< योहनः 1 >

1 आदौ वाद आसीत् स च वाद ईश्वरेण सार्धमासीत् स वादः स्वयमीश्वर एव।
Kubhwandelu kwa jhela ni Lilobhi, ni Lilobhi ajhela pamonga ni K'yara, ni lilobhi ajhele K'yara.
2 स आदावीश्वरेण सहासीत्।
E'le lilobhi, kubhwandelu ajhele pamonga ni K'yara.
3 तेन सर्व्वं वस्तु ससृजे सर्व्वेषु सृष्टवस्तुषु किमपि वस्तु तेनासृष्टं नास्ति।
Fenu fyoha fyabhombiki kup'etela muene, ni bila muene kujhelepi khenu kimonga kya kikajhele kimalikubhombibhwa.
4 स जीवनस्याकारः, तच्च जीवनं मनुष्याणां ज्योतिः
Mugati mwa muene kwajhele ni bhusima, ni bhusima obhu bhwajhele nuru jha bhanadamu bhoha.
5 तज्ज्योतिरन्धकारे प्रचकाशे किन्त्वन्धकारस्तन्न जग्राह।
Nuru jing'ara mu ngisi, wala ngisi jhajhisimisi lepi.
6 योहन् नामक एको मनुज ईश्वरेण प्रेषयाञ्चक्रे।
Pajhe ni munu jha atumibhu kuh'omela kwa K'yara, ambajhe lihina lya muene akutibhweghe Yohana.
7 तद्वारा यथा सर्व्वे विश्वसन्ति तदर्थं स तज्ज्योतिषि प्रमाणं दातुं साक्षिस्वरूपो भूत्वागमत्,
Ahidili kama shahidi kushuhudila kuhusu nuru jhela, ili kwamba bhoha bhabhwesiajhi kuamini kup'etela muene.
8 स स्वयं तज्ज्योति र्न किन्तु तज्ज्योतिषि प्रमाणं दातुमागमत्।
Yohana ajhelepi nuru jhela, bali ahidili kushuhudila kuhusu nuru jhela.
9 जगत्यागत्य यः सर्व्वमनुजेभ्यो दीप्तिं ददाति तदेव सत्यज्योतिः।
Ejhu jhajhele nuru jha bhukweli ambajho jhajhele jhihida ku dunia najhu jhikampela nuru kila mmonga
10 स यज्जगदसृजत् तन्मद्य एव स आसीत् किन्तु जगतो लोकास्तं नाजानन्।
Ajhele ku dunia ni dunia jhabhombiki kup'etela muene, ni dunia jhammanyi lepi.
11 निजाधिकारं स आगच्छत् किन्तु प्रजास्तं नागृह्लन्।
Ahidili kwa fenu fya muene, nibharui bha muene bhabelikumpokela.
12 तथापि ये ये तमगृह्लन् अर्थात् तस्य नाम्नि व्यश्वसन् तेभ्य ईश्वरस्य पुत्रा भवितुम् अधिकारम् अददात्।
Bali kwa bhala bhingi bhabhampokili, ambabho bhaliamini lihina lya muene, kwa abhu abhapelili haki jha kujha bhana bha K'yara,
13 तेषां जनिः शोणितान्न शारीरिकाभिलाषान्न मानवानामिच्छातो न किन्त्वीश्वरादभवत्।
Ambabho bhahogoliki, sio kwa damu, wala kwa mapenzi gha mb'ele, wala kwa mapenzi gha munu, bali kwa K'yara muene.
14 स वादो मनुष्यरूपेणावतीर्य्य सत्यतानुग्रहाभ्यां परिपूर्णः सन् सार्धम् अस्माभि र्न्यवसत् ततः पितुरद्वितीयपुत्रस्य योग्यो यो महिमा तं महिमानं तस्यापश्याम।
Nu muene Lilobhi abhombiki mb'ele ni kutama miongoni mwa tete, tubhubhwene bhutukufu bhwa muene, bhutukufu kama bhwamunu muene ghwa pasima ahidili kuh'omela kwa dadi, amemili neema ni kweli.
15 ततो योहनपि प्रचार्य्य साक्ष्यमिदं दत्तवान् यो मम पश्चाद् आगमिष्यति स मत्तो गुरुतरः; यतो मत्पूर्व्वं स विद्यमान आसीत्; यदर्थम् अहं साक्ष्यमिदम् अदां स एषः।
Yohana ashuhudili kuhusu muene, na akwesili sauti ajobhili, “Ojho ndo jha najobhili habari sya muene najobhili, “Jhola jhaibetakuhida badala jha nene ndo mbaha kuliko nene, kwa ndabha ajhele kabla jha nene.”
