< मथिः 14 >

1 तदानीं राजा हेरोद् यीशो र्यशः श्रुत्वा निजदासेयान् जगाद्,
那時,分封的王希律聽見耶穌的名聲,
2 एष मज्जयिता योहन्, प्रमितेभयस्तस्योत्थानात् तेनेत्थमद्भुतं कर्म्म प्रकाश्यते।
就對臣僕說:「這是施洗的約翰從死裏復活,所以這些異能從他裏面發出來。」
3 पुरा हेरोद् निजभ्रातु: फिलिपो जायाया हेरोदीयाया अनुरोधाद् योहनं धारयित्वा बद्धा कारायां स्थापितवान्।
起先,希律為他兄弟腓力的妻子希羅底的緣故,把約翰拿住,鎖在監裏。
4 यतो योहन् उक्तवान्, एत्सयाः संग्रहो भवतो नोचितः।
因為約翰曾對他說:「你娶這婦人是不合理的。」
5 तस्मात् नृपतिस्तं हन्तुमिच्छन्नपि लोकेभ्यो विभयाञ्चकार; यतः सर्व्वे योहनं भविष्यद्वादिनं मेनिरे।
希律就想要殺他,只是怕百姓,因為他們以約翰為先知。
6 किन्तु हेरोदो जन्माहीयमह उपस्थिते हेरोदीयाया दुहिता तेषां समक्षं नृतित्वा हेरोदमप्रीण्यत्।
到了希律的生日,希羅底的女兒在眾人面前跳舞,使希律歡喜。
7 तस्मात् भूपतिः शपथं कुर्व्वन् इति प्रत्यज्ञासीत्, त्वया यद् याच्यते, तदेवाहं दास्यामि।
希律就起誓,應許隨她所求的給她。
8 सा कुमारी स्वीयमातुः शिक्षां लब्धा बभाषे, मज्जयितुर्योहन उत्तमाङ्गं भाजने समानीय मह्यं विश्राणय।
女兒被母親所使,就說:「請把施洗約翰的頭放在盤子裏,拿來給我。」
9 ततो राजा शुशोच, किन्तु भोजनायोपविशतां सङ्गिनां स्वकृतशपथस्य चानुरोधात् तत् प्रदातुम आदिदेश।
王便憂愁,但因他所起的誓,又因同席的人,就吩咐給她;
10 पश्चात् कारां प्रति नरं प्रहित्य योहन उत्तमाङ्गं छित्त्वा
於是打發人去,在監裏斬了約翰,
11 तत् भाजन आनाय्य तस्यै कुमार्य्यै व्यश्राणयत्, ततः सा स्वजनन्याः समीपं तन्निनाय।
把頭放在盤子裏,拿來給了女子;女子拿去給她母親。
12 पश्चात् योहनः शिष्या आगत्य कायं नीत्वा श्मशाने स्थापयामासुस्ततो यीशोः सन्निधिं व्रजित्वा तद्वार्त्तां बभाषिरे।
約翰的門徒來,把屍首領去埋葬了,就去告訴耶穌。
13 अनन्तरं यीशुरिति निशभ्य नावा निर्जनस्थानम् एकाकी गतवान्, पश्चात् मानवास्तत् श्रुत्वा नानानगरेभ्य आगत्य पदैस्तत्पश्चाद् ईयुः।
耶穌聽見了,就上船從那裏獨自退到野地裏去。眾人聽見,就從各城裏步行跟隨他。
14 तदानीं यीशु र्बहिरागत्य महान्तं जननिवहं निरीक्ष्य तेषु कारुणिकः मन् तेषां पीडितजनान् निरामयान् चकार।
耶穌出來,見有許多的人,就憐憫他們,治好了他們的病人。
15 ततः परं सन्ध्यायां शिष्यास्तदन्तिकमागत्य कथयाञ्चक्रुः, इदं निर्जनस्थानं वेलाप्यवसन्ना; तस्मात् मनुजान् स्वस्वग्रामं गन्तुं स्वार्थं भक्ष्याणि क्रेतुञ्च भवान् तान् विसृजतु।
天將晚的時候,門徒進前來,說:「這是野地,時候已經過了,請叫眾人散開,他們好往村子裏去,自己買吃的。」
16 किन्तु यीशुस्तानवादीत्, तेषां गमने प्रयोजनं नास्ति, यूयमेव तान् भोजयत।
耶穌說:「不用他們去,你們給他們吃吧!」
17 तदा ते प्रत्यवदन्, अस्माकमत्र पूपपञ्चकं मीनद्वयञ्चास्ते।
門徒說:「我們這裏只有五個餅,兩條魚。」
18 तदानीं तेनोक्तं तानि मदन्तिकमानयत।
耶穌說:「拿過來給我。」
