< लूकः 10 >
1 ततः परं प्रभुरपरान् सप्ततिशिष्यान् नियुज्य स्वयं यानि नगराणि यानि स्थानानि च गमिष्यति तानि नगराणि तानि स्थानानि च प्रति द्वौ द्वौ जनौ प्रहितवान्।
ते इन गल्लां केरे बाद प्रभुए 70 होरे चेले ठहराए, कि तै ज़ैस-ज़ैस नगर ते ठैरी तैनी एप्पू गानेरे बारे मां सोचोरू थियूं, तैड़ी दूई-दूई मैन्हु एप्पू अग्री भेज़े।
2 तेभ्यः कथयामास च शस्यानि बहूनीति सत्यं किन्तु छेदका अल्पे; तस्माद्धेतोः शस्यक्षेत्रे छेदकान् अपरानपि प्रेषयितुं क्षेत्रस्वामिनं प्रार्थयध्वं।
ते तैनी तैन सेइं ज़ोवं, “पकोरी फसलरे ज़ेरे बड़े लोक तियार आन ज़ैना परमेशरेरे वचने पुड़ विश्वास केरनू चातन, पन कम केरनेबाले थोड़े आन ज़ैना तैन परमेशरे राज़्ज़ेरे बारे मां ज़ोन। एल्हेरेलेइ तुस फसलरे मालिके कां प्रार्थना केरा कि तै जादे कम केरनेबाले भेज़े, कि तैना लोकन परमेशरेरे राज़्ज़ेरे बारे मां ज़ोन।”
3 यूयं यात, पश्यत, वृकाणां मध्ये मेषशावकानिव युष्मान् प्रहिणोमि।
गाथ, अवं तुसन भैड्डां केरे ज़ेरे गिदन मां भेज़ताईं।
4 यूयं क्षुद्रं महद् वा वसनसम्पुटकं पादुकाश्च मा गृह्लीत, मार्गमध्ये कमपि मा नमत च।
एप्पू सेइं साथी न बेटवे, न झोलो, न बूट नेइयथ, ते न बत्तां केन्ची जो नमस्कार ज़ोइयथ।
5 अपरञ्च यूयं यद् यत् निवेशनं प्रविशथ तत्र निवेशनस्यास्य मङ्गलं भूयादिति वाक्यं प्रथमं वदत।
ज़ेसेरे घरे मां गाथ त पेइले ज़ोथ कि, “इस घरे मां शान्ति भोए।”
6 तस्मात् तस्मिन् निवेशने यदि मङ्गलपात्रं स्थास्यति तर्हि तन्मङ्गलं तस्य भविष्यति, नोचेत् युष्मान् प्रति परावर्त्तिष्यते।
अगर तैड़ी एरे लोक ज़ैना परमेशरेरी शान्ति चातन तैड़ी रहते भोलो, त तुश्शी शान्ति तैस पुड़ राली, नईं त तुश्शी शान्ति तुसन पुड़ एज्जेली।
7 अपरञ्च ते यत्किञ्चिद् दास्यन्ति तदेव भुक्त्वा पीत्वा तस्मिन्निवेशने स्थास्यथ; यतः कर्म्मकारी जनो भृतिम् अर्हति; गृहाद् गृहं मा यास्यथ।
तैस्से घरे मां राथ, ते ज़ैन किछ तैन करां मैल्ले, तैन्ने खाथ-पीथ किजोकि मज़दूर अपनि मज़दूरारो हकदार भोते, घरे-घरे न गेइयथ।
8 अन्यच्च युष्मासु किमपि नगरं प्रविष्टेषु लोका यदि युष्माकम् आतिथ्यं करिष्यन्ति, तर्हि यत् खाद्यम् उपस्थास्यन्ति तदेव खादिष्यथ।
ते ज़ैस नगर मां गाथ, ते तैट्ठेरे लोक तुसन अपने घरे मां नेन, त ज़ैन किछ तुश्शे सामने रख्खू गाए तैन्ने खाथ।
9 तन्नगरस्थान् रोगिणः स्वस्थान् करिष्यथ, ईश्वरीयं राज्यं युष्माकम् अन्तिकम् आगमत् कथामेताञ्च प्रचारयिष्यथ।
तैट्ठेरे बिमारन बज़्झ़ाथ, ते तैन सेइं ज़ोथ, “परमेशरेरू राज़ नेड़े ओरूए।”
10 किन्तु किमपि पुरं युष्मासु प्रविष्टेषु लोका यदि युष्माकम् आतिथ्यं न करिष्यन्ति, तर्हि तस्य नगरस्य पन्थानं गत्वा कथामेतां वदिष्यथ,
