< लूकः 22 >

1 अपरञ्च किण्वशून्यपूपोत्सवस्य काल उपस्थिते
Now the feast of unleavened bread, called the passover, being near,
2 प्रधानयाजका अध्यायकाश्च यथा तं हन्तुं शक्नुवन्ति तथोपायाम् अचेष्टन्त किन्तु लोकेभ्यो बिभ्युः।
the chief priests and the scribes sought how they might kill him, for they feared the people.
3 एतस्तिन् समये द्वादशशिष्येषु गणित ईष्करियोतीयरूढिमान् यो यिहूदास्तस्यान्तःकरणं शैतानाश्रितत्वात्
Then Satan entered into Judas, surnamed Iscariot, who was of the number of the twelve.
4 स गत्वा यथा यीशुं तेषां करेषु समर्पयितुं शक्नोति तथा मन्त्रणां प्रधानयाजकैः सेनापतिभिश्च सह चकार।
And he went and concerted with the chief priests and officers, how he might deliver Jesus into their hands.
5 तेन ते तुष्टास्तस्मै मुद्रां दातुं पणं चक्रुः।
And they were glad, and agreed to give him a certain sum,
6 ततः सोङ्गीकृत्य यथा लोकानामगोचरे तं परकरेषु समर्पयितुं शक्नोति तथावकाशं चेष्टितुमारेभे।
which Judas having accepted, watched an opportunity to deliver him up without tumult.
7 अथ किण्वशून्यपूपोत्मवदिने, अर्थात् यस्मिन् दिने निस्तारोत्सवस्य मेषो हन्तव्यस्तस्मिन् दिने
Now, this day of unleavened bread being come, on which the passover must be sacrificed,
8 यीशुः पितरं योहनञ्चाहूय जगाद, युवां गत्वास्माकं भोजनार्थं निस्तारोत्सवस्य द्रव्याण्यासादयतं।
Jesus sent Peter and John, saying, Go and prepare for us the passover, that we may eat it.
9 तदा तौ पप्रच्छतुः कुचासादयावो भवतः केच्छा?
They asked him, Where shall we prepare it?
10 तदा सोवादीत्, नगरे प्रविष्टे कश्चिज्जलकुम्भमादाय युवां साक्षात् करिष्यति स यन्निवेशनं प्रविशति युवामपि तन्निवेशनं तत्पश्चादित्वा निवेशनपतिम् इति वाक्यं वदतं,
He answered, When you enter the city, you will meet a man carrying a pitcher of water; follow him into the house which he shall enter,
11 यत्राहं निस्तारोत्सवस्य भोज्यं शिष्यैः सार्द्धं भोक्तुं शक्नोमि सातिथिशालाा कुत्र? कथामिमां प्रभुस्त्वां पृच्छति।
and say to the master of the house, The Teacher asks you, Where is the guest-chamber, where I may eat the passover with my disciples?
12 ततः स जनो द्वितीयप्रकोष्ठीयम् एकं शस्तं कोष्ठं दर्शयिष्यति तत्र भोज्यमासादयतं।
And he will show you a large upper room, furnished; make ready there.
13 ततस्तौ गत्वा तद्वाक्यानुसारेण सर्व्वं दृष्द्वा तत्र निस्तारोत्सवीयं भोज्यमासादयामासतुः।
So they went, and having found everything as he had told them, prepared the passover.
14 अथ काल उपस्थिते यीशु र्द्वादशभिः प्रेरितैः सह भोक्तुमुपविश्य कथितवान्
When the hour was come, he placed himself at table with the twelve Apostles,
15 मम दुःखभोगात् पूर्व्वं युभाभिः सह निस्तारोत्सवस्यैतस्य भोज्यं भोक्तुं मयातिवाञ्छा कृता।
and said to them, Much have I longed to eat this passover with you,
16 युष्मान् वदामि, यावत्कालम् ईश्वरराज्ये भोजनं न करिष्ये तावत्कालम् इदं न भोक्ष्ये।
that I will never partake of another, until it be accomplished in the kingdom of God.