16 अपरञ्च तस्य पूर्णताया वयं सर्व्वे क्रमशः क्रमशोनुग्रहं प्राप्ताः।
Kwa kujha kuh'omela mu bhutimilifu bhwa muene, tete twebhoha tupokili mebhu kipawa baada jha kipawa.
17 मूसाद्वारा व्यवस्था दत्ता किन्त्वनुग्रहः सत्यत्वञ्च यीशुख्रीष्टद्वारा समुपातिष्ठतां।
Kwa kujha sheria jhaletibhu kup'etela Musa. Neema ni kweli fyahidili kup'etela Yesu kristu.
18 कोपि मनुज ईश्वरं कदापि नापश्यत् किन्तु पितुः क्रोडस्थोऽद्वितीयः पुत्रस्तं प्रकाशयत्।
Ajhelepi mwanadamu jhaambwene K'yara wakati bhuoha. Munu muene ambajhe ndo K'yara, jhaajhele pa kifua kya dadi, ambombili muene amanyikanayi.
19 त्वं कः? इति वाक्यं प्रेष्टुं यदा यिहूदीयलोका याजकान् लेविलोकांश्च यिरूशालमो योहनः समीपे प्रेषयामासुः,
Na obhu ndo bhushuhuda bhwa Yohana wakati makuhani ni walawi bhabhatumibhu kwa muene ni bhayahudi kun'kota, “Bhebhe wa niani?”
20 तदा स स्वीकृतवान् नापह्नूतवान् नाहम् अभिषिक्त इत्यङ्गीकृतवान्।
Bila kusitasita na abelilepi, bali ajibili, “Nene na Kristu lepi.”
21 तदा तेऽपृच्छन् तर्हि को भवान्? किं एलियः? सोवदत् न; ततस्तेऽपृच्छन् तर्हि भवान् स भविष्यद्वादी? सोवदत् नाहं सः।
Hivyo bhakan'kota, “henu bhebhe ghweniani?” Bhebhe ndo Eliya? Akajobha, “Nene lepi.” Bhakajobha bhebhe wa niani wa nabii? Ajibili,” Lepi.”
22 तदा तेऽपृच्छन् तर्हि भवान् कः? वयं गत्वा प्रेरकान् त्वयि किं वक्ष्यामः? स्वस्मिन् किं वदसि?
Kisha bhakan'jobhela, “Bhebhe wa niani, ili tubhapelayi lijibu bhabhatutumili”? Ukishuhudilayi wajhobhi?”
23 तदा सोवदत्। परमेशस्य पन्थानं परिष्कुरुत सर्व्वतः। इतीदं प्रान्तरे वाक्यं वदतः कस्यचिद्रवः। कथामिमां यस्मिन् यिशयियो भविष्यद्वादी लिखितवान् सोहम्।
Akajobha, “Nene na sauti jha muene jha ajhe nyikani: 'Mujhinyosiajhi njela jha Bwana,' kama nabii Isaya kyaajobhili.”
24 ये प्रेषितास्ते फिरूशिलोकाः।
Basi kwajhele ni bhanu bha bhatumibhu pala kuhoma kwa Mafarisayo. Bhakan'kota ni kujobha,
25 तदा तेऽपृच्छन् यदि नाभिषिक्तोसि एलियोसि न स भविष्यद्वाद्यपि नासि च, तर्हि लोकान् मज्जयसि कुतः?
“Kwa ndabha jha kiki wibatisya basi kama bhebhe sio Kristu wala Eliya wala nabii?”
26 ततो योहन् प्रत्यवोचत्, तोयेऽहं मज्जयामीति सत्यं किन्तु यं यूयं न जानीथ तादृश एको जनो युष्माकं मध्य उपतिष्ठति।
Yohana abhajibili akajobha, “Nibatisya kwa masi. Hata efyo, miongoni mwa muenga ijhema munu jhamummanyilepi.
27 स मत्पश्चाद् आगतोपि मत्पूर्व्वं वर्त्तमान आसीत् तस्य पादुकाबन्धनं मोचयितुमपि नाहं योग्योस्मि।
Ojho ndo jha ihida baada jha nene. Nene nilondeka lepi ata kuhobhosya mighojhi jha filatu fya muene.”
28 यर्द्दननद्याः पारस्थबैथबारायां यस्मिन्स्थाने योहनमज्जयत् तस्मिन स्थाने सर्व्वमेतद् अघटत।
Mambo agha ghabhombiki okhu Bethania, kwiselya ku Yordani, mahali ambapo Yohana ajhele ibatisya.
