुनरपि भयजनकं दास्यभावं न प्राप्ताः किन्तु येन भावेनेश्वरं पितः पितरिति प्रोच्य सम्बोधयथ तादृशं दत्तकपुत्रत्वभावम् प्राप्नुत।
Jo jūs neesat dabūjuši kalpošanas garu, ka jums atkal jābīstas, bet jūs esat dabūjuši dievbērnības Garu, caur ko mēs saucam: Abba, Tēvs.
16 अपरञ्च वयम् ईश्वरस्य सन्ताना एतस्मिन् पवित्र आत्मा स्वयम् अस्माकम् आत्माभिः सार्द्धं प्रमाणं ददाति।
Tas Gars pats apliecina līdz ar mūsu garu, ka esam Dieva bērni;
17 अतएव वयं यदि सन्तानास्तर्ह्यधिकारिणः, अर्थाद् ईश्वरस्य स्वत्त्वाधिकारिणः ख्रीष्टेन सहाधिकारिणश्च भवामः; अपरं तेन सार्द्धं यदि दुःखभागिनो भवामस्तर्हि तस्य विभवस्यापि भागिनो भविष्यामः।
Bet ja bērni, tad arī mantinieki, proti Dieva mantinieki un Kristus līdzmantinieki, ja tikai līdz ciešam, ka arī līdz topam pagodināti.
18 किन्त्वस्मासु यो भावीविभवः प्रकाशिष्यते तस्य समीपे वर्त्तमानकालीनं दुःखमहं तृणाय मन्ये।
Jo es turu, ka šī laika ciešanas neatsver to godību, kas mums taps parādīta.
19 यतः प्राणिगण ईश्वरस्य सन्तानानां विभवप्राप्तिम् आकाङ्क्षन् नितान्तम् अपेक्षते।
Jo tie radījumi ilgodamies gaida uz Dieva bērnu parādīšanu.
20 अपरञ्च प्राणिगणः स्वैरम् अलीकताया वशीकृतो नाभवत्
Jo tie radījumi ir padoti nīcībai, ne pēc savas gribēšanas, bet Tā dēļ, kas tos tai ir padevis uz cerību,
21 किन्तु प्राणिगणोऽपि नश्वरताधीनत्वात् मुक्तः सन् ईश्वरस्य सन्तानानां परममुक्तिं प्राप्स्यतीत्यभिप्रायेण वशीकर्त्रा वशीचक्रे।
Jo arī tie radījumi paši taps atsvabināti no iznīcības kalpošanas uz Dieva bērnu godības svabadību.
22 अपरञ्च प्रसूयमानावद् व्यथितः सन् इदानीं यावत् कृत्स्नः प्राणिगण आर्त्तस्वरं करोतीति वयं जानीमः।
Jo mēs zinām, ka visi radījumi kopā nopūšās un kopā mokās līdz šim.
23 केवलः स इति नहि किन्तु प्रथमजातफलस्वरूपम् आत्मानं प्राप्ता वयमपि दत्तकपुत्रत्वपदप्राप्तिम् अर्थात् शरीरस्य मुक्तिं प्रतीक्षमाणास्तद्वद् अन्तरार्त्तरावं कुर्म्मः।
Un ne vien tie, bet arī mēs paši, kam Tā Gara pirmība ir, mēs paši arīdzan nopūšamies pie sevis, gaidīdami uz to bērnību, uz mūsu miesas atpestīšanu.
24 वयं प्रत्याशया त्राणम् अलभामहि किन्तु प्रत्यक्षवस्तुनो या प्रत्याशा सा प्रत्याशा नहि, यतो मनुष्यो यत् समीक्षते तस्य प्रत्याशां कुतः करिष्यति?
Jo cerībā mēs esam pestīti. Bet cerība, kas ir redzama, nav cerība; jo ko kas redz, kā tas to var cerēt?
25 यद् अप्रत्यक्षं तस्य प्रत्याशां यदि वयं कुर्व्वीमहि तर्हि धैर्य्यम् अवलम्ब्य प्रतीक्षामहे।
Bet ja mēs ceram, ko neredzam, tad mēs uz to gaidām ar paciešanu.
26 तत आत्मापि स्वयम् अस्माकं दुर्ब्बलतायाः सहायत्वं करोति; यतः किं प्रार्थितव्यं तद् बोद्धुं वयं न शक्नुमः, किन्त्वस्पष्टैरार्त्तरावैरात्मा स्वयम् अस्मन्निमित्तं निवेदयति।
Tāpat arī Tas Gars mūsu vājībai nāk palīgā; jo mēs nezinām, ko mums būs lūgt, kā piederas, bet Tas Gars pats mūs aizstāv ar neizrunājamām nopūtām.
27 अपरम् ईश्वराभिमतरूपेण पवित्रलोकानां कृते निवेदयति य आत्मा तस्याभिप्रायोऽन्तर्य्यामिना ज्ञायते।
Un Tas, kas sirdis pārmeklē, zin, kas ir Tā Gara prāts, jo Tas pēc Dieva prāta tos svētos aizstāv.