17 तदा स पानपात्रमादाय ईश्वरस्य गुणान् कीर्त्तयित्वा तेभ्यो दत्वावदत्, इदं गृह्लीत यूयं विभज्य पिवत।
Then, taking a cup, he gave thanks, and said, Take this, and share it amongst you;
18 युष्मान् वदामि यावत्कालम् ईश्वरराजत्वस्य संस्थापनं न भवति तावद् द्राक्षाफलरसं न पास्यामि।
for I assure you, that I will not again drink of the product of the vine, until the Reign of God be come.
19 ततः पूपं गृहीत्वा ईश्वरगुणान् कीर्त्तयित्वा भङ्क्ता तेभ्यो दत्वावदत्, युष्मदर्थं समर्पितं यन्मम वपुस्तदिदं, एतत् कर्म्म मम स्मरणार्थं कुरुध्वं।
Then he took bread, and having given thanks, broke it, and gave it to them, saying, This is my body, which is given for you. Do this in commemoration of me.
20 अथ भोजनान्ते तादृशं पात्रं गृहीत्वावदत्, युष्मत्कृते पातितं यन्मम रक्तं तेन निर्णीतनवनियमरूपं पानपात्रमिदं।
He likewise gave the cup, after supper, saying, This cup is the new Institution in my blood, which is shed for you.
21 पश्यत यो मां परकरेषु समर्पयिष्यति स मया सह भोजनासन उपविशति।
Mark, however, that the hand of him who betrays me, is on the table with mine.
22 यथा निरूपितमास्ते तदनुसारेणा मनुष्यपुुत्रस्य गति र्भविष्यति किन्तु यस्तं परकरेषु समर्पयिष्यति तस्य सन्तापो भविष्यति।
The Son of Man is going away, as has been determined: nevertheless, alas, for that man by whom he is betrayed!
23 तदा तेषां को जन एतत् कर्म्म करिष्यति तत् ते परस्परं प्रष्टुमारेभिरे।
Then they began to inquire among themselves, which of them it could be that would do this.
24 अपरं तेषां को जनः श्रेष्ठत्वेन गणयिष्यते, अत्रार्थे तेषां विवादोभवत्।
There had been, also, a contention amongst them, which of them should be accounted the greatest.
25 अस्मात् कारणात् सोवदत्, अन्यदेशीयानां राजानः प्रजानामुपरि प्रभुत्वं कुर्व्वन्ति दारुणशासनं कृत्वापि ते भूपतित्वेन विख्याता भवन्ति च।
And he said to them, The king of the nations exercise dominion over them; and they who oppress them, are styled benefactors.
26 किन्तु युष्माकं तथा न भविष्यति, यो युष्माकं श्रेष्ठो भविष्यति स कनिष्ठवद् भवतु, यश्च मुख्यो भविष्यति स सेवकवद्भवतु।
But with you, it must be otherwise: nay, let the greatest amongst you be as the least; and him who governs, as he who serves.
27 भोजनोपविष्टपरिचारकयोः कः श्रेष्ठः? यो भोजनायोपविशति स किं श्रेष्ठो न भवति? किन्तु युष्माकं मध्येऽहं परिचारकइवास्मि।
For, which is greater, he who is at table, or he who serves? Is not he that is at table? Yet I am amongst you as one who serves.
28 अपरञ्च युयं मम परीक्षाकाले प्रथममारभ्य मया सह स्थिता
You are they who have continued with me in my trials.
29 एतत्कारणात् पित्रा यथा मदर्थं राज्यमेकं निरूपितं तथाहमपि युष्मदर्थं राज्यं निरूपयामि।
And I grant to you, (forasmuch as my Father has granted me a kingdom, )
30 तस्मान् मम राज्ये भोजनासने च भोजनपाने करिष्यध्वे सिंहासनेषूपविश्य चेस्रायेलीयानां द्वादशवंशानां विचारं करिष्यध्वे।
to eat, and to drink at my table, in my kingdom, and to sit on thrones, judging the twelve tribes of Israel.
