< मथिः 27 >

1 प्रभाते जाते प्रधानयाजकलोकप्राचीना यीशुं हन्तुं तत्प्रतिकूलं मन्त्रयित्वा
When it was morning, all the chief priests and the elders of the people have consulted against Jesus, how they might procure his death,
2 तं बद्व्वा नीत्वा पन्तीयपीलाताख्याधिपे समर्पयामासुः।
conducted him bound to Pontius Pilate, the procurator, to whom they delivered him up.
3 ततो यीशोः परकरेव्वर्पयिता यिहूदास्तत्प्राणादण्डाज्ञां विदित्वा सन्तप्तमनाः प्रधानयाजकलोकप्राचीनानां समक्षं तास्त्रींशन्मुद्राः प्रतिदायावादीत्,
Then Judas, who had betrayed him, finding that he was condemned, repented; and returning the thirty shekels to the chief priests and the elders,
4 एतन्निरागोनरप्राणपरकरार्पणात् कलुषं कृतवानहं। तदा त उदितवन्तः, तेनास्माकं किं? त्वया तद् बुध्यताम्।
said, I have sinner, in that I have betrayed the innocent. They answered, What is that to us? See you to that.
5 ततो यिहूदा मन्दिरमध्ये ता मुद्रा निक्षिप्य प्रस्थितवान् इत्वा च स्वयमात्मानमुद्बबन्ध।
After which, having thrown down the money in the temple, he went away, and strangled himself.
6 पश्चात् प्रधानयाजकास्ता मुद्रा आदाय कथितवन्तः, एता मुद्राः शोणितमूल्यं तस्माद् भाण्डागारे न निधातव्याः।
The chief priests taking the money, said, It is not lawful to put it into the sacred treasury, because it is the price of blood.
7 अनन्तरं ते मन्त्रयित्वा विदेशिनां श्मशानस्थानाय ताभिः कुलालस्य क्षेत्रमक्रीणन्।
But, after deliberating, they bought with it the potter's field, to be a burying place for strangers,
8 अतोऽद्यापि तत्स्थानं रक्तक्षेत्रं वदन्ति।
for which reason that field is, to this day, called, The Field of Blood.
9 इत्थं सति इस्रायेलीयसन्तानै र्यस्य मूल्यं निरुपितं, तस्य त्रिंशन्मुद्रामानं मूल्यं
Then was the word of Jeremiah the Prophet verified, "The thirty shekels, the price at which he was valued, I took, as the Lord appointed me, from the sons of Israel,
10 मां प्रति परमेश्वरस्यादेशात् तेभ्य आदीयत, तेन च कुलालस्य क्षेत्रं क्रीतमिति यद्वचनं यिरिमियभविष्यद्वादिना प्रोक्तं तत् तदासिध्यत्।
who gave them for the potter's field.
11 अनन्तरं यीशौ तदधिपतेः सम्मुख उपतिष्ठति स तं पप्रच्छ, त्वं किं यिहूदीयानां राजा? तदा यीशुस्तमवदत्, त्वं सत्यमुक्तवान्।
Now Jesus appeared before the procurator, who questioned him, saying, You are the King of the Jews? He answered, You say right.
12 किन्तु प्रधानयाजकप्राचीनैरभियुक्तेन तेन किमपि न प्रत्यवादि।
But when he was arraigned by the chief priests and the elders, he made no reply.
13 ततः पीलातेन स उदितः, इमे त्वत्प्रतिकूलतः कति कति साक्ष्यं ददति, तत् त्वं न शृणोषि?
Then Pilate said to him, Do you not hear of how many crimes they accuse you?
14 तथापि स तेषामेकस्यापि वचस उत्तरं नोदितवान्; तेन सोऽधिपति र्महाचित्रं विदामास।
But he answered not one word, which surprised the procurator exceedingly.
15 अन्यच्च तन्महकालेऽधिपतेरेतादृशी रातिरासीत्, प्रजा यं कञ्चन बन्धिनं याचन्ते, तमेव स मोचयतीति।
Now the procurator was accustomed to release, at the festival, any one of the prisoners whom the multitude demanded.
16 तदानीं बरब्बानामा कश्चित् ख्यातबन्ध्यासीत्।
And they had then a famous prisoners named Barabbas.
17 ततः पीलातस्तत्र मिलितान् लोकान् अपृच्छत्, एष बरब्बा बन्धी ख्रीष्टविख्यातो यीशुश्चैतयोः कं मोचयिष्यामि? युष्माकं किमीप्सितं?