पन ज़ैस नगर मां गाथ, ते तैट्ठेरे लोक तुसन कबूल न केरन, त तैट्ठेरे बज़ारन मां गेइतां ज़ोथ।
11 युष्माकं नगरीया या धूल्योऽस्मासु समलगन् ता अपि युष्माकं प्रातिकूल्येन साक्ष्यार्थं सम्पातयामः; तथापीश्वरराज्यं युष्माकं समीपम् आगतम् इति निश्चितं जानीत।
“कि तुश्शे नगरेरी धूड़ भी इश्शे पावन सेइं ज़ै लगोरीए अस तुश्शे सामने ठुड़कतम ते फिरी भी बुझ़ा कि परमेशरेरू राज़ तुश्शे नेड़े पुज़ेरूए।”
12 अहं युष्मभ्यं यथार्थं कथयामि, विचारदिने तस्य नगरस्य दशातः सिदोमो दशा सह्या भविष्यति।
अवं तुसन सेइं सच़ ज़ोताईं, तैस दिहाड़े तैस नगरेरी हालत सदोम नगरेरी हालत झ़ैल्लनेरे काबल भोली।
13 हा हा कोरासीन् नगर, हा हा बैत्सैदानगर युवयोर्मध्ये यादृशानि आश्चर्य्याणि कर्म्माण्यक्रियन्त, तानि कर्म्माणि यदि सोरसीदोनो र्नगरयोरकारिष्यन्त, तदा इतो बहुदिनपूर्व्वं तन्निवासिनः शणवस्त्राणि परिधाय गात्रेषु भस्म विलिप्य समुपविश्य समखेत्स्यन्त।
“हे खुराजीन! तीं पुड़ अफ़सोस! हे बैतसैदा तीं पुड़ अफ़सोस! कि एना चमत्कार मीं तुसन इड़ी हिराए अगर मीं एना कम्मां सूर ते सैदा मां हरेवरां भोथां, त तैन लोकेईं केइसेरे देंते टाट पलेटतां ते दोग्गे पुड़ मांज़न छ़ेडतां पापन करां मनफिरावरो भोथो।
14 अतो विचारदिवसे युष्माकं दशातः सोरसीदोन्निवासिनां दशा सह्या भविष्यति।
पन फिरी भी इन्साफेरे दिहाड़े तुश्शो हाल सूर ते सैदारे हाले करां जादे बुरो भोलो।
15 हे कफर्नाहूम्, त्वं स्वर्गं यावद् उन्नता किन्तु नरकं यावत् न्यग्भविष्यसि। (Hadēs )
ते हे कफरनहूम नगरेरे लोकव, कुन तुस सोचतथ कि स्वर्गे मां तुश्शी आदर भोनीए! ई तुस त नरके गाले ज़ैड़ी पैपी लोकन सज़ा मैलेली! (Hadēs )
16 यो जनो युष्माकं वाक्यं गृह्लाति स ममैव वाक्यं गृह्लाति; किञ्च यो जनो युष्माकम् अवज्ञां करोति स ममैवावज्ञां करोति; यो जनो ममावज्ञां करोति च स मत्प्रेरकस्यैवावज्ञां करोति।
ज़ै तुश्शी शुन्ते, तै मेरी शुन्ते ज़ै तुसन घटिया समझ़ते तै मीं घटिया समझ़ते, ते ज़ै मीं घटिया समझ़ते ते मेरे भेज़ने बाले घटिया समझ़ते।”
17 अथ ते सप्ततिशिष्या आनन्देन प्रत्यागत्य कथयामासुः, हे प्रभो भवतो नाम्ना भूता अप्यस्माकं वशीभवन्ति।
तैना सतर चेले खुशी सेइं वापस आए, ते ज़ोने लगे, “हे प्रभु तेरे नंव्वे सेइं भूतां भी इश्शो हुक्म मन्तन।”
18 तदानीं स तान् जगाद, विद्युतमिव स्वर्गात् पतन्तं शैतानम् अदर्शम्।
तैनी तैन सेइं ज़ोवं, “मीं शैतान एन्च़रे बिछड़तो लाव ज़ेन्च़रे च़ड़क अम्बरेरां पेचे।
19 पश्यत सर्पान् वृश्चिकान् रिपोः सर्व्वपराक्रमांश्च पदतलै र्दलयितुं युष्मभ्यं शक्तिं ददामि तस्माद् युष्माकं कापि हानि र्न भविष्यति।