31 अपरं प्रभुरुवाच, हे शिमोन् पश्य तितउना धान्यानीव युष्मान् शैतान् चालयितुम् ऐच्छत्,
The Lord said, also, Simon, Simon, Satan has obtained permission to sift you as wheat;
32 किन्तु तव विश्वासस्य लोपो यथा न भवति एतत् त्वदर्थं प्रार्थितं मया, त्वन्मनसि परिवर्त्तिते च भ्रातृणां मनांसि स्थिरीकुरु।
but I have prayed for you, that your faith fail not; do you, therefore, when you have recovered yourself, confirm your brethren.
33 तदा सोवदत्, हे प्रभोहं त्वया सार्द्धं कारां मृतिञ्च यातुं मज्जितोस्मि।
He answered, Master, I am ready to accompany you, both to prison, and to death.
34 ततः स उवाच, हे पितर त्वां वदामि, अद्य कुक्कुटरवात् पूर्व्वं त्वं मत्परिचयं वारत्रयम् अपह्वोष्यसे।
Jesus replied, I tell you, Peter, the cock shall not crow to-day, before you have thrice denied that you know me.
35 अपरं स पप्रच्छ, यदा मुद्रासम्पुटं खाद्यपात्रं पादुकाञ्च विना युष्मान् प्राहिणवं तदा युष्माकं कस्यापि न्यूनतासीत्? ते प्रोचुः कस्यापि न।
Then he said to them, When I sent you without purse, and bag, and shoes, did you want anything?
36 तदा सोवदत् किन्त्विदानीं मुद्रासम्पुटं खाद्यपात्रं वा यस्यास्ति तेन तद्ग्रहीतव्यं, यस्य च कृपाणोे नास्ति तेन स्ववस्त्रं विक्रीय स क्रेतव्यः।
But now, said he, let him that has a purse, take it, and likewise his bag; and let him who has no sword, sell his mantle, and buy one;
37 यतो युष्मानहं वदामि, अपराधिजनैः सार्द्धं गणितः स भविष्यति। इदं यच्छास्त्रीयं वचनं लिखितमस्ति तन्मयि फलिष्यति यतो मम सम्बन्धीयं सर्व्वं सेत्स्यति।
for I tell you that this scripture, "He was ranked among malefactors," is now to be accomplished in me: for the things relating to me must be fulfilled.
38 तदा ते प्रोचुः प्रभो पश्य इमौ कृपाणौ। ततः सोवदद् एतौ यथेष्टौ।
They said, Master, here are two swords. He replied, It is enough.
39 अथ स तस्माद्वहि र्गत्वा स्वाचारानुसारेण जैतुननामाद्रिं जगाम शिष्याश्च तत्पश्चाद् ययुः।
Then he went out, and repaired, as he was wont, to the Mount of Olives, and his disciples followed him.
40 तत्रोपस्थाय स तानुवाच, यथा परीक्षायां न पतथ तदर्थं प्रार्थयध्वं।
Being arrived there, he said to them, Pray that you may not yield to temptation.
41 पश्चात् स तस्माद् एकशरक्षेपाद् बहि र्गत्वा जानुनी पातयित्वा एतत् प्रार्थयाञ्चक्रे,
Then, being withdrawn from them about a stone's cast; he kneeled down and prayed,
42 हे पित र्यदि भवान् सम्मन्यते तर्हि कंसमेनं ममान्तिकाद् दूरय किन्तु मदिच्छानुरूपं न त्वदिच्छानुरूपं भवतु।
saying, Father, if thou wilt, take this cup away from me; nevertheless, not my will, but thine be done.