19 अनन्तरं स मनुजान् यवसोपर्य्युपवेष्टुम् आज्ञापयामास; अपर तत् पूपपञ्चकं मीनद्वयञ्च गृह्लन् स्वर्गं प्रति निरीक्ष्येश्वरीयगुणान् अनूद्य भंक्त्वा शिष्येभ्यो दत्तवान्, शिष्याश्च लोकेभ्यो ददुः।
於是吩咐眾人坐在草地上,就拿着這五個餅,兩條魚,望着天祝福,擘開餅,遞給門徒,門徒又遞給眾人。
20 ततः सर्व्वे भुक्त्वा परितृप्तवन्तः, ततस्तदवशिष्टभक्ष्यैः पूर्णान् द्वादशडलकान् गृहीतवन्तः।
他們都吃,並且吃飽了,把剩下的零碎收拾起來,裝滿了十二個籃子。
21 ते भोक्तारः स्त्रीर्बालकांश्च विहाय प्रायेण पञ्च सहस्राणि पुमांस आसन्।
吃的人,除了婦女孩子,約有五千。
22 तदनन्तरं यीशु र्लोकानां विसर्जनकाले शिष्यान् तरणिमारोढुं स्वाग्रे पारं यातुञ्च गाढमादिष्टवान्।
耶穌隨即催門徒上船,先渡到那邊去,等他叫眾人散開。
23 ततो लोकेषु विसृष्टेषु स विविक्ते प्रार्थयितुं गिरिमेकं गत्वा सन्ध्यां यावत् तत्रैकाकी स्थितवान्।
散了眾人以後,他就獨自上山去禱告。到了晚上,只有他一人在那裏。
24 किन्तु तदानीं सम्मुखवातत्वात् सरित्पते र्मध्ये तरङ्गैस्तरणिर्दोलायमानाभवत्।
那時船在海中,因風不順,被浪搖撼。
25 तदा स यामिन्याश्चतुर्थप्रहरे पद्भ्यां व्रजन् तेषामन्तिकं गतवान्।
夜裏四更天,耶穌在海面上走,往門徒那裏去。
26 किन्तु शिष्यास्तं सागरोपरि व्रजन्तं विलोक्य समुद्विग्ना जगदुः, एष भूत इति शङ्कमाना उच्चैः शब्दायाञ्चक्रिरे च।
門徒看見他在海面上走,就驚慌了,說:「是個鬼怪!」便害怕,喊叫起來。
27 तदैव यीशुस्तानवदत्, सुस्थिरा भवत, मा भैष्ट, एषोऽहम्।
耶穌連忙對他們說:「你們放心,是我,不要怕!」
28 ततः पितर इत्युक्तवान्, हे प्रभो, यदि भवानेव, तर्हि मां भवत्समीपं यातुमाज्ञापयतु।
彼得說:「主,如果是你,請叫我從水面上走到你那裏去。」
29 ततः तेनादिष्टः पितरस्तरणितोऽवरुह्य यीशेारन्तिकं प्राप्तुं तोयोपरि वव्राज।
耶穌說:「你來吧。」彼得就從船上下去,在水面上走,要到耶穌那裏去;
30 किन्तु प्रचण्डं पवनं विलोक्य भयात् तोये मंक्तुम् आरेभे, तस्माद् उच्चैः शब्दायमानः कथितवान्, हे प्रभो, मामवतु।
只因見風甚大,就害怕,將要沉下去,便喊着說:「主啊,救我!」
31 यीशुस्तत्क्षणात् करं प्रसार्य्य तं धरन् उक्तवान्, ह स्तोकप्रत्ययिन् त्वं कुतः समशेथाः?
耶穌趕緊伸手拉住他,說:「你這小信的人哪,為甚麼疑惑呢?」
32 अनन्तरं तयोस्तरणिमारूढयोः पवनो निववृते।
他們上了船,風就住了。
33 तदानीं ये तरण्यामासन्, त आगत्य तं प्रणभ्य कथितवन्तः, यथार्थस्त्वमेवेश्वरसुतः।
在船上的人都拜他,說:「你真是上帝的兒子了。」
34 अनन्तरं पारं प्राप्य ते गिनेषरन्नामकं नगरमुपतस्थुः,
他們過了海,來到革尼撒勒地方。
35 तदा तत्रत्या जना यीशुं परिचीय तद्देश्स्य चतुर्दिशो वार्त्तां प्रहित्य यत्र यावन्तः पीडिता आसन्, तावतएव तदन्तिकमानयामासुः।
那裏的人一認出是耶穌,就打發人到周圍地方去,把所有的病人帶到他那裏,
36 अपरं तदीयवसनस्य ग्रन्थिमात्रं स्प्रष्टुं विनीय यावन्तो जनास्तत् स्पर्शं चक्रिरे, ते सर्व्वएव निरामया बभूवुः।
只求耶穌准他們摸他的衣裳繸子;摸着的人就都好了。

< मथिः 14 >