29 परेऽहनि योहन् स्वनिकटमागच्छन्तं यिशुं विलोक्य प्रावोचत् जगतः पापमोचकम् ईश्वरस्य मेषशावकं पश्यत।
Ligono lyalafwatili Yohana ambwene Yesu ihida kwa muene akajobha, “Langayi mwanakondoo ghwa K'yara jhaibetakujhitola dhambi jha bhulimwengu!
30 यो मम पश्चादागमिष्यति स मत्तो गुरुतरः, यतो हेतोर्मत्पूर्व्वं सोऽवर्त्तत यस्मिन्नहं कथामिमां कथितवान् स एवायं।
ojho ndo jhanijobheghe habari sya muene, nikajobhili, “Muene jhaibetakuhida kunyuma jha nene ndo mbaha kuliko nene, kwa kujha ajhele kabla jha nene.'
31 अपरं नाहमेनं प्रत्यभिज्ञातवान् किन्तु इस्रायेल्लोका एनं यथा परिचिन्वन्ति तदभिप्रायेणाहं जले मज्जयितुमागच्छम्।
Nikammanyilepi muene, lakini jhabhombiki naha ili kwamba afumulibhwayi ku Israeli, kujha nahidili kubatisya kwa masi.”
32 पुनश्च योहनपरमेकं प्रमाणं दत्वा कथितवान् विहायसः कपोतवद् अवतरन्तमात्मानम् अस्योपर्य्यवतिष्ठन्तं च दृष्टवानहम्।
Yohana ashuhudili, “Nabhwene Roho iselela kuh'oma kumbinguni mfuano ghwa hua, najhabakili kunani kwa muene.
33 नाहमेनं प्रत्यभिज्ञातवान् इति सत्यं किन्तु यो जले मज्जयितुं मां प्रैरयत् स एवेमां कथामकथयत् यस्योपर्य्यात्मानम् अवतरन्तम् अवतिष्ठन्तञ्च द्रक्षयसि सएव पवित्रे आत्मनि मज्जयिष्यति।
Nene nammanyilepi lakini muene jhaanitumili ili nibatisiajhi kwa masi anijobhili, 'jhola ambajhe ibetakubhona Roho iselela ni kutama panani pa muene, Ojho ndo ibetakubatisya kwa Roho Mtakatifu.'
34 अवस्तन्निरीक्ष्यायम् ईश्वरस्य तनय इति प्रमाणं ददामि।
Nibhuene na nishuhudili kujha ojho ndo Mwana ghwa K'yara.”
35 परेऽहनि योहन् द्वाभ्यां शिष्याभ्यां सार्द्धें तिष्ठन्
Kabhele ligono lya lafwatili Yohana ajhemili pamonga ni bhanafunzi bhamuene bhabhele,
36 यिशुं गच्छन्तं विलोक्य गदितवान्, ईश्वरस्य मेषशावकं पश्यतं।
bhambwene Yesu igenda ni Yohana akajobha, “Langayi, Mwana kondoo ghwa K'yara!”
37 इमां कथां श्रुत्वा द्वौ शिष्यौ यीशोः पश्चाद् ईयतुः।
Bhanafunzi bhabhele bhampeliki Yohana ijobha haya bhakan'kesya Yesu.
38 ततो यीशुः परावृत्य तौ पश्चाद् आगच्छन्तौ दृष्ट्वा पृष्टवान् युवां किं गवेशयथः? तावपृच्छतां हे रब्बि अर्थात् हे गुरो भवान् कुत्र तिष्ठति?
Kabhele Yesu ageuki ni kubhabhona bhanafunzi bhala bhabhele bhakan'kesya, na akabhajobhela, “Mwilonda kiki?” Bhakajibu, “Rabbi, (maana jhiake 'mwalimu,' witama ndaku?”
39 ततः सोवादित् एत्य पश्यतं। ततो दिवसस्य तृतीयप्रहरस्य गतत्वात् तौ तद्दिनं तस्य सङ्गेऽस्थातां।
Akabhajobhela, “Muhidayi na mulotayi.”Kisha bhakalota ni kulola mahali pa atameghe; bhatamili pamonga naku ligono elu kwakujha jha jhele kama saa kumi ivi.
40 यौ द्वौ योहनो वाक्यं श्रुत्वा यिशोः पश्चाद् आगमतां तयोः शिमोन्पितरस्य भ्राता आन्द्रियः
Mmonga kati jha bhala bhabhele bhabhamp'eliki Yohana ilongela na kisha kun'kesya Yesu ajhele Andrea, ndongomunu Simoni Petro.
