< मार्कः 3 >

1 अनन्तरं यीशुः पुन र्भजनगृहं प्रविष्टस्तस्मिन् स्थाने शुष्कहस्त एको मानव आसीत्।
Again he went into a synagogue where there was a man with his hand withered.
2 स विश्रामवारे तमरोगिणं करिष्यति नवेत्यत्र बहवस्तम् अपवदितुं छिद्रमपेक्षितवन्तः।
And they kept watching Jesus to see whether he would cure him on the Sabbath; so as to have some charge to bring against him.
3 तदा स तं शुष्कहस्तं मनुष्यं जगाद मध्यस्थाने त्वमुत्तिष्ठ।
"Stand up," Jesus said to the man with the withered hand, "and come forward."
4 ततः परं स तान् पप्रच्छ विश्रामवारे हितमहितं तथा हि प्राणरक्षा वा प्राणनाश एषां मध्ये किं करणीयं? किन्तु ते निःशब्दास्तस्थुः।
Then he asked them. "Is it lawful to do good on the Sabbath Day, or to do harm? to save a life, or to destroy it?"
5 तदा स तेषामन्तःकरणानां काठिन्याद्धेतो र्दुःखितः क्रोधात् चर्तुिदशो दृष्टवान् तं मानुषं गदितवान् तं हस्तं विस्तारय, ततस्तेन हस्ते विस्तृते तद्धस्तोऽन्यहस्तवद् अरोगो जातः।
They were silent. Then looking around upon them with anger, and deeply grieved by the hardening of their hearts, he said to the man, "Stretch out your hand!" He stretched it out, and the hand was at once completely restored.
6 अथ फिरूशिनः प्रस्थाय तं नाशयितुं हेरोदीयैः सह मन्त्रयितुमारेभिरे।
As soon as they came out, the Pharisees plotted against him with the Herodians, in order to destroy him.
7 अतएव यीशुस्तत्स्थानं परित्यज्य शिष्यैः सह पुनः सागरसमीपं गतः;
Then Jesus withdrew to the sea with his disciples; and a great crowd of people from Galilee followed.
8 ततो गालील्यिहूदा-यिरूशालम्-इदोम्-यर्दन्नदीपारस्थानेभ्यो लोकसमूहस्तस्य पश्चाद् गतः; तदन्यः सोरसीदनोः समीपवासिलोकसमूहश्च तस्य महाकर्म्मणां वार्त्तं श्रुत्वा तस्य सन्निधिमागतः।
From Judea, too, and Jerusalem, and Idumea, and from beyond Jordan, and from the district of Tyre and Sidon, they came to him a vast multitude, because they heard what he was doing.
9 तदा लोकसमूहश्चेत् तस्योपरि पतति इत्याशङ्क्य स नावमेकां निकटे स्थापयितुं शिष्यानादिष्टवान्।
So he directed his disciples to keep a little boat in readiness for him, because of the crowd, to prevent their crushing him.
10 यतोऽनेकमनुष्याणामारोग्यकरणाद् व्याधिग्रस्ताः सर्व्वे तं स्प्रष्टुं परस्परं बलेन यत्नवन्तः।
For he had healed so many that all the people who had ailments pressed upon him so as to touch him.
11 अपरञ्च अपवित्रभूतास्तं दृष्ट्वा तच्चरणयोः पतित्वा प्रोचैः प्रोचुः, त्वमीश्वरस्य पुत्रः।
And whenever the unclean spirits beheld him, they threw themselves down at his feet, screaming out, "You are the Son of God."
12 किन्तु स तान् दृढम् आज्ञाप्य स्वं परिचायितुं निषिद्धवान्।
But over and over, he strictly forbade them to make him known.
13 अनन्तरं स पर्व्वतमारुह्य यं यं प्रतिच्छा तं तमाहूतवान् ततस्ते तत्समीपमागताः।
Then he went up the hillside and called to him those whom he chose, and they came to him.
14 तदा स द्वादशजनान् स्वेन सह स्थातुं सुसंवादप्रचाराय प्रेरिता भवितुं
Twelve of them whom he also called "Apostles," he appointed to be with him, and also that he might send them out to preach,
15 सर्व्वप्रकारव्याधीनां शमनकरणाय प्रभावं प्राप्तुं भूतान् त्याजयितुञ्च नियुक्तवान्।
and to have authority to cast out demons.
16 तेषां नामानीमानि, शिमोन् सिवदिपुत्रो
There was Simon, whom he surnamed Peter,
17 याकूब् तस्य भ्राता योहन् च आन्द्रियः फिलिपो बर्थलमयः,
and James(them he surnamed Boanerges, that is, Sons of Thunder),
18 मथी थोमा च आल्फीयपुत्रो याकूब् थद्दीयः किनानीयः शिमोन् यस्तं परहस्तेष्वर्पयिष्यति स ईष्करियोतीययिहूदाश्च।
and Andrew, and Philip, and Bartholomew, and Matthew, and Thomas, and Jamesthe son of Alphaeus, and Thaddeus, and Simon the Zealot,
19 स शिमोने पितर इत्युपनाम ददौ याकूब्योहन्भ्यां च बिनेरिगिश् अर्थतो मेघनादपुत्रावित्युपनाम ददौ।
and Judas Iscariot who betrayed him.
