< मथिः 4 >

1 ततः परं यीशुः प्रतारकेण परीक्षितो भवितुम् आत्मना प्रान्तरम् आकृष्टः
Kisha Yesu alongosibhu ni Roho mpaka kulijangwa ili akajaribibhwayi ni ibilisi.
2 सन् चत्वारिंशदहोरात्रान् अनाहारस्तिष्ठन् क्षुधितो बभूव।
Bho afunguili kwa magono arobaini pamusi ni pakilu akabhili njala.
3 तदानीं परीक्षिता तत्समीपम् आगत्य व्याहृतवान्, यदि त्वमीश्वरात्मजो भवेस्तर्ह्याज्ञया पाषाणानेतान् पूपान् विधेहि।
Mjarabu akahida na akan'jobhela, “Kama bhehe ndo Mwana ghwa K'yara, liamuruaj'hi maganga agha kuj'ha nkate.”
4 ततः स प्रत्यब्रवीत्, इत्थं लिखितमास्ते, "मनुजः केवलपूपेन न जीविष्यति, किन्त्वीश्वरस्य वदनाद् यानि यानि वचांसि निःसरन्ति तैरेव जीविष्यति।"
Lakini Yesu an'jibili ni kun'jobhela, “J'hilembibhu, Munu ibetalepi kutama nkate tuu bhuene, bali kwa kila lilobhi lyalihomela mu kinywa mwa K'yara.”
5 तदा प्रतारकस्तं पुण्यनगरं नीत्वा मन्दिरस्य चूडोपरि निधाय गदितवान्,
Kisha ibilisi akandongosya mpaka pa mji ntakatifu ni kumbeka panani sana pa lijengo lya lihekalu,
6 त्वं यदिश्वरस्य तनयो भवेस्तर्हीतोऽधः पत, यत इत्थं लिखितमास्ते, आदेक्ष्यति निजान् दूतान् रक्षितुं त्वां परमेश्वरः। यथा सर्व्वेषु मार्गेषु त्वदीयचरणद्वये। न लगेत् प्रस्तराघातस्त्वां घरिष्यन्ति ते करैः॥
ni kun'jobhela, “kama bhebhe Muana ghwa K'yara, kitaghai pasi, kwandabha j'hilembibhu, 'Ibetakuamuru malaika bha muene bhahidayi bhakudakayi,' ni, 'bhibetakuj'hinula kwa mabhoko ghabhu, ili ukatakwikungufula kig'olo kyako mu liganga.”
7 तदानीं यीशुस्तस्मै कथितवान् एतदपि लिखितमास्ते, "त्वं निजप्रभुं परमेश्वरं मा परीक्षस्व।"
Yesu akan'jobhela, “Kabhele j'hilembibhu, 'Usin'jaribu Bwana K'yara ghwaku.'”
8 अनन्तरं प्रतारकः पुनरपि तम् अत्युञ्चधराधरोपरि नीत्वा जगतः सकलराज्यानि तदैश्वर्य्याणि च दर्शयाश्चकार कथयाञ्चकार च,
Kisha, ibilisi akantola ni kundongosya sehemu j'ha panani zaidi akandasya falme siyoha sya bhulimwengu ni fahari j'ha e'su sioha.
9 यदि त्वं दण्डवद् भवन् मां प्रणमेस्तर्ह्यहम् एतानि तुभ्यं प्रदास्यामि।
Akan'jobhela, “Nibetakupela fenu fyoha efe ukanisujudilai ni kuniabudu.”
10 तदानीं यीशुस्तमवोचत्, दूरीभव प्रतारक, लिखितमिदम् आस्ते, "त्वया निजः प्रभुः परमेश्वरः प्रणम्यः केवलः स सेव्यश्च।"
Kisha Yesu akan'jobhela, “Lotai okhu naubhokai apa, lisyetani, kwandabha j'hilembibhu, 'J'hilondeka kumwabudu Bwana K'yara ghwaku, na un'tumikiayi muene tu.'”
11 ततः प्रतारकेण स पर्य्यत्याजि, तदा स्वर्गीयदूतैरागत्य स सिषेवे।
Kisha ibilisi akandeka, na langai, malaika bhakahida bhakan'tumikila.
12 तदनन्तरं योहन् कारायां बबन्धे, तद्वार्त्तां निशम्य यीशुना गालील् प्रास्थीयत।
Basi Yesu bho ap'heliki kuj'ha Yohana akamuliki, abhokhili mpaka Galilaya.
13 ततः परं स नासरन्नगरं विहाय जलघेस्तटे सिबूलून्नप्ताली एतयोरुवभयोः प्रदेशयोः सीम्नोर्मध्यवर्त्ती य: कफर्नाहूम् तन्नगरम् इत्वा न्यवसत्।
Abhokhili Nazareti alotili ni kutama Kaperanaumu, j'haj'hij'hele kandokando ni Bahari j'ha Galilaya, mumipaka ghya majimbo ghya Zabuloni ni Naftali.
