< मथिः 5 >

1 अनन्तरं स जननिवहं निरीक्ष्य भूधरोपरि व्रजित्वा समुपविवेश।
Voyant la foule, il monta sur la montagne. Lorsqu'il se fut assis, ses disciples vinrent à lui.
2 तदानीं शिष्येषु तस्य समीपमागतेषु तेन तेभ्य एषा कथा कथ्याञ्चक्रे।
Il ouvrit la bouche et les enseigna, en disant,
3 अभिमानहीना जना धन्याः, यतस्ते स्वर्गीयराज्यम् अधिकरिष्यन्ति।
« Heureux les pauvres en esprit, car le Royaume des cieux est à eux.
4 खिद्यमाना मनुजा धन्याः, यस्मात् ते सान्त्वनां प्राप्सन्ति।
Heureux ceux qui pleurent, car ils seront réconfortés.
5 नम्रा मानवाश्च धन्याः, यस्मात् ते मेदिनीम् अधिकरिष्यन्ति।
Heureux les doux, car ils hériteront de la terre.
6 धर्म्माय बुभुक्षिताः तृषार्त्ताश्च मनुजा धन्याः, यस्मात् ते परितर्प्स्यन्ति।
Heureux ceux qui ont faim et soif de la justice, car ils seront remplis.
7 कृपालवो मानवा धन्याः, यस्मात् ते कृपां प्राप्स्यन्ति।
Heureux les miséricordieux, car ils obtiendront la miséricorde.
8 निर्म्मलहृदया मनुजाश्च धन्याः, यस्मात् त ईश्चरं द्रक्ष्यन्ति।
Heureux ceux qui ont le cœur pur, car ils verront Dieu.
9 मेलयितारो मानवा धन्याः, यस्मात् त ईश्चरस्य सन्तानत्वेन विख्यास्यन्ति।
Heureux les artisans de la paix! car ils seront appelés enfants de Dieu.
10 धर्म्मकारणात् ताडिता मनुजा धन्या, यस्मात् स्वर्गीयराज्ये तेषामधिकरो विद्यते।
Heureux ceux qui ont été persécutés pour la justice, car le Royaume des cieux est à eux.
11 यदा मनुजा मम नामकृते युष्मान् निन्दन्ति ताडयन्ति मृषा नानादुर्व्वाक्यानि वदन्ति च, तदा युयं धन्याः।
Heureux serez-vous lorsque, à cause de moi, on vous outragera, on vous persécutera et on dira faussement toute sorte de mal contre vous.
12 तदा आनन्दत, तथा भृशं ह्लादध्वञ्च, यतः स्वर्गे भूयांसि फलानि लप्स्यध्वे; ते युष्माकं पुरातनान् भविष्यद्वादिनोऽपि तादृग् अताडयन्।
Réjouissez-vous, et soyez dans l'allégresse, car votre récompense sera grande dans les cieux. Car c'est ainsi qu'on a persécuté les prophètes qui ont été avant vous.
13 युयं मेदिन्यां लवणरूपाः, किन्तु यदि लवणस्य लवणत्वम् अपयाति, तर्हि तत् केन प्रकारेण स्वादुयुक्तं भविष्यति? तत् कस्यापि कार्य्यस्यायोग्यत्वात् केवलं बहिः प्रक्षेप्तुं नराणां पदतलेन दलयितुञ्च योग्यं भवति।
« Vous êtes le sel de la terre; mais si le sel a perdu sa saveur, avec quoi le salera-t-on? Il n'est alors bon à rien, sinon à être jeté dehors et foulé aux pieds des hommes.
14 यूयं जगति दीप्तिरूपाः, भूधरोपरि स्थितं नगरं गुप्तं भवितुं नहि शक्ष्यति।
Vous êtes la lumière du monde. Une ville située sur une colline ne peut être cachée.
15 अपरं मनुजाः प्रदीपान् प्रज्वाल्य द्रोणाधो न स्थापयन्ति, किन्तु दीपाधारोपर्य्येव स्थापयन्ति, तेन ते दीपा गेहस्थितान् सकलान् प्रकाशयन्ति।
On n'allume pas non plus une lampe pour la mettre sous un panier à mesurer, mais sur un support, et elle brille pour tous ceux qui sont dans la maison.