Therefore. when they were assembled, Pilate said to them, Whom shall I release to you? Barabbas, or Jesus, who is called Messiah?
18 तैरीर्ष्यया स समर्पित इति स ज्ञातवान्।
(For he perceived that through envy they had delivered him up;
19 अपरं विचारासनोपवेशनकाले पीलातस्य पत्नी भृत्यं प्रहित्य तस्मै कथयामास, तं धार्म्मिकमनुजं प्रति त्वया किमपि न कर्त्तव्यं; यस्मात् तत्कृतेऽद्याहं स्वप्ने प्रभूतकष्टमलभे।
besides, while he was sitting on the tribunal, his wife sent him this message, Have nothing to do with this innocent person; for today, I have suffered much in a dream, on his account.)
20 अनन्तरं प्रधानयाजकप्राचीना बरब्बां याचित्वादातुं यीशुञ्च हन्तुं सकललोकान् प्रावर्त्तयन्।
But the chief priests and elders instigated the populace to demand Barabbas, and cause Jesus to be executed.
21 ततोऽधिपतिस्तान् पृष्टवान्, एतयोः कमहं मोचयिष्यामि? युष्माकं केच्छा? ते प्रोचु र्बरब्बां।
Therefore, when the procurator asked, which of the two he should release, they all answered, Barabbas.
22 तदा पीलातः पप्रच्छ, तर्हि यं ख्रीष्टं वदन्ति, तं यीशुं किं करिष्यामि? सर्व्वे कथयामासुः, स क्रुशेन विध्यतां।
Pilate replied, What then shall I do with Jesus, whom they call Messiah? They all answered, Let him be crucified.
23 ततोऽधिपतिरवादीत्, कुतः? किं तेनापराद्धं? किन्तु ते पुनरुचै र्जगदुः, स क्रुशेन विध्यतां।
The procurator said, Why? What evil has he done? But they cried the louder, saying, Let him be crucified.
24 तदा निजवाक्यमग्राह्यमभूत्, कलहश्चाप्यभूत्, पीलात इति विलोक्य लोकानां समक्षं तोयमादाय करौ प्रक्षाल्यावोचत्, एतस्य धार्म्मिकमनुष्यस्य शोणितपाते निर्दोषोऽहं, युष्माभिरेव तद् बुध्यतां।
Pilate perceiving that he was so far from prevailing, that they grew more tumultuous, took water, and washed his hands before the multitude, saying, I am guiltless of the blood of this innocent person. See you to it.
25 तदा सर्व्वाः प्रजाः प्रत्यवोचन्, तस्य शोणितपातापराधोऽस्माकम् अस्मत्सन्तानानाञ्चोपरि भवतु।
And all the people answering, said, His blood be upon us, and upon your children.
26 ततः स तेषां समीपे बरब्बां मोचयामास यीशुन्तु कषाभिराहत्य क्रुशेन वेधितुं समर्पयामास।
Then he released Barabbas to them, and having caused Jesus to be scourged, delivered him up to be crucified.
27 अनन्तरम् अधिपतेः सेना अधिपते र्गृहं यीशुमानीय तस्य समीपे सेनासमूहं संजगृहुः।
After this, the procurator's soldiers took Jesus into the pretorium, where they gathered around him all the band.
28 ततस्ते तस्य वसनं मोचयित्वा कृष्णलोहितवर्णवसनं परिधापयामासुः
And having stripped him, they robed him in a scarlet cloak,
29 कण्टकानां मुकुटं निर्म्माय तच्छिरसि ददुः, तस्य दक्षिणकरे वेत्रमेकं दत्त्वा तस्य सम्मुखे जानूनि पातयित्वा, हे यिहूदीयानां राजन्, तुभ्यं नम इत्युक्त्वा तं तिरश्चक्रुः,
and crowned him with a wreath of thorns, and put a rod in his right hand, and kneeling before him in mockery. cried, Hail, King of the Jews!
30 ततस्तस्य गात्रे निष्ठीवं दत्वा तेन वेत्रेण शिर आजघ्नुः।
And spitting upon him, they took the rod and struck him with it on the head.
31 इत्थं तं तिरस्कृत्य तद् वसनं मोचयित्वा पुनर्निजवसनं परिधापयाञ्चक्रुः, तं क्रुशेन वेधितुं नीतवन्तः।
When they had mocked him, they disrobed him again, and having put his own raiment on him, led him away to crucify him.