हेरा, मीं तुसन सप्पन ते बिच़न ड्लेंच़नेरो, ते दुश्मनेरी (शैतानेरी) सैरी शेक्ति पुड़ अधिकारे दित्तोरोए, ते केन्ची चीज़ी सेइं तुसन नुकसान न भोलो।
20 भूता युष्माकं वशीभवन्ति, एतन्निमित्तत् मा समुल्लसत, स्वर्गे युष्माकं नामानि लिखितानि सन्तीति निमित्तं समुल्लसत।
फिरी भी तुस इस गल्ली सेइं खुशी न भोइयथ कि भूतां तुश्शो हुक्म मेनचन, पन इस गल्ली सेइं खुश भोइयथ कि तुश्शू नवं स्वर्गे मां लिखोरूए।”
21 तद्घटिकायां यीशु र्मनसि जाताह्लादः कथयामास हे स्वर्गपृथिव्योरेकाधिपते पितस्त्वं ज्ञानवतां विदुषाञ्च लोकानां पुरस्तात् सर्व्वमेतद् अप्रकाश्य बालकानां पुरस्तात् प्राकाशय एतस्माद्धेतोस्त्वां धन्यं वदामि, हे पितरित्थं भवतु यद् एतदेव तव गोचर उत्तमम्।
तैखन यीशु पवित्र आत्मा सेइं मघन भोवं, ते ज़ोने लगो, “हे बाजी, स्वर्गेरे त धेरतरे प्रभु, अवं तेरू शुक्र केरताईं, कि तीं इना गल्लां, अक्लमन्द ते समझ़दारन करां छ़पेइतां रेख्खी, ते बच्चन पुड़ बेंदी की, हाँ, हे बाजी, किजोकि तेरी खुशी एस्से मां थी।
22 पित्रा सर्व्वाणि मयि समर्पितानि पितरं विना कोपि पुत्रं न जानाति किञ्च पुत्रं विना यस्मै जनाय पुत्रस्तं प्रकाशितवान् तञ्च विना कोपि पितरं न जानाति।
सैरी चीज़ां मेरे बाजेरी तरफां मेरे सुपुर्द कियोरिन, कोई होरो मट्ठे न ज़ांने, सिर्फ बाजी ज़ानते; कोई बाजी न ज़ांने सिर्फ मट्ठू ज़ानते, या तै मैन्हु बाजी ज़ानते ज़ैस पुड़ मट्ठू बांदो केरने चाए।”
23 तपः परं स शिष्यान् प्रति परावृत्य गुप्तं जगाद, यूयमेतानि सर्व्वाणि पश्यथ ततो युष्माकं चक्षूंषि धन्यानि।
तैखन तैनी अपने चेलां केरे पासे फिरो अकैल्ले मां ज़ोवं, “धन आन तैना एछ़्छ़ी ज़ैना एना गल्लां हेरचन ज़ैना गल्लां तुस लातथ,
24 युष्मानहं वदामि, यूयं यानि सर्व्वाणि पश्यथ तानि बहवो भविष्यद्वादिनो भूपतयश्च द्रष्टुमिच्छन्तोपि द्रष्टुं न प्राप्नुवन्, युष्माभि र्या याः कथाश्च श्रूयन्ते ताः श्रोतुमिच्छन्तोपि श्रोतुं नालभन्त।
किजोकि अवं तुसन सेइं ज़ोतां, कि बड़े नेबन ते राज़ां केरि खुवैइश थी, कि एना गल्लां हेरन, ज़ैना तुसेईं लेई, पन न लेई सके, ते एना गल्लां शुन्न ज़ैना तुस शुन्तथ पन न शुनी बेटि।”
25 अनन्तरम् एको व्यवस्थापक उत्थाय तं परीक्षितुं पप्रच्छ, हे उपदेशक अनन्तायुषः प्राप्तये मया किं करणीयं? (aiōnios )
एक्सां यीशु लोकन शिक्षा देने लोरो थियो, ते हेरा, अक शास्त्री खड़ो भोव, ते इन ज़ोइतां तैस अज़माने लगो, “ए गुरू, हमेशारी ज़िन्दगी हासिल केरनेरे लेइ अवं कुन केरि?” (aiōnios )
26 यीशुः प्रत्युवाच, अत्रार्थे व्यवस्थायां किं लिखितमस्ति? त्वं कीदृक् पठसि?
