< मार्कः 1 >

1 ईश्वरपुत्रस्य यीशुख्रीष्टस्य सुसंवादारम्भः।
Jēzus Kristus, Dieva Dēla, evaņģēlija iesākums.
2 भविष्यद्वादिनां ग्रन्थेषु लिपिरित्थमास्ते, पश्य स्वकीयदूतन्तु तवाग्रे प्रेषयाम्यहम्। गत्वा त्वदीयपन्थानं स हि परिष्करिष्यति।
Itin kā ir rakstīts pie tiem praviešiem: “Redzi, Es sūtu Savu eņģeli Tavā priekšā, kam būs sataisīt Tavu ceļu;”
3 "परमेशस्य पन्थानं परिष्कुरुत सर्व्वतः। तस्य राजपथञ्चैव समानं कुरुताधुना।" इत्येतत् प्रान्तरे वाक्यं वदतः कस्यचिद्रवः॥
“Saucēja balss tuksnesī: sataisiet Tam Kungam ceļu, dariet līdzenas Viņa tekas.”
4 सएव योहन् प्रान्तरे मज्जितवान् तथा पापमार्जननिमित्तं मनोव्यावर्त्तकमज्जनस्य कथाञ्च प्रचारितवान्।
Notikās, ka Jānis kristīja tuksnesī un sludināja kristību uz atgriešanos no grēkiem par grēku piedošanu.
5 ततो यिहूदादेशयिरूशालम्नगरनिवासिनः सर्व्वे लोका बहि र्भूत्वा तस्य समीपमागत्य स्वानि स्वानि पापान्यङ्गीकृत्य यर्द्दननद्यां तेन मज्जिता बभूवुः।
Un pie viņa izgāja visa Jūdu zeme un visi Jeruzālemes ļaudis; un tie no viņa tapa kristīti Jardānes upē, izsūdzēdami savus grēkus.
6 अस्य योहनः परिधेयानि क्रमेलकलोमजानि, तस्य कटिबन्धनं चर्म्मजातम्, तस्य भक्ष्याणि च शूककीटा वन्यमधूनि चासन्।
Un Jānis bija apģērbies ar kamieļu spalvas drēbēm un ādas jostu ap saviem gurniem, un ēda siseņus un kameņu medu;
7 स प्रचारयन् कथयाञ्चक्रे, अहं नम्रीभूय यस्य पादुकाबन्धनं मोचयितुमपि न योग्योस्मि, तादृशो मत्तो गुरुतर एकः पुरुषो मत्पश्चादागच्छति।
Un sludināja sacīdams: “Viens jo spēcīgāks nekā es nāk pēc manis, kam es neesmu cienīgs locīdamies atraisīt Viņa kurpju siksnas.
8 अहं युष्मान् जले मज्जितवान् किन्तु स पवित्र आत्मानि संमज्जयिष्यति।
Es gan jūs esmu kristījis ar ūdeni, bet Viņš jūs kristīs ar Svēto Garu.”
9 अपरञ्च तस्मिन्नेव काले गालील्प्रदेशस्य नासरद्ग्रामाद् यीशुरागत्य योहना यर्द्दननद्यां मज्जितोऽभूत्।
Un notikās tanīs dienās, ka Jēzus nāca no Nacaretes iekš Galilejas un Jardānē no Jāņa tapa kristīts.
10 स जलादुत्थितमात्रो मेघद्वारं मुक्तं कपोतवत् स्वस्योपरि अवरोहन्तमात्मानञ्च दृष्टवान्।
Un tūdaļ no ūdens izkāpdams Viņš redzēja debesis atvērtas un to Garu kā balodi uz Sevi nolaižamies.
11 त्वं मम प्रियः पुत्रस्त्वय्येव मममहासन्तोष इयमाकाशीया वाणी बभूव।
Un balss notika no debesīm: “Tu esi Mans mīļais Dēls, pie kā Man ir labs prāts.”
12 तस्मिन् काले आत्मा तं प्रान्तरमध्यं निनाय।
Un Tas Gars Viņu tūdaļ aizveda tuksnesī.
13 अथ स चत्वारिंशद्दिनानि तस्मिन् स्थाने वन्यपशुभिः सह तिष्ठन् शैताना परीक्षितः; पश्चात् स्वर्गीयदूतास्तं सिषेविरे।
Un Viņš bija tuksnesī četrdesmit dienas un tapa kārdināts no sātana un bija pie zvēriem. Un eņģeļi Viņam kalpoja.
14 अनन्तरं योहनि बन्धनालये बद्धे सति यीशु र्गालील्प्रदेशमागत्य ईश्वरराज्यस्य सुसंवादं प्रचारयन् कथयामास,
Bet pēc tam, kad Jānis bija nodots, Jēzus nāca uz Galileju, sludinādams Dieva evaņģēliju
15 कालः सम्पूर्ण ईश्वरराज्यञ्च समीपमागतं; अतोहेतो र्यूयं मनांसि व्यावर्त्तयध्वं सुसंवादे च विश्वासित।
Un sacīdams: “Tas laiks ir piepildīts, un Dieva valstība ir tuvu atnākusi! Atgriežaties no grēkiem un ticat uz to evaņģēliju.”