32 पश्चात्ते बहिर्भूय कुरीणीयं शिमोन्नामकमेकं विलोक्य क्रुशं वोढुं तमाददिरे।
As they went out of the city, they met one Simon, a Cyrenian, whom they constrained to carry the cross;
33 अनन्तरं गुल्गल्ताम् अर्थात् शिरस्कपालनामकस्थानमु पस्थाय ते यीशवे पित्तमिश्रिताम्लरसं पातुं ददुः,
and being arrived at a place called Golgotha, which signifies a Place of Skulls,
34 किन्तु स तमास्वाद्य न पपौ।
they gave him to drink, vinegar mixed with wormwood, which, having tasted, he would not drink.
35 तदानीं ते तं क्रुशेन संविध्य तस्य वसनानि गुटिकापातेन विभज्य जगृहुः, तस्मात्, विभजन्तेऽधरीयं मे ते मनुष्याः परस्परं। मदुत्तरीयवस्त्रार्थं गुटिकां पातयन्ति च॥यदेतद्वचनं भविष्यद्वादिभिरुक्तमासीत्, तदा तद् असिध्यत्,
After they had nailed him to the cross, they parted his garments by lot.
36 पश्चात् ते तत्रोपविश्य तद्रक्षणकर्व्वणि नियुक्तास्तस्थुः।
And having sat down there, they guarded him.
37 अपरम् एष यिहूदीयानां राजा यीशुरित्यपवादलिपिपत्रं तच्छिरस ऊर्द्व्वे योजयामासुः।
And over his head they placed this inscription, denoting the cause of his death: THIS IS JESUS THE KING OF THE JEWS.
38 ततस्तस्य वामे दक्षिणे च द्वौ चैरौ तेन साकं क्रुशेन विविधुः।
Two robbers also were crucified with him, one at his right hand, and the other at his left.
39 तदा पान्था निजशिरो लाडयित्वा तं निन्दन्तो जगदुः,
Meanwhile the passengers reviled him, shaking their heads,
40 हे ईश्वरमन्दिरभञ्जक दिनत्रये तन्निर्म्मातः स्वं रक्ष, चेत्त्वमीश्वरसुतस्तर्हि क्रुशादवरोह।
and saying, You who could demolish the temple, and rebuild it in three days; if you be God's Son, come down from the cross.
41 प्रधानयाजकाध्यापकप्राचीनाश्च तथा तिरस्कृत्य जगदुः,
The chief priests also, with the scribes and elders, deriding him, said,
42 सोऽन्यजनानावत्, किन्तु स्वमवितुं न शक्नोति। यदीस्रायेलो राजा भवेत्, तर्हीदानीमेव क्रुशादवरोहतु, तेन तं वयं प्रत्येष्यामः।
He saved others: can he not save himself? If he be King of Israel, let him now descend from the cross, and we will believe him.
43 स ईश्वरे प्रत्याशामकरोत्, यदीश्वरस्तस्मिन् सन्तुष्टस्तर्हीदानीमेव तमवेत्, यतः स उक्तवान् अहमीश्वरसुतः।
He trusted in God. Let God deliver him now, if he regard him; for he called himself God's Son.
44 यौ स्तेनौ साकं तेन क्रुशेन विद्धौ तौ तद्वदेव तं निनिन्दतुः।
The robbers too, his fellow-sufferers, upbraided him in the same manner.
45 तदा द्वितीययामात् तृतीययामं यावत् सर्व्वदेशे तमिरं बभूव,
Now from the sixth hour to the ninth, the whole land was in darkness.
46 तृतीययामे "एली एली लामा शिवक्तनी", अर्थात् मदीश्वर मदीश्वर कुतो मामत्याक्षीः? यीशुरुच्चैरिति जगाद।
About the ninth hour, Jesus cried aloud, saying, Eli, Eli, lama sabacthani? that is, My God, my God, why hast thou forsaken me?
47 तदा तत्र स्थिताः केचित् तत् श्रुत्वा बभाषिरे, अयम् एलियमाहूयति।
Some of the bystanders hearing this, said, He calls Elijah.
48 तेषां मध्याद् एकः शीघ्रं गत्वा स्पञ्जं गृहीत्वा तत्राम्लरसं दत्त्वा नलेन पातुं तस्मै ददौ।
Instantly one of them ran, brought a sponge, and soaked it in vinegar, and having fastened it to a stick, presented it to him to drink.
49 इतरेऽकथयन् तिष्ठत, तं रक्षितुम् एलिय आयाति नवेति पश्यामः।
The rest said, Forbear, we shall see whether Elijah will come to save him.
50 यीशुः पुनरुचैराहूय प्राणान् जहौ।
Jesus having again cried with a loud voice, resigned his spirit.