16 येन मानवा युष्माकं सत्कर्म्माणि विलोक्य युष्माकं स्वर्गस्थं पितरं धन्यं वदन्ति, तेषां समक्षं युष्माकं दीप्तिस्तादृक् प्रकाशताम्।
De même, que votre lumière brille devant les hommes, afin qu'ils voient vos bonnes œuvres et glorifient votre Père qui est dans les cieux.
17 अहं व्यवस्थां भविष्यद्वाक्यञ्च लोप्तुम् आगतवान्, इत्थं मानुभवत, ते द्वे लोप्तुं नागतवान्, किन्तु सफले कर्त्तुम् आगतोस्मि।
« Ne croyez pas que je sois venu détruire la loi ou les prophètes. Je ne suis pas venu pour détruire, mais pour accomplir.
18 अपरं युष्मान् अहं तथ्यं वदामि यावत् व्योममेदिन्यो र्ध्वंसो न भविष्यति, तावत् सर्व्वस्मिन् सफले न जाते व्यवस्थाया एका मात्रा बिन्दुरेकोपि वा न लोप्स्यते।
Car, en vérité, je vous le dis, tant que le ciel et la terre ne passeront pas, il ne disparaîtra pas de la loi une seule petite lettre ou un seul petit trait de plume, jusqu'à ce que tout soit accompli.
19 तस्मात् यो जन एतासाम् आज्ञानाम् अतिक्षुद्राम् एकाज्ञामपी लंघते मनुजांञ्च तथैव शिक्षयति, स स्वर्गीयराज्ये सर्व्वेभ्यः क्षुद्रत्वेन विख्यास्यते, किन्तु यो जनस्तां पालयति, तथैव शिक्षयति च, स स्वर्गीयराज्ये प्रधानत्वेन विख्यास्यते।
C'est pourquoi, quiconque transgressera l'un de ces plus petits commandements et enseignera à d'autres à le faire, sera appelé le plus petit dans le Royaume des Cieux; mais quiconque les mettra en pratique et les enseignera sera appelé grand dans le Royaume des Cieux.
20 अपरं युष्मान् अहं वदामि, अध्यापकफिरूशिमानवानां धर्म्मानुष्ठानात् युष्माकं धर्म्मानुष्ठाने नोत्तमे जाते यूयम् ईश्वरीयराज्यं प्रवेष्टुं न शक्ष्यथ।
Car je vous le dis, si votre justice ne dépasse pas celle des scribes et des pharisiens, vous n'entrerez pas dans le Royaume des cieux.
21 अपरञ्च त्वं नरं मा वधीः, यस्मात् यो नरं हन्ति, स विचारसभायां दण्डार्हो भविष्यति, पूर्व्वकालीनजनेभ्य इति कथितमासीत्, युष्माभिरश्रावि।
Vous avez appris qu'il a été dit aux anciens: « Tu ne commettras pas de meurtre", et « Celui qui commet un meurtre sera exposé au jugement ».
22 किन्त्वहं युष्मान् वदामि, यः कश्चित् कारणं विना निजभ्रात्रे कुप्यति, स विचारसभायां दण्डार्हो भविष्यति; यः कश्चिच्च स्वीयसहजं निर्ब्बोधं वदति, स महासभायां दण्डार्हो भविष्यति; पुनश्च त्वं मूढ इति वाक्यं यदि कश्चित् स्वीयभ्रातरं वक्ति, तर्हि नरकाग्नौ स दण्डार्हो भविष्यति। (Geenna g1067)
Mais moi, je vous dis que quiconque se met en colère contre son frère sans raison sera en danger de jugement. Celui qui dit à son frère: « Raca!" risque le conseil. Celui qui dira: « Tu es fou », risquera le feu de la géhenne. (Geenna g1067)
23 अतो वेद्याः समीपं निजनैवेद्ये समानीतेऽपि निजभ्रातरं प्रति कस्माच्चित् कारणात् त्वं यदि दोषी विद्यसे, तदानीं तव तस्य स्मृति र्जायते च,
« Si donc tu présentes ton offrande à l'autel, et que là tu te souviennes que ton frère a quelque chose contre toi,
24 तर्हि तस्या वेद्याः समीपे निजनैवैद्यं निधाय तदैव गत्वा पूर्व्वं तेन सार्द्धं मिल, पश्चात् आगत्य निजनैवेद्यं निवेदय।
laisse là ton offrande devant l'autel, et va-t'en. Réconcilie-toi d'abord avec ton frère, puis viens offrir ton offrande.