28 अपरम् ईश्वरीयनिरूपणानुसारेणाहूताः सन्तो ये तस्मिन् प्रीयन्ते सर्व्वाणि मिलित्वा तेषां मङ्गलं साधयन्ति, एतद् वयं जानीमः।
Un mēs zinām, ka tiem, kas Dievu mīl, visas lietas nāk par labu, tiem, kas pēc Viņa nodoma ir aicināti.
29 यत ईश्वरो बहुभ्रातृणां मध्ये स्वपुत्रं ज्येष्ठं कर्त्तुम् इच्छन् यान् पूर्व्वं लक्ष्यीकृतवान् तान् तस्य प्रतिमूर्त्याः सादृश्यप्राप्त्यर्थं न्ययुंक्त।
Jo kurus Viņš papriekš paredzējis, tos Viņš arī papriekš ir nolicis, lai Viņa Dēla ģīmim būtu līdzīgi, ka Tas būtu tas pirmdzimtais starp daudz brāļiem.
30 अपरञ्च तेन ये नियुक्तास्त आहूता अपि ये च तेनाहूतास्ते सपुण्यीकृताः, ये च तेन सपुण्यीकृतास्ते विभवयुक्ताः।
Bet kurus Viņš papriekš nolicis, tos Viņš arī aicinājis; un kurus Viņš aicinājis, tos Viņš arī taisnojis; un kurus Viņš taisnojis, tos Viņš arī pagodinājis.
31 इत्यत्र वयं किं ब्रूमः? ईश्वरो यद्यस्माकं सपक्षो भवति तर्हि को विपक्षोऽस्माकं?
Ko lai nu par to sakām? Ja Dievs par mums, kas būs pret mums?
32 आत्मपुत्रं न रक्षित्वा योऽस्माकं सर्व्वेषां कृते तं प्रदत्तवान् स किं तेन सहास्मभ्यम् अन्यानि सर्व्वाणि न दास्यति?
Jo Viņš arī Savu paša Dēlu nav taupījis, bet To par mums visiem nodevis, kā Viņš mums ar To nedāvinās visas lietas?
33 ईश्वरस्याभिरुचितेषु केन दोष आरोपयिष्यते? य ईश्वरस्तान् पुण्यवत इव गणयति किं तेन?
Kas apsūdzēs Dieva izredzētos? Dievs ir, kas taisno.
34 अपरं तेभ्यो दण्डदानाज्ञा वा केन करिष्यते? योऽस्मन्निमित्तं प्राणान् त्यक्तवान् केवलं तन्न किन्तु मृतगणमध्याद् उत्थितवान्, अपि चेश्वरस्य दक्षिणे पार्श्वे तिष्ठन् अद्याप्यस्माकं निमित्तं प्रार्थत एवम्भूतो यः ख्रीष्टः किं तेन?
Kas pazudinās? Kristus ir nomiris, bet vēl vairāk, Viņš arī uzmodināts; Viņš ir pie Dieva labās rokas, Viņš mūs arī aizstāv.
35 अस्माभिः सह ख्रीष्टस्य प्रेमविच्छेदं जनयितुं कः शक्नोति? क्लेशो व्यसनं वा ताडना वा दुर्भिक्षं वा वस्त्रहीनत्वं वा प्राणसंशयो वा खङ्गो वा किमेतानि शक्नुवन्ति?
Kas mūs šķirs no Kristus mīlestības? Vai bēdas, vai bailība, vai vajāšana, vai bads, vai plikums, vai liksta, vai zobens?
36 किन्तु लिखितम् आस्ते, यथा, वयं तव निमित्तं स्मो मृत्युवक्त्रेऽखिलं दिनं। बलिर्देयो यथा मेषो वयं गण्यामहे तथा।
Tā kā ir rakstīts: “Tevis dēļ mēs topam nāvēti augu dienu; mēs esam turēti līdzi kaujamām avīm.”
37 अपरं योऽस्मासु प्रीयते तेनैतासु विपत्सु वयं सम्यग् विजयामहे।
Bet visās šinīs lietās mēs pārpārim uzvaram caur to, kas mūs ir mīlējis.
38 यतोऽस्माकं प्रभुना यीशुख्रीष्टेनेश्वरस्य यत् प्रेम तस्माद् अस्माकं विच्छेदं जनयितुं मृत्यु र्जीवनं वा दिव्यदूता वा बलवन्तो मुख्यदूता वा वर्त्तमानो वा भविष्यन् कालो वा उच्चपदं वा नीचपदं वापरं किमपि सृष्टवस्तु
Jo es zinu tiešām, ka ne nāve, ne dzīvība, ne eņģeļi, ne valdības, ne spēki, ne klātbūdamas, ne nākamas lietas,
39 वैतेषां केनापि न शक्यमित्यस्मिन् दृढविश्वासो ममास्ते।
Ne augstums, ne dziļums, nedz cita kāda radīta lieta mūs nevarēs šķirt no Dieva mīlestības, kas ir iekš Kristus Jēzus, mūsu Kunga.

< रोमिणः 8 >