43 तदा तस्मै शक्तिं दातुं स्वर्गीयदूतो दर्शनं ददौ।
And there appeared to him an angel from heaven, strengthening him.
44 पश्चात् सोत्यन्तं यातनया व्याकुलो भूत्वा पुनर्दृढं प्रार्थयाञ्चक्रे, तस्माद् बृहच्छोणितबिन्दव इव तस्य स्वेदबिन्दवः पृथिव्यां पतितुमारेभिरे।
And being in an agony of grief, he prayed the more fervently, and his sweat fell like clotted blood to the ground.
45 अथ प्रार्थनात उत्थाय शिष्याणां समीपमेत्य तान् मनोदुःखिनो निद्रितान् दृष्ट्वावदत्
Having risen from prayer, and returned to the disciples, he found them sleeping, oppressed with grief;
46 कुतो निद्राथ? परीक्षायाम् अपतनार्थं प्रर्थयध्वं।
and said to them, Why do you sleep? Arise, and pray, lest the trial overcome you.
47 एतत्कथायाः कथनकाले द्वादशशिष्याणां मध्ये गणितो यिहूदानामा जनतासहितस्तेषाम् अग्रे चलित्वा यीशोश्चुम्बनार्थं तदन्तिकम् आययौ।
Before he had done speaking, he saw a multitude; and he who was called Judas, one of the twelve, walked before them, and came up to Jesus, to kiss him.
48 तदा यीशुरुवाच, हे यिहूदा किं चुम्बनेन मनुष्यपुत्रं परकरेषु समर्पयसि?
Jesus said to him, Judas, do you betray the Son of Man with a kiss?
49 तदा यद्यद् घटिष्यते तदनुमाय सङ्गिभिरुक्तं, हे प्रभो वयं कि खङ्गेन घातयिष्यामः?
Now, those who were with him, foreseeing what would happen, said to him, Master, shall we strike with the sword?
50 तत एकः करवालेनाहत्य प्रधानयाजकस्य दासस्य दक्षिणं कर्णं चिच्छेद।
And one of them struck the servant of the high priest, and cut off his right ear.
51 अधूना निवर्त्तस्व इत्युक्त्वा यीशुस्तस्य श्रुतिं स्पृष्ट्वा स्वस्यं चकार।
Jesus said, Let this suffice; and touching his ear, he healed him.
52 पश्चाद् यीशुः समीपस्थान् प्रधानयाजकान् मन्दिरस्य सेनापतीन् प्राचीनांश्च जगाद, यूयं कृपाणान् यष्टींश्च गृहीत्वा मां किं चोरं धर्त्तुमायाताः?
Then Jesus said to the chief priests, and the officers of the temple-guard, and the elders, who were come to apprehend him, Do you come with swords and clubs, as in pursuit of a robber?
53 यदाहं युष्माभिः सह प्रतिदिनं मन्दिरेऽतिष्ठं तदा मां धर्त्तं न प्रवृत्ताः, किन्त्विदानीं युष्माकं समयोन्धकारस्य चाधिपत्यमस्ति।
While I was daily with you in the temple, you did not attempt to arrest me. But this is your hour, and the power of darkness.
54 अथ ते तं धृत्वा महायाजकस्य निवेशनं निन्युः। ततः पितरो दूरे दूरे पश्चादित्वा
Then they seized him, and led him away to the high priest's house. And Peter followed at a distance.
55 बृहत्कोष्ठस्य मध्ये यत्राग्निं ज्वालयित्वा लोकाः समेत्योपविष्टास्तत्र तैः सार्द्धम् उपविवेश।
When they had kindled a fire in the middle of the court, and were sitting round it, Peter sat down among them.
56 अथ वह्निसन्निधौ समुपवेशकाले काचिद्दासी मनो निविश्य तं निरीक्ष्यावदत् पुमानयं तस्य सङ्गेऽस्थात्।
And a maid servant, having observed him sitting by the fire, and viewed him attentively, said, This man also was with him.