25 अन्यञ्च यावत् विवादिना सार्द्धं वर्त्मनि तिष्ठसि, तावत् तेन सार्द्धं मेलनं कुरु; नो चेत् विवादी विचारयितुः समीपे त्वां समर्पयति विचारयिता च रक्षिणः सन्निधौ समर्पयति तदा त्वं कारायां बध्येथाः।
Mets-toi rapidement d'accord avec ton adversaire pendant que tu es avec lui en chemin, de peur que le procureur ne te livre au juge, que le juge ne te livre à l'officier, et que tu ne sois jeté en prison.
26 तर्हि त्वामहं तथ्थं ब्रवीमि, शेषकपर्दकेऽपि न परिशोधिते तस्मात् स्थानात् कदापि बहिरागन्तुं न शक्ष्यसि।
En tout cas, je te le dis, tu ne sortiras pas de là avant d'avoir payé le dernier sou.
27 अपरं त्वं मा व्यभिचर, यदेतद् वचनं पूर्व्वकालीनलोकेभ्यः कथितमासीत्, तद् यूयं श्रुतवन्तः;
Vous avez appris qu'il a été dit: " Tu ne commettras pas d'adultère »;
28 किन्त्वहं युष्मान् वदामि, यदि कश्चित् कामतः काञ्चन योषितं पश्यति, तर्हि स मनसा तदैव व्यभिचरितवान्।
mais moi, je vous dis que quiconque regarde une femme pour la convoiter a déjà commis un adultère avec elle dans son cœur.
29 तस्मात् तव दक्षिणं नेत्रं यदि त्वां बाधते, तर्हि तन्नेत्रम् उत्पाट्य दूरे निक्षिप, यस्मात् तव सर्व्ववपुषो नरके निक्षेपात् तवैकाङ्गस्य नाशो वरं। (Geenna g1067)
Si ton œil droit te fait trébucher, arrache-le et jette-le loin de toi. Car il est plus avantageux pour toi qu'un seul de tes membres périsse que ton corps tout entier soit jeté dans la géhenne. (Geenna g1067)
30 यद्वा तव दक्षिणः करो यदि त्वां बाधते, तर्हि तं करं छित्त्वा दूरे निक्षिप, यतः सर्व्ववपुषो नरके निक्षेपात् एकाङ्गस्य नाशो वरं। (Geenna g1067)
Si ta main droite te fait trébucher, coupe-la et jette-la loin de toi. Car il est plus avantageux pour toi que l'un de tes membres périsse, que tout ton corps soit jeté dans la géhenne. (Geenna g1067)
31 उक्तमास्ते, यदि कश्चिन् निजजायां परित्यक्त्तुम् इच्छति, तर्हि स तस्यै त्यागपत्रं ददातु।
Il a aussi été dit: « Si quelqu'un répudie sa femme, qu'il lui donne une lettre de divorce ».
32 किन्त्वहं युष्मान् व्याहरामि, व्यभिचारदोषे न जाते यदि कश्चिन् निजजायां परित्यजति, तर्हि स तां व्यभिचारयति; यश्च तां त्यक्तां स्त्रियं विवहति, सोपि व्यभिचरति।
Mais moi, je vous dis que si quelqu'un répudie sa femme, sauf pour cause d'immoralité sexuelle, il la rend adultère, et que si quelqu'un l'épouse alors qu'elle est répudiée, il commet un adultère.
33 पुनश्च त्वं मृषा शपथम् न कुर्व्वन् ईश्चराय निजशपथं पालय, पूर्व्वकालीनलोकेभ्यो यैषा कथा कथिता, तामपि यूयं श्रुतवन्तः।
« Vous avez encore entendu qu'il a été dit aux anciens: Tu ne feras pas de faux serments, mais tu accompliras tes serments envers le Seigneur.
34 किन्त्वहं युष्मान् वदामि, कमपि शपथं मा कार्ष्ट, अर्थतः स्वर्गनाम्ना न, यतः स ईश्वरस्य सिंहासनं;
Mais moi, je vous dis de ne pas jurer du tout: ni par le ciel, car c'est le trône de Dieu;
35 पृथिव्या नाम्नापि न, यतः सा तस्य पादपीठं; यिरूशालमो नाम्नापि न, यतः सा महाराजस्य पुरी;
ni par la terre, car c'est le marchepied de ses pieds; ni par Jérusalem, car c'est la ville du grand Roi.
36 निजशिरोनाम्नापि न, यस्मात् तस्यैकं कचमपि सितम् असितं वा कर्त्तुं त्वया न शक्यते।
Tu ne jureras pas non plus par ta tête, car on ne peut rendre un cheveu blanc ou noir.