41 स इत्वा प्रथमं निजसोदरं शिमोनं साक्षात्प्राप्य कथितवान् वयं ख्रीष्टम् अर्थात् अभिषिक्तपुरुषं साक्षात्कृतवन्तः।
Ambwene ndongomunu Simoni ni kun'jobhela, “Tun'kabhili masihi” (ambajho jhitafsiribhwa Kristu).
42 पश्चात् स तं यिशोः समीपम् आनयत्। तदा यीशुस्तं दृष्ट्वावदत् त्वं यूनसः पुत्रः शिमोन् किन्तु त्वन्नामधेयं कैफाः वा पितरः अर्थात् प्रस्तरो भविष्यति।
Andetili kwa Yesu. Yesu akandanga ni kujobha, “Bhebhe ndo Simoni mwana ghwa Yohana” wibetakutibhwa kefa,” (maana jhiake 'Petro').
43 परेऽहनि यीशौ गालीलं गन्तुं निश्चितचेतसि सति फिलिपनामानं जनं साक्षात्प्राप्यावोचत् मम पश्चाद् आगच्छ।
Ligono lya lyafwatili wakati abhokili kulota Galilaya, an'kabhili Filipo ni kun'jobhela, “Nik'esiajhi nene.”
44 बैत्सैदानाम्नि यस्मिन् ग्रामे पितरान्द्रिययोर्वास आसीत् तस्मिन् ग्रामे तस्य फिलिपस्य वसतिरासीत्।
Filipo ajhele mwenyeji wa Bethsaida, mji wa Andrea ni Petro.
45 पश्चात् फिलिपो निथनेलं साक्षात्प्राप्यावदत् मूसा व्यवस्था ग्रन्थे भविष्यद्वादिनां ग्रन्थेषु च यस्याख्यानं लिखितमास्ते तं यूषफः पुत्रं नासरतीयं यीशुं साक्षाद् अकार्ष्म वयं।
Filipo an'kabhili Nathanaeli ni kun'jobhela, Tun'kabhili jhola ambajhe Musa abhwesiti kulamba habari sya muene mun sheria sya manabii. Yesu mwana ghwa Yusufu, kuh'omela ku Nazareti.
46 तदा निथनेल् कथितवान् नासरन्नगरात किं कश्चिदुत्तम उत्पन्तुं शक्नोति? ततः फिलिपो ऽवोचत् एत्य पश्य।
Nathanaeli akan'jobhela, “Je khenu kinofu kibhwesya kuh'omela Nazareti?” Filipo akan'jobhela, Hidayi na ulolayi.”
47 अपरञ्च यीशुः स्वस्य समीपं तम् आगच्छन्तं दृष्ट्वा व्याहृतवान्, पश्यायं निष्कपटः सत्य इस्रायेल्लोकः।
Yesu akambona Nathanaeli ihida kwa muene ni kujobha, “Langayi, Mwisraeli kweli kweli jhaabelikujha ni udesi mugati mwa muene!”
48 ततः सोवदद्, भवान् मां कथं प्रत्यभिजानाति? यीशुरवादीत् फिलिपस्य आह्वानात् पूर्व्वं यदा त्वमुडुम्बरस्य तरोर्मूलेऽस्थास्तदा त्वामदर्शम्।
Nathanaeli akan'jobhela, “Unimanyibhuili nene?” Yesu akan'jibu ni kun'jobhela, “Kabla Filipo akukutilepi bho ujhele pasi pa mtini, nikakubhwene.”
49 निथनेल् अचकथत्, हे गुरो भवान् नितान्तम् ईश्वरस्य पुत्रोसि, भवान् इस्रायेल्वंशस्य राजा।
Nathanaeli akajibu, “Rabi bhebhe u Mwana ghwa K'yara! Bhebhe ndo Mfalme ghwa Israeli”!
50 ततो यीशु र्व्याहरत्, त्वामुडुम्बरस्य पादपस्य मूले दृष्टवानाहं ममैतस्माद्वाक्यात् किं त्वं व्यश्वसीः? एतस्मादप्याश्चर्य्याणि कार्य्याणि द्रक्ष्यसि।
Yesu akan'jibu akan'jobhela, Kwa ndabha nikujobhili nikakubhwene pasi pa libehe lya mtini' je ghwiamini? wibetakulola matendo mabhaha kuliko agha.”
51 अन्यच्चावादीद् युष्मानहं यथार्थं वदामि, इतः परं मोचिते मेघद्वारे तस्मान्मनुजसूनुना ईश्वरस्य दूतगणम् अवरोहन्तमारोहन्तञ्च द्रक्ष्यथ।
Yesu akajobha, “Muaminiajhi muaminiajhi nikabhajobhela mwibetakusibhona malaika bhikwela ni kuselela panani pa Mwana ghwa Adamu.”

< योहनः 1 >