57 किन्तु स तद् अपह्नुत्यावादीत् हे नारि तमहं न परिचिनोमि।
But he disowned him, saying, Woman, I know him not.
58 क्षणान्तरेऽन्यजनस्तं दृष्ट्वाब्रवीत् त्वमपि तेषां निकरस्यैकजनोसि। पितरः प्रत्युवाच हे नर नाहमस्मि।
A little while after, another seeing him, said, You, also, are one of them. Peter answered, Man, I am not.
59 ततः सार्द्धदण्डद्वयात् परं पुनरन्यो जनो निश्चित्य बभाषे, एष तस्य सङ्गीति सत्यं यतोयं गालीलीयो लोकः।
About an hour after, another averred the same thing, saying, This man was surely with him, for he is a Galilean.
60 तदा पितर उवाच हे नर त्वं यद् वदमि तदहं बोद्धुं न शक्नोमि, इति वाक्ये कथितमात्रे कुक्कुटो रुराव।
Peter answered, Man, I know nothing of this matter. And just as he spoke the word, a cock crew.
61 तदा प्रभुणा व्याधुट्य पितरे निरीक्षिते कृकवाकुरवात् पूर्व्वं मां त्रिरपह्नोष्यसे इति पूर्व्वोक्तं तस्य वाक्यं पितरः स्मृत्वा
Then the Lord, turning, looked upon Peter, and Peter called to mind the word which the Lord had said to him, Before the cock crow, you will disown me thrice.
62 बहिर्गत्वा महाखेदेन चक्रन्द।
And he went out and wept bitterly.
63 तदा यै र्यीशुर्धृतस्ते तमुपहस्य प्रहर्त्तुमारेभिरे।
Meantime, they who had Jesus in charge, mocked and beat him;
64 वस्त्रेण तस्य दृशौ बद्ध्वा कपोले चपेटाघातं कृत्वा पप्रच्छुः, कस्ते कपोले चपेटाघातं कृतवान? गणयित्वा तद् वद।
and having blindfolded him, struck him on the face, and asked him, saying, Divine who it is that smote you.
65 तदन्यत् तद्विरुद्धं बहुनिन्दावाक्यं वक्तुमारेभिरे।
And many other abusive things they said against him.
66 अथ प्रभाते सति लोकप्राञ्चः प्रधानयाजका अध्यापकाश्च सभां कृत्वा मध्येसभं यीशुमानीय पप्रच्छुः, त्वम् अभिषिकतोसि न वास्मान् वद।
As soon as it was day, the national senate, with the chief priests and scribes, were assembled, and having caused him to be brought into their council-chamber, said to him,
67 स प्रत्युवाच, मया तस्मिन्नुक्तेऽपि यूयं न विश्वसिष्यथ।
If you be the Messiah, tell us. He answered, If I tell you, you will not believe:
68 कस्मिंश्चिद्वाक्ये युष्मान् पृष्टेऽपि मां न तदुत्तरं वक्ष्यथ न मां त्यक्ष्यथ च।
and if put a question, you will neither answer me, nor acquit me.
69 किन्त्वितः परं मनुजसुतः सर्व्वशक्तिमत ईश्वरस्य दक्षिणे पार्श्वे समुपवेक्ष्यति।
Hereafter the Son of Man shall be seated at the right hand of Almighty God.
70 ततस्ते पप्रच्छुः, र्तिह त्वमीश्वरस्य पुत्रः? स कथयामास, यूयं यथार्थं वदथ स एवाहं।
They all replied, You are, then, the Son of God? He answered, You say the truth.
71 तदा ते सर्व्वे कथयामासुः, र्तिह साक्ष्येऽन्सस्मिन् अस्माकं किं प्रयोजनं? अस्य स्वमुखादेव साक्ष्यं प्राप्तम्।
Then they cried, What further need have we of evidence? We have heard enough ourselves, from his own mouth.

< लूकः 22 >