37 अपरं यूयं संलापसमये केवलं भवतीति न भवतीति च वदत यत इतोऽधिकं यत् तत् पापात्मनो जायते।
Mais que ton « oui » soit « oui » et que ton « non » soit « non ». Tout ce qui est plus que cela appartient au malin.
38 अपरं लोचनस्य विनिमयेन लोचनं दन्तस्य विनिमयेन दन्तः पूर्व्वक्तमिदं वचनञ्च युष्माभिरश्रूयत।
Vous avez appris qu'il a été dit: 'Œil pour œil, dent pour dent'.
39 किन्त्वहं युष्मान् वदामि यूयं हिंसकं नरं मा व्याघातयत। किन्तु केनचित् तव दक्षिणकपोले चपेटाघाते कृते तं प्रति वामं कपोलञ्च व्याघोटय।
Mais moi, je vous dis de ne pas résister à celui qui fait le mal; mais si quelqu'un te frappe sur la joue droite, tends-lui aussi l'autre.
40 अपरं केनचित् त्वया सार्ध्दं विवादं कृत्वा तव परिधेयवसने जिघृतिते तस्मायुत्तरीयवसनमपि देहि।
Si quelqu'un te poursuit pour te prendre ton manteau, laisse-lui aussi ton manteau.
41 यदि कश्चित् त्वां क्रोशमेकं नयनार्थं अन्यायतो धरति, तदा तेन सार्ध्दं क्रोशद्वयं याहि।
Si quelqu'un te force à faire un kilomètre, fais-en deux avec lui.
42 यश्च मानवस्त्वां याचते, तस्मै देहि, यदि कश्चित् तुभ्यं धारयितुम् इच्छति, तर्हि तं प्रति परांमुखो मा भूः।
Donne à celui qui te demande, et ne repousse pas celui qui veut t'emprunter.
43 निजसमीपवसिनि प्रेम कुरु, किन्तु शत्रुं प्रति द्वेषं कुरु, यदेतत् पुरोक्तं वचनं एतदपि यूयं श्रुतवन्तः।
Vous avez appris qu'il a été dit: « Tu aimeras ton prochain et tu haïras ton ennemi ».
44 किन्त्वहं युष्मान् वदामि, यूयं रिपुव्वपि प्रेम कुरुत, ये च युष्मान् शपन्ते, तान, आशिषं वदत, ये च युष्मान् ऋृतीयन्ते, तेषां मङ्गलं कुरुत, ये च युष्मान् निन्दन्ति, ताडयन्ति च, तेषां कृते प्रार्थयध्वं।
Mais moi, je vous dis: aimez vos ennemis, bénissez ceux qui vous maudissent, faites du bien à ceux qui vous haïssent, et priez pour ceux qui vous maltraitent et vous persécutent,
45 तत्र यः सतामसताञ्चोपरि प्रभाकरम् उदाययति, तथा धार्म्मिकानामधार्म्मिकानाञ्चोपरि नीरं वर्षयति तादृशो यो युष्माकं स्वर्गस्थः पिता, यूयं तस्यैव सन्ताना भविष्यथ।
afin que vous soyez les enfants de votre Père qui est dans les cieux. Car il fait lever son soleil sur les méchants et sur les bons, et il fait tomber la pluie sur les justes et sur les injustes.
46 ये युष्मासु प्रेम कुर्व्वन्ति, यूयं यदि केवलं तेव्वेव प्रेम कुरुथ, तर्हि युष्माकं किं फलं भविष्यति? चण्डाला अपि तादृशं किं न कुर्व्वन्ति?
Car si vous aimez ceux qui vous aiment, quelle récompense aurez-vous? Les collecteurs d'impôts eux-mêmes ne font-ils pas de même?
47 अपरं यूयं यदि केवलं स्वीयभ्रातृत्वेन नमत, तर्हि किं महत् कर्म्म कुरुथ? चण्डाला अपि तादृशं किं न कुर्व्वन्ति?
Si vous vous contentez de saluer vos amis, que faites-vous de plus que les autres? Les collecteurs d'impôts n' en font-ils pas autant?
48 तस्मात् युष्माकं स्वर्गस्थः पिता यथा पूर्णो भवति, यूयमपि तादृशा भवत।
C'est pourquoi vous devez être parfaits, comme votre Père qui est dans les cieux est parfait.

< मथिः 5 >