तैनी तैस जुवाब दित्तो, “मूसेरे कानूने मां कुन लिखोरूए? तू केन्च़रे समझ़तस?”
27 ततः सोवदत्, त्वं सर्व्वान्तःकरणैः सर्व्वप्राणैः सर्व्वशक्तिभिः सर्व्वचित्तैश्च प्रभौ परमेश्वरे प्रेम कुरु, समीपवासिनि स्ववत् प्रेम कुरु च।
तैनी जुवाब दित्तो, “तू प्रभु अपने परमेशरे सेइं अपने सारे दिले, सैरी जानी सेइं, ते अपनि सैरी ताकती सेइं ते अपनि सैरी अक्ल सेइं प्यार रख, ते अपने पड़ोसी सेइं अपने बराबर प्यार केर।”
28 तदा स कथयामास, त्वं यथार्थं प्रत्यवोचः, इत्थम् आचर तेनैव जीविष्यसि।
तैनी तैस सेइं ज़ोवं, “तीं ठीक जुवाब दित्तो एन्ने केर, फिरी तीं हमेशारी ज़िन्दगी मैलेली।”
29 किन्तु स जनः स्वं निर्द्दोषं ज्ञापयितुं यीशुं पप्रच्छ, मम समीपवासी कः? ततो यीशुः प्रत्युवाच,
पन तैनी अपनो आप धर्मी ठहरानेरे लेइ यीशु पुच़्छ़ू, “फिरी मेरो पड़ोसी कौने?”
30 एको जनो यिरूशालम्पुराद् यिरीहोपुरं याति, एतर्हि दस्यूनां करेषु पतिते ते तस्य वस्त्रादिकं हृतवन्तः तमाहत्य मृतप्रायं कृत्वा त्यक्त्वा ययुः।
यीशुए तैस मिसाल देइतां जुवाब दित्तो, “अक मैन्हु यरूशलेम नगरेरां यरीहो नगरे जो च़लोरो थियो, ते तै डैकेइं तैस पुड़ हमलो कियो, ते ज़ैन किछ तैस कां थियूं नेव। ते तैसेरां लिगड़ां खोल्लां, ते मारो कुट्टो ते ज़ख्मी केरतां अधमरो बनेइतां तैड़ी ज़ेरे छ़डतां च़ले जे।
31 अकस्माद् एको याजकस्तेन मार्गेण गच्छन् तं दृष्ट्वा मार्गान्यपार्श्वेन जगाम।
ते एरू भोवं कि, अक याजक तैस बत्तां च़लोरो थियो, तैनी तै लव ते थरकतो तैसेरी मद्दत केरने बगैर ड्लखमेइं निस्सो।
32 इत्थम् एको लेवीयस्तत्स्थानं प्राप्य तस्यान्तिकं गत्वा तं विलोक्यान्येन पार्श्वेन जगाम।
एन्च़रे अक मन्दरे मां कम केरनेबालो लेवी भी निस्सो, ते तैस लेइतां तै भी ड्लखमेइं निस्सो।
33 किन्त्वेकः शोमिरोणीयो गच्छन् तत्स्थानं प्राप्य तं दृष्ट्वादयत।
फिरी अक सामरी मुसाफर भी तैस बत्तां निस्सो, ते तैस लेइतां तैस बड़ो तरस अव।
34 तस्यान्तिकं गत्वा तस्य क्षतेषु तैलं द्राक्षारसञ्च प्रक्षिप्य क्षतानि बद्ध्वा निजवाहनोपरि तमुपवेश्य प्रवासीयगृहम् आनीय तं सिषेवे।
ते तै तैस कां जेव, ते तैसेरे ज़खमन तेल मल्लो ते दाछ़ोरो रस लाव, ते तैसेरे ज़खमन पट्टी बंधी ते अपने गधे पुड़ च़ेढ़तां एक्की धर्मशाली मां तैसेरी सेवा की।