16 तदनन्तरं स गालीलीयसमुद्रस्य तीरे गच्छन् शिमोन् तस्य भ्राता अन्द्रियनामा च इमौ द्वौ जनौ मत्स्यधारिणौ सागरमध्ये जालं प्रक्षिपन्तौ दृष्ट्वा ताववदत्,
Un pie Galilejas jūras staigādams, Viņš redzēja Sīmani un Andreju, viņa brāli, tīklu jūrā metam; jo tie bija zvejnieki.
17 युवां मम पश्चादागच्छतं, युवामहं मनुष्यधारिणौ करिष्यामि।
Un Jēzus uz tiem sacīja: “Nāciet Man pakaļ, un Es jūs darīšu par cilvēku zvejniekiem.”
18 ततस्तौ तत्क्षणमेव जालानि परित्यज्य तस्य पश्चात् जग्मतुः।
Un tūdaļ savus tīklus atstājuši, tie Viņam gāja pakaļ.
19 ततः परं तत्स्थानात् किञ्चिद् दूरं गत्वा स सिवदीपुत्रयाकूब् तद्भ्रातृयोहन् च इमौ नौकायां जालानां जीर्णमुद्धारयन्तौ दृष्ट्वा तावाहूयत्।
Un no turienes maķenīt pagājis, Viņš redzēja Jēkabu, Cebedeja dēlu, un Jāni, viņa brāli, un tos laivā tīklus lāpām.
20 ततस्तौ नौकायां वेतनभुग्भिः सहितं स्वपितरं विहाय तत्पश्चादीयतुः।
Un tūdaļ Viņš tos aicināja. Un savu tēvu Cebedeju ar tiem algādžiem laivā atstājuši, tie nogāja Viņam pakaļ.
21 ततः परं कफर्नाहूम्नामकं नगरमुपस्थाय स विश्रामदिवसे भजनग्रहं प्रविश्य समुपदिदेश।
Un tie nāca Kapernaūmā. Un tūdaļ svētdienā Viņš iegāja baznīcā un mācīja.
22 तस्योपदेशाल्लोका आश्चर्य्यं मेनिरे यतः सोध्यापकाइव नोपदिशन् प्रभाववानिव प्रोपदिदेश।
Un tie izbrīnījās par Viņa mācību, jo Viņš tos mācīja tā kā pats varenais un nekā tie rakstu mācītāji.
23 अपरञ्च तस्मिन् भजनगृहे अपवित्रभूतेन ग्रस्त एको मानुष आसीत्। स चीत्शब्दं कृत्वा कथयाञ्चके
Un viņu baznīcā bija cilvēks ar nešķīstu garu, un tas brēca
24 भो नासरतीय यीशो त्वमस्मान् त्यज, त्वया सहास्माकं कः सम्बन्धः? त्वं किमस्मान् नाशयितुं समागतः? त्वमीश्वरस्य पवित्रलोक इत्यहं जानामि।
Sacīdams: Vai! Kas mums ar Tevi, Jēzu no Nacaretes? Vai Tu esi nācis, mūs nomaitāt? Mēs Tevi pazīstam, kas Tu esi, Tas Dieva Svētais.”
25 तदा यीशुस्तं तर्जयित्वा जगाद तूष्णीं भव इतो बहिर्भव च।
Un Jēzus viņu apdraudēja sacīdams: “Palieci klusu un izej no tā.”
26 ततः सोऽपवित्रभूतस्तं सम्पीड्य अत्युचैश्चीत्कृत्य निर्जगाम।
Un to raustīdams un ar stipru balsi brēkdams, tas nešķīstais gars no tā izgāja.
27 तेनैव सर्व्वे चमत्कृत्य परस्परं कथयाञ्चक्रिरे, अहो किमिदं? कीदृशोऽयं नव्य उपदेशः? अनेन प्रभावेनापवित्रभूतेष्वाज्ञापितेषु ते तदाज्ञानुवर्त्तिनो भवन्ति।
Un tie visi iztrūcinājās, tā ka tie savā starpā apjautājās sacīdami: “Kas tas ir? Kas tā tāda jauna mācība? Jo Viņš ar varu pat tiem nešķīstiem gariem pavēl, un tie Viņam paklausa.”
28 तदा तस्य यशो गालीलश्चतुर्दिक्स्थसर्व्वदेशान् व्याप्नोत्।
Un tūdaļ Viņa slava izgāja visapkārt pa Galilejas tiesu.
29 अपरञ्च ते भजनगृहाद् बहि र्भूत्वा याकूब्योहन्भ्यां सह शिमोन आन्द्रियस्य च निवेशनं प्रविविशुः।
Un no baznīcas izgājuši, tie tūdaļ nāca Sīmaņa un Andreja namā ar Jēkabu un Jāni.
30 तदा पितरस्य श्वश्रूर्ज्वरपीडिता शय्यायामास्त इति ते तं झटिति विज्ञापयाञ्चक्रुः।
Un Sīmaņa sievas māte gulēja ar drudzi, un tie Viņam tūdaļ par to sacīja.
