< मथिः 7 >
1 यथा यूयं दोषीकृता न भवथ, तत्कृतेऽन्यं दोषिणं मा कुरुत।
Inte bola pirdetonta mala hara asa bolla pirdofitte.
2 यतो यादृशेन दोषेण यूयं परान् दोषिणः कुरुथ, तादृशेन दोषेण यूयमपि दोषीकृता भविष्यथ, अन्यञ्च येन परिमाणेन युष्माभिः परिमीयते, तेनैव परिमाणेन युष्मत्कृते परिमायिष्यते।
Inte pirdida mala inte bola pirdistana. Inte makkida mishara intes makistana.
3 अपरञ्च निजनयने या नासा विद्यते, ताम् अनालोच्य तव सहजस्य लोचने यत् तृणम् आस्ते, तदेव कुतो वीक्षसे?
Ne ayfen diza gita miththa beyonta dashe ne isha ayfen diza qeri bura aazas xelay?
4 तव निजलोचने नासायां विद्यमानायां, हे भ्रातः, तव नयनात् तृणं बहिष्यर्तुं अनुजानीहि, कथामेतां निजसहजाय कथं कथयितुं शक्नोषि?
Ne ayfen gita mith dishin ne isha “ane ta ne ayfeppe qeri buuryo kesays” ganas wana danda7ay?
5 हे कपटिन्, आदौ निजनयनात् नासां बहिष्कुरु ततो निजदृष्टौ सुप्रसन्नायां तव भ्रातृ र्लोचनात् तृणं बहिष्कर्तुं शक्ष्यसि।
Neno qodheppe qommon hanizayso kasistada ne ayfen diza gita miththa kesa gida hessafe kalada ne isha ayfen diza bura kesanas lo7otha xelandasa.
6 अन्यञ्च सारमेयेभ्यः पवित्रवस्तूनि मा वितरत, वराहाणां समक्षञ्च मुक्ता मा निक्षिपत; निक्षेपणात् ते ताः सर्व्वाः पदै र्दलयिष्यन्ति, परावृत्य युष्मानपि विदारयिष्यन्ति।
Be ton yedhonta malane simidi intena saxi dakerethonta mala anjetidaysa kanata sinthanine Worqa gudunthata sinthan yegopitte.
7 याचध्वं ततो युष्मभ्यं दायिष्यते; मृगयध्वं तत उद्देशं लप्स्यध्वे; द्वारम् आहत, ततो युष्मत्कृते मुक्तं भविष्यति।
wosite intes imistana, koyte inte demana kare qoxitte intes doyistana.
8 यस्माद् येन याच्यते, तेन लभ्यते; येन मृग्यते तेनोद्देशः प्राप्यते; येन च द्वारम् आहन्यते, तत्कृते द्वारं मोच्यते।
Wosidades wursos imistana koyza uray demana qoxizades karey doyistana.
9 आत्मजेन पूपे प्रार्थिते तस्मै पाषाणं विश्राणयति,
inte gidoppe isadenay uketh wosikko shuchu immiza aaway dandde?
10 मीने याचिते च तस्मै भुजगं वितरति, एतादृशः पिता युष्माकं मध्ये क आस्ते?
woykko mole wosikko shoshu imizadey dande?
11 तस्माद् यूयम् अभद्राः सन्तोऽपि यदि निजबालकेभ्य उत्तमं द्रव्यं दातुं जानीथ, तर्हि युष्माकं स्वर्गस्थः पिता स्वीययाचकेभ्यः किमुत्तमानि वस्तूनि न दास्यति?
Histin inte itata gidi utidi inte naytas lo7o miish immo erizayta gidikko inte salo away iza wosizaytas waanidi adhiza lo7o miish imane?
12 यूष्मान् प्रतीतरेषां यादृशो व्यवहारो युष्माकं प्रियः, यूयं तान् प्रति तादृशानेव व्यवहारान् विधत्त; यस्माद् व्यवस्थाभविष्यद्वादिनां वचनानाम् इति सारम्।
Hessa gish hara assi intes othana mala inte koyzaysa mala intekka haratas othite. Musse wogayne nabeti hayssan kuuyetes.
13 सङ्कीर्णद्वारेण प्रविशत; यतो नरकगमनाय यद् द्वारं तद् विस्तीर्णं यच्च वर्त्म तद् बृहत् तेन बहवः प्रविशन्ति।
Xuntha pengera gelitte, dhaysana efiza oggey gita, pengeykka aho, daro asay he pengezara geles.
14 अपरं स्वर्गगमनाय यद् द्वारं तत् कीदृक् संकीर्णं। यच्च वर्त्म तत् कीदृग् दुर्गमम्। तदुद्देष्टारः कियन्तोऽल्पाः।
deyos gathiza ogey gidiko xuntha, pengeykka xuntha, gelanaytikka guuthata xalala.