20 अनन्तरं ते निवेशनं गताः, किन्तु तत्रापि पुनर्महान् जनसमागमो ऽभवत् तस्मात्ते भोक्तुमप्यवकाशं न प्राप्ताः।
Then he went into a house, but again such a multitude assembled that they could not get their food.
21 ततस्तस्य सुहृल्लोका इमां वार्त्तां प्राप्य स हतज्ञानोभूद् इति कथां कथयित्वा तं धृत्वानेतुं गताः।
When his relatives heard of it, they came to take possession of him, for they said, "He is out of his mind."
22 अपरञ्च यिरूशालम आगता ये येऽध्यापकास्ते जगदुरयं पुरुषो भूतपत्याबिष्टस्तेन भूतपतिना भूतान् त्याजयति।
The Scribes also who had come down from Jerusalem, said, "He is Beelzebub," and, "He casts out demons by the power of the Prince of the demons."
23 ततस्तानाहूय यीशु र्दृष्टान्तैः कथां कथितवान् शैतान् कथं शैतानं त्याजयितुं शक्नोति?
So when he had called them to him he spoke to them in parables. "How," said he, "can Satan cast out Satan?
24 किञ्चन राज्यं यदि स्वविरोधेन पृथग् भवति तर्हि तद् राज्यं स्थिरं स्थातुं न शक्नोति।
If a kingdom be divided against itself, that kingdom cannot stand;
25 तथा कस्यापि परिवारो यदि परस्परं विरोधी भवति तर्हि सोपि परिवारः स्थिरं स्थातुं न शक्नोति।
if a household be divided against itself, that household cannot stand;
26 तद्वत् शैतान् यदि स्वविपक्षतया उत्तिष्ठन् भिन्नो भवति तर्हि सोपि स्थिरं स्थातुं न शक्नोति किन्तूच्छिन्नो भवति।
and if Satan has revolted against himself, and is divided, he cannot stand. Nay, he meets his end!
27 अपरञ्च प्रबलं जनं प्रथमं न बद्धा कोपि तस्य गृहं प्रविश्य द्रव्याणि लुण्ठयितुं न शक्नोति, तं बद्व्वैव तस्य गृहस्य द्रव्याणि लुण्ठयितुं शक्नोति।
"Indeed, no one can enter the strong man’s house and carry off his property without first binding the strong man; then he can plunder his house.
28 अतोहेतो र्युष्मभ्यमहं सत्यं कथयामि मनुष्याणां सन्ताना यानि यानि पापानीश्वरनिन्दाञ्च कुर्व्वन्ति तेषां तत्सर्व्वेषामपराधानां क्षमा भवितुं शक्नोति,
In solemn truth I tell you that the sons of men shall be forgiven all their sins and all the blasphemies they may utter,
29 किन्तु यः कश्चित् पवित्रमात्मानं निन्दति तस्यापराधस्य क्षमा कदापि न भविष्यति सोनन्तदण्डस्यार्हो भविष्यति। (aiōn g165, aiōnios g166)
but he who blasphemes against the Holy Spirit is never forgiven. Nay, he is in the grasp of an eternal sin." (aiōn g165, aiōnios g166)
30 तस्यापवित्रभूतोऽस्ति तेषामेतत्कथाहेतोः स इत्थं कथितवान्।
Because they kept saying, "He has an unclean spirit."
31 अथ तस्य माता भ्रातृगणश्चागत्य बहिस्तिष्ठनतो लोकान् प्रेष्य तमाहूतवन्तः।
Then his mother and his brothers came up, and standing outside, they sent a messenger to him to call him.
32 ततस्तत्सन्निधौ समुपविष्टा लोकास्तं बभाषिरे पश्य बहिस्तव माता भ्रातरश्च त्वाम् अन्विच्छन्ति।
Now a crowd was sitting round him and they told him, "See! your mother and your brothers and sisters are outside, wanting to see you."
33 तदा स तान् प्रत्युवाच मम माता का भ्रातरो वा के? ततः परं स स्वमीपोपविष्टान् शिष्यान् प्रति अवलोकनं कृत्वा कथयामास
"Who are my mother and my brothers?" he replied.
34 पश्यतैते मम माता भ्रातरश्च।
Then, with a glance at those who were in the circle sitting around him, he added.
35 यः कश्चिद् ईश्वरस्येष्टां क्रियां करोति स एव मम भ्राता भगिनी माता च।
"Here are my mother and my brothers! Whoever does the will of God, that one is my brother and sister and mother."

< मार्कः 3 >