51 ततो मन्दिरस्य विच्छेदवसनम् ऊर्द्व्वादधो यावत् छिद्यमानं द्विधाभवत्,
And, behold, the vail of the temple was rent in two from top to bottom, the earth trembled, and the rocks split.
52 भूमिश्चकम्पे भूधरोव्यदीर्य्यत च। श्मशाने मुक्ते भूरिपुण्यवतां सुप्तदेहा उदतिष्ठन्,
Graves also burst open; and after his resurrection, the bodies of several saints who slept were raised,
53 श्मशानाद् वहिर्भूय तदुत्थानात् परं पुण्यपुरं गत्वा बहुजनान् दर्शयामासुः।
came out of the graves, went into the holy city, and were seen by many.
54 यीशुरक्षणाय नियुक्तः शतसेनापतिस्तत्सङ्गिनश्च तादृशीं भूकम्पादिघटनां दृष्ट्वा भीता अवदन्, एष ईश्वरपुत्रो भवति।
Now the centurion, and they who, with him, guarded Jesus, observing the earthquake, and what passed, were exceedingly terrified, and said, This was certainly the son of a god.
55 या बहुयोषितो यीशुं सेवमाना गालीलस्तत्पश्चादागतास्तासां मध्ये
Several women also were there, looking on at a distance, who had followed Jesus from Galilee, assisting him with their service.
56 मग्दलीनी मरियम् याकूब्योश्यो र्माता या मरियम् सिबदियपुत्रयो र्माता च योषित एता दूरे तिष्ठन्त्यो ददृशुः।
Among them were Mary the Magdalene, and Mary the mother of James and Joses, and the mother of Zebedee's sons.
57 सन्ध्यायां सत्यम् अरिमथियानगरस्य यूषफ्नामा धनी मनुजो यीशोः शिष्यत्वात्
In the evening a rich Arimathean named Joseph, who was himself a disciple of Jesus,
58 पीलातस्य समीपं गत्वा यीशोः कायं ययाचे, तेन पीलातः कायं दातुम् आदिदेश।
went to Pilate and begged the body of Jesus. Pilate having given orders to deliver it to Joseph,
59 यूषफ् तत्कायं नीत्वा शुचिवस्त्रेणाच्छाद्य
he took the body, wrapped it in clean linen,
60 स्वार्थं शैले यत् श्मशानं चखान, तन्मध्ये तत्कायं निधाय तस्य द्वारि वृहत्पाषाणं ददौ।
and deposited it in his own tomb, which he had newly caused to be hewn in the rock; and having rolled a great stone to the entrance, he went away.
61 किन्तु मग्दलीनी मरियम् अन्यमरियम् एते स्त्रियौ तत्र श्मशानसम्मुख उपविविशतुः।
Now Mary the Magdalene, and the other Mary were there, sitting over against the sepulcher.
62 तदनन्तरं निस्तारोत्सवस्यायोजनदिनात् परेऽहनि प्रधानयाजकाः फिरूशिनश्च मिलित्वा पीलातमुपागत्याकथयन्,
On the morrow, being the day of preparation, the chief priests and the Pharisees repaired in a body to Pilate,
63 हे महेच्छ स प्रतारको जीवन अकथयत्, दिनत्रयात् परं श्मशानादुत्थास्यामि तद्वाक्यं स्मरामो वयं;
and said, My lord, we remember that this impostor, when alive, said, Within three days I shall be raised.
64 तस्मात् तृतीयदिनं यावत् तत् श्मशानं रक्षितुमादिशतु, नोचेत् तच्छिष्या यामिन्यामागत्य तं हृत्वा लोकान् वदिष्यन्ति, स श्मशानादुदतिष्ठत्, तथा सति प्रथमभ्रान्तेः शेषीयभ्रान्ति र्महती भविष्यति।
Command, therefore, that the sepulcher be guarded till the third day, lest his disciples come and steal him, and say to the people, He is raised from the dead; for this last imposture would prove worse than the first.
65 तदा पीलात अवादीत्, युष्माकं समीपे रक्षिगण आस्ते, यूयं गत्वा यथा साध्यं रक्षयत।
Pilate answered, You have a guard; make the sepulcher as secure as you can.
66 ततस्ते गत्वा तद्दूारपाषाणं मुद्राङ्कितं कृत्वा रक्षिगणं नियोज्य श्मशानं रक्षयामासुः।
Accordingly they went and secured it, sealing the stone, and posting guards.

< मथिः 27 >