15 अपरञ्च ये जना मेषवेशेन युष्माकं समीपम् आगच्छन्ति, किन्त्वन्तर्दुरन्ता वृका एतादृशेभ्यो भविष्यद्वादिभ्यः सावधाना भवत, यूयं फलेन तान् परिचेतुं शक्नुथ।
istas garssa bagay sudhume /kana suyqqe/ mala giidi utidine dorssa ite mayidi inte gido gelid garssara oothiza wordo nabetappe naagetite.
16 मनुजाः किं कण्टकिनो वृक्षाद् द्राक्षाफलानि शृगालकोलितश्च उडुम्बरफलानि शातयन्ति?
inte ista ista oothon erandista. Aguntha worappe woyney, qum7ude agunthafe etha ayfey maxetizee?
17 तद्वद् उत्तम एव पादप उत्तमफलानि जनयति, अधमपादपएवाधमफलानि जनयति।
Hessathokka lo7o mithi wuri lo7o ayfes iita mithika iita ayfe ayfees.
18 किन्तूत्तमपादपः कदाप्यधमफलानि जनयितुं न शक्नोति, तथाधमोपि पादप उत्तमफलानि जनयितुं न शक्नोति।
lo7o mithi iita ayfe ayfanas danda7ontaysa mala iita mithi lo7o ayfe ayfanas danda7ena.
19 अपरं ये ये पादपा अधमफलानि जनयन्ति, ते कृत्ता वह्नौ क्षिप्यन्ते।
lo7o ayfe ayfonta mithi wurikka qannxxistanane taman yegistana.
20 अतएव यूयं फलेन तान् परिचेष्यथ।
hesssa gish inte ista ista ayfen erana.
21 ये जना मां प्रभुं वदन्ति, ते सर्व्वे स्वर्गराज्यं प्रवेक्ष्यन्ति तन्न, किन्तु यो मानवो मम स्वर्गस्थस्य पितुरिष्टं कर्म्म करोति स एव प्रवेक्ष्यति।
salon diza ta aawa shene polonta dishe tana ‘godo godo’ gizay wuri salo kawotethi gelena.
22 तद् दिने बहवो मां वदिष्यन्ति, हे प्रभो हे प्रभो, तव नाम्ना किमस्मामि र्भविष्यद्वाक्यं न व्याहृतं? तव नाम्ना भूताः किं न त्याजिताः? तव नाम्ना किं नानाद्भुतानि कर्म्माणि न कृतानि?
he gelas daroti “godo godo nuni ne sunthan buro hananaysa yootibeykoni? ne sunthan daydanthi kesibeykoni? ne sunthan daro malata oothibeykoni?” gaana shin
23 तदाहं वदिष्यामि, हे कुकर्म्मकारिणो युष्मान् अहं न वेद्मि, यूयं मत्समीपाद् दूरीभवत।
he wode ta istas “ta intena mulekka erabeykke inte iitati taape haakite” gaada qoncera ta istas yootana.
24 यः कश्चित् ममैताः कथाः श्रुत्वा पालयति, स पाषाणोपरि गृहनिर्म्मात्रा ज्ञानिना सह मयोपमीयते।
histikko hayssa ta qaala siyidi oothon peyshizadey ba keeth zaala bolla keexizade milatees.
25 यतो वृष्टौ सत्याम् आप्लाव आगते वायौ वाते च तेषु तद्गेहं लग्नेषु पाषाणोपरि तस्य भित्तेस्तन्न पतति
Handzidze iray bukin haroykka gogides carkoyka carkides, keethaka sugides, shin zaala bolla keexetida gish kundibena.
26 किन्तु यः कश्चित् ममैताः कथाः श्रुत्वा न पालयति स सैकते गेहनिर्म्मात्रा ऽज्ञानिना उपमीयते।
Haysa ta qaala siyidi oothonta uray gidiko ba keeth ace bolla keexxida eeya ura mala.
27 यतो जलवृष्टौ सत्याम् आप्लाव आगते पवने वाते च तै र्गृहे समाघाते तत् पतति तत्पतनं महद् भवति।
Handzidze iray bukin haroyka harotides, carkoyka carkides, he keethaka sugides keethayka iita kundethi kundides.
28 यीशुनैतेषु वाक्येषु समापितेषु मानवास्तदीयोपदेशम् आश्चर्य्यं मेनिरे।
Yesuusay tamarsi wursin asay iza timirtezan malaletides.
29 यस्मात् स उपाध्याया इव तान् नोपदिदेश किन्तु समर्थपुरुषइव समुपदिदेश।
Gasoyka Musse wogga tamarsizayta mala gidonta izi godatethi diza asa mala tamarsida gishasa.