31 ततः स आगत्य तस्या हस्तं धृत्वा तामुदस्थापयत्; तदैव तां ज्वरोऽत्याक्षीत् ततः परं सा तान् सिषेवे।
Un piegājis Viņš to uzcēla un to ņēma pie rokas, un drudzis tūlīt no tās atstājās, un viņa tiem kalpoja.
32 अथास्तं गते रवौ सन्ध्याकाले सति लोकास्तत्समीपं सर्व्वान् रोगिणो भूतधृतांश्च समानिन्युः।
Un kad vakars metās, un saule bija nogājusi, tad tie pie Viņa nesa visādus neveselus un velna apsēstus.
33 सर्व्वे नागरिका लोका द्वारि संमिलिताश्च।
Un visa pilsēta priekš durvīm bija sapulcējusies.
34 ततः स नानाविधरोगिणो बहून् मनुजानरोगिणश्चकार तथा बहून् भूतान् त्याजयाञ्चकार तान् भूतान् किमपि वाक्यं वक्तुं निषिषेध च यतोहेतोस्ते तमजानन्।
Un Viņš dziedināja daudz neveselus no dažādām slimībām un izdzina daudz velnus, un Viņš tiem velniem neļāva runāt, jo tie Viņu pazina.
35 अपरञ्च सोऽतिप्रत्यूषे वस्तुतस्तु रात्रिशेषे समुत्थाय बहिर्भूय निर्जनं स्थानं गत्वा तत्र प्रार्थयाञ्चक्रे।
Un no rīta gaiļos Viņš cēlās un izgāja; un nogāja kādā vientuļā vietā un tur Dievu pielūdza.
36 अनन्तरं शिमोन् तत्सङ्गिनश्च तस्य पश्चाद् गतवन्तः।
Un Sīmanis līdz ar tiem, kas pie Viņa bija, Viņam steidzās pakaļ.
37 तदुद्देशं प्राप्य तमवदन् सर्व्वे लोकास्त्वां मृगयन्ते।
Un Viņu atraduši, tie uz Viņu sacīja: “Visi Tevi meklē.”
38 तदा सोऽकथयत् आगच्छत वयं समीपस्थानि नगराणि यामः, यतोऽहं तत्र कथां प्रचारयितुं बहिरागमम्।
Un Viņš uz tiem sacīja: “Noejam tuvējos miestos, ka Es tur arīdzan sludināju; jo tāpēc Es esmu izgājis.”
39 अथ स तेषां गालील्प्रदेशस्य सर्व्वेषु भजनगृहेषु कथाः प्रचारयाञ्चक्रे भूतानत्याजयञ्च।
Un Viņš sludināja viņu baznīcās pa visu Galileju un izdzina velnus.
40 अनन्तरमेकः कुष्ठी समागत्य तत्सम्मुखे जानुपातं विनयञ्च कृत्वा कथितवान् यदि भवान् इच्छति तर्हि मां परिष्कर्त्तुं शक्नोति।
Un viens spitālīgs nāca pie Viņa, Viņu lūgdams un Viņa priekšā ceļos mezdamies un uz Viņu sacīdams: “Ja Tu gribi, tad Tu mani vari šķīstīt.”
41 ततः कृपालु र्यीशुः करौ प्रसार्य्य तं स्पष्ट्वा कथयामास
Un Jēzus sirdī aizkustināts roku izstiepa, to aizskāra un uz to sacīja: “Es gribu, topi šķīsts.”
42 ममेच्छा विद्यते त्वं परिष्कृतो भव। एतत्कथायाः कथनमात्रात् स कुष्ठी रोगान्मुक्तः परिष्कृतोऽभवत्।
Un Viņam runājot tūlīt spitālība no tā nogāja, un tas palika šķīsts.
43 तदा स तं विसृजन् गाढमादिश्य जगाद
Un Viņš to apdraudēja un to tūlīt aizdzina
44 सावधानो भव कथामिमां कमपि मा वद; स्वात्मानं याजकं दर्शय, लोकेभ्यः स्वपरिष्कृतेः प्रमाणदानाय मूसानिर्णीतं यद्दानं तदुत्सृजस्व च।
Un uz to sacīja: “Raugi, nesaki nevienam neko, bet ej, rādies priesterim un nones par savu šķīstīšanu, ko Mozus ir pavēlējis, viņiem par liecību.”
45 किन्तु स गत्वा तत् कर्म्म इत्थं विस्तार्य्य प्रचारयितुं प्रारेभे तेनैव यीशुः पुनः सप्रकाशं नगरं प्रवेष्टुं नाशक्नोत् ततोहेतोर्बहिः काननस्थाने तस्यौ; तथापि चतुर्द्दिग्भ्यो लोकास्तस्य समीपमाययुः।
Bet tas izgājis iesāka daudz pasludināt un šo lietu izpaust, tā ka Jēzus ļaudīm redzot vairs nevarēja ieiet pilsētā. Bet Viņš bija laukā vientuļās vietās, un no visām malām tie nāca pie Viņa.

< मार्कः 1 >