14 तस्मात्, अन्यादेशीयगालीलि यर्द्दन्पारेऽब्धिरोधसि। नप्तालिसिबूलून्देशौ यत्र स्थाने स्थितौ पुरा।
Ej'he j'hatomili kutimisya khela kyakyajobhibhu ni nabii Isaya,
15 तत्रत्या मनुजा ये ये पर्य्यभ्राम्यन् तमिस्रके। तैर्जनैर्बृहदालोकः परिदर्शिष्यते तदा। अवसन् ये जना देशे मृत्युच्छायास्वरूपके। तेषामुपरि लोकानामालोकः संप्रकाशितः॥
“Mu mji ghwa Zabuloni ni mji ghwa Naftali, kulotela kubahari, kwiselya j'ha Yorodani, Galilaya j'ha bhamataifa!
16 यदेतद्वचनं यिशयियभविष्यद्वादिना प्रोक्तं, तत् तदा सफलम् अभूत्।
Bhanu bhabhatamili mu ngisi bhabhubhwene mwanga m'mbaha, na bhala bhabhaj'hele bhatamili mu maeneo ni kivuli kya mauti, panani pa bhene nuru ibhamuliki.”
17 अनन्तरं यीशुः सुसंवादं प्रचारयन् एतां कथां कथयितुम् आरेभे, मनांसि परावर्त्तयत, स्वर्गीयराजत्वं सविधमभवत्।
Kuhomela bhwakati obhu Yesu aj'handili kuhubiri ni kujobha, “Mutubuaj'hi kwa ndabha bhufalme bhwa K'yara bhwikaribila.”
18 ततः परं यीशु र्गालीलो जलधेस्तटेन गच्छन् गच्छन् आन्द्रियस्तस्य भ्राता शिमोन् अर्थतो यं पितरं वदन्ति एतावुभौ जलघौ जालं क्षिपन्तौ ददर्श, यतस्तौ मीनधारिणावास्ताम्।
Bhoigenda kandokando j'ha Bahari j'ha Galilaya, abhabhuene bhalongo bhabhele, Simoni j'haakutibhweghe Petro, ni Andrea nd'hombo munu, bhitegha n'kuabhu mu bahari, kwa kuj'ha bhaj'hele bhavuvi bha somba.
19 तदा स तावाहूय व्याजहार, युवां मम पश्चाद् आगच्छतं, युवामहं मनुजधारिणौ करिष्यामि।
Yesu akabhajobhela, “Muhidai munikhesiaghe, nibeta kubhabhomba kuj'ha bhavuvi bha bhanu.”
20 तेनैव तौ जालं विहाय तस्य पश्चात् आगच्छताम्।
Mara j'himonga bhasilekili mikwabhu na bhankesili.
21 अनन्तरं तस्मात् स्थानात् व्रजन् व्रजन् सिवदियस्य सुतौ याकूब् योहन्नामानौ द्वौ सहजौ तातेन सार्द्धं नौकोपरि जालस्य जीर्णोद्धारं कुर्व्वन्तौ वीक्ष्य तावाहूतवान्।
Ni Yesu bho ij'hendolela kuh'omela apu abhabhuene bhangi bhabhele, Yakobo mwana ghwa Zebedayo, ni Yohana nd'h'ombo munu. Bhaj'hele mu bhuatu pamonga ni Zebedayo tata ghwabho bhishona mikwabhu ghiabhu. Akabhakuta,
22 तत्क्षणात् तौ नावं स्वतातञ्च विहाय तस्य पश्चाद्गामिनौ बभूवतुः।
ni mara j'himonga bhakankesya.
23 अनन्तरं भजनभवने समुपदिशन् राज्यस्य सुसंवादं प्रचारयन् मनुजानां सर्व्वप्रकारान् रोगान् सर्व्वप्रकारपीडाश्च शमयन् यीशुः कृत्स्नं गालील्देशं भ्रमितुम् आरभत।
Yesu alotili karibia Galilaya kuoha, akaj'haimanyisya mu masinagogi ghabhu, akaj'ha ihubiri injili j'ha bhufalme, na akaj'ha ikabhaponyesya kila aina gha maradhi ni bhubhine miongoni mwa bhanu.
24 तेन कृत्स्नसुरियादेशस्य मध्यं तस्य यशो व्याप्नोत्, अपरं भूतग्रस्ता अपस्मारर्गीणः पक्षाधातिप्रभृतयश्च यावन्तो मनुजा नानाविधव्याधिभिः क्लिष्टा आसन्, तेषु सर्व्वेषु तस्य समीपम् आनीतेषु स तान् स्वस्थान् चकार।
Habari sya muene syasambere Siria j'hioha, ni bhanu bhakabhaleta kwa muene bhala bhoha bhabhalwaleghe ni maradhi mbalimbali ni maumivu, bhabhaj'hele ni mapepo, ni bhenye kifafa na bhabhopozili. Yesu abhaponyisi.
25 एतेन गालील्-दिकापनि-यिरूशालम्-यिहूदीयदेशेभ्यो यर्द्दनः पाराञ्च बहवो मनुजास्तस्य पश्चाद् आगच्छन्।
Umati m'mbaha ghwa bhanu bhwa mfwatili kuhomela Galilaya, ni Dekapoli, ni Yerusalemu ni Bhuyahudi na ku'homa kwiselya j'ha Yorodani.

< मथिः 4 >