35 परस्मिन् दिवसे निजगमनकाले द्वौ मुद्रापादौ तद्गृहस्वामिने दत्त्वावदत् जनमेनं सेवस्व तत्र योऽधिको व्ययो भविष्यति तमहं पुनरागमनकाले परिशोत्स्यामि।
होरसां तैनी दूई दीनार केढतां धर्मशालरे मालिके कां दित्ते, ते ज़ोवं, ‘एसेरी हेरगेश करां अगर जादे लग्गेले त अवं वैपसी पुड़ देलो।’
36 एषां त्रयाणां मध्ये तस्य दस्युहस्तपतितस्य जनस्य समीपवासी कः? त्वया किं बुध्यते?
तेरे समझ़ी मां एन ट्लेइन मरां कौन तैसेरो पड़ोसीए ज़ै डैकेइं ट्लातोरो थियो?”
37 ततः स व्यवस्थापकः कथयामास यस्तस्मिन् दयां चकार। तदा यीशुः कथयामास त्वमपि गत्वा तथाचर।
तैनी जुवाब दित्तो, “ज़ैनी तैस पुड़ दया की।” यीशुए तैस सेइं ज़ोवं, “गा, तू भी एरू केर।”
38 ततः परं ते गच्छन्त एकं ग्रामं प्रविविशुः; तदा मर्थानामा स्त्री स्वगृहे तस्यातिथ्यं चकार।
फिरी ज़ैखन यीशु त कने तैसेरे चेले गेइ रावरे थियो, त तैना एक्की ड्लव्वें मां जे, ते मार्था नव्वेंरी एक्की कुआन्शां यीशु अपने घरे नीयो।
39 तस्मात् मरियम् नामधेया तस्या भगिनी यीशोः पदसमीप उवविश्य तस्योपदेशकथां श्रोतुमारेभे।
ते मरियम नव्वेंरी तैसेरी अक बेइन थी, तै यीशुएरे पावन कां बिश्तां तैसेरी गल्लां शुनती थी।
40 किन्तु मर्था नानापरिचर्य्यायां व्यग्रा बभूव तस्माद्धेतोस्तस्य समीपमागत्य बभाषे; हे प्रभो मम भगिनी केवलं ममोपरि सर्व्वकर्म्मणां भारम् अर्पितवती तत्र भवता किञ्चिदपि न मनो निधीयते किम्? मम साहाय्यं कर्त्तुं भवान् तामादिशतु।
पन मार्था किछ खास चीज़ बनेइ रावरी थी, ते यीशु कां आई ते ज़ोने लगी, “हे प्रभु तुसन ज़रां भी खियाल नईं कि, मेरी बेइनां अवं कम केरनेरे लेइ अवं अकैल्ली छ़डोरी? ते एस ज़ोथ, तै मेरी मद्दत केरे।”
41 ततो यीशुः प्रत्युवाच हे मर्थे हे मर्थे, त्वं नानाकार्य्येषु चिन्तितवती व्यग्रा चासि,
प्रभुए तैस जुवाब दित्तो, “मार्था, हे मार्था, तू बेड़ि गल्लां केरे फिक्र केरतिस,
42 किन्तु प्रयोजनीयम् एकमात्रम् आस्ते। अपरञ्च यमुत्तमं भागं कोपि हर्त्तुं न शक्नोति सएव मरियमा वृतः।
पन अक गल ज़रूरीए, मरियमा तै रोड़ो हिस्सो च़ुनोरोए, ज़ै तैस करां कोई न नेइ सके।”