< योहनः 9 >

1 ततः परं यीशुर्गच्छन् मार्गमध्ये जन्मान्धं नरम् अपश्यत्।
Now as Jesus passed by, he saw a man blind from birth.
2 ततः शिष्यास्तम् अपृच्छन् हे गुरो नरोयं स्वपापेन वा स्वपित्राः पापेनान्धोऽजायत?
His disciples asked him, “Rabbi, who sinned, this man or his parents, so that he was born blind?”
3 ततः स प्रत्युदितवान् एतस्य वास्य पित्रोः पापाद् एतादृशोभूद इति नहि किन्त्वनेन यथेश्वरस्य कर्म्म प्रकाश्यते तद्धेतोरेव।
Jesus answered, “Neither did this man sin, nor his parents, but so that the works of God would be revealed in him.
4 दिने तिष्ठति मत्प्रेरयितुः कर्म्म मया कर्त्तव्यं यदा किमपि कर्म्म न क्रियते तादृशी निशागच्छति।
We must work the works of him who sent me while it is day. Night is coming when no one will be able to work.
5 अहं यावत्कालं जगति तिष्ठामि तावत्कालं जगतो ज्योतिःस्वरूपोस्मि।
While I am in the world, I am the light of the world.”
6 इत्युक्त्ता भूमौ निष्ठीवं निक्षिप्य तेन पङ्कं कृतवान्
After Jesus said these things, he spit on the ground, made mud with the saliva, and smeared the mud on his eyes.
7 पश्चात् तत्पङ्केन तस्यान्धस्य नेत्रे प्रलिप्य तमित्यादिशत् गत्वा शिलोहे ऽर्थात् प्रेरितनाम्नि सरसि स्नाहि। ततोन्धो गत्वा तत्रास्नात् ततः प्रन्नचक्षु र्भूत्वा व्याघुट्यागात्।
He said to him, “Go, wash in the pool of Siloam,” (which is translated “Sent”). So the man went away, washed, and came back seeing.
8 अपरञ्च समीपवासिनो लोका ये च तं पूर्व्वमन्धम् अपश्यन् ते बक्त्तुम् आरभन्त योन्धलोको वर्त्मन्युपविश्याभिक्षत स एवायं जनः किं न भवति?
Then the man's neighbors and those who had seen him previously as a beggar were saying, “Is not this the man that used to sit and beg?”
9 केचिदवदन् स एव केचिदवोचन् तादृशो भवति किन्तु स स्वयमब्रवीत् स एवाहं भवामि।
Some said, “It is he.” Others said, “No, but he is like him.” But he said, “It is me.”
10 अतएव ते ऽपृच्छन् त्वं कथं दृष्टिं पाप्तवान्?
They said to him, “Then how were your eyes opened?”
11 ततः सोवदद् यीशनामक एको जनो मम नयने पङ्केन प्रलिप्य इत्याज्ञापयत् शिलोहकासारं गत्वा तत्र स्नाहि। ततस्तत्र गत्वा मयि स्नाते दृष्टिमहं लब्धवान्।
He answered, “The man who is called Jesus made mud and smeared it on my eyes and said to me, 'Go to Siloam and wash.' So I went and washed, and I received my sight.”
12 तदा ते ऽवदन् स पुमान् कुत्र? तेनोक्त्तं नाहं जानामि।
They said to him, “Where is he?” He replied, “I do not know.”
13 अपरं तस्मिन् पूर्व्वान्धे जने फिरूशिनां निकटम् आनीते सति फिरूशिनोपि तमपृच्छन् कथं दृष्टिं प्राप्तोसि?
They brought the man who used to be blind to the Pharisees.
14 ततः स कथितवान् स पङ्केन मम नेत्रे ऽलिम्पत् पश्चाद् स्नात्वा दृष्टिमलभे।
Now it was the Sabbath day when Jesus made the mud and opened his eyes.
15 किन्तु यीशु र्विश्रामवारे कर्द्दमं कृत्वा तस्य नयने प्रसन्नेऽकरोद् इतिकारणात् कतिपयफिरूशिनोऽवदन्
Then again the Pharisees asked him how he had received his sight. He said to them, “He put mud on my eyes, I washed, and I now can see.”
16 स पुमान् ईश्वरान्न यतः स विश्रामवारं न मन्यते। ततोन्ये केचित् प्रत्यवदन् पापी पुमान् किम् एतादृशम् आश्चर्य्यं कर्म्म कर्त्तुं शक्नोति?
Some of the Pharisees said, “This man is not from God because he does not keep the Sabbath.” Others said, “How can a man who is a sinner do such signs?” So there was a division among them.
17 इत्थं तेषां परस्परं भिन्नवाक्यत्वम् अभवत्। पश्चात् ते पुनरपि तं पूर्व्वान्धं मानुषम् अप्राक्षुः यो जनस्तव चक्षुषी प्रसन्ने कृतवान् तस्मिन् त्वं किं वदसि? स उक्त्तवान् स भविशद्वादी।
So they asked the blind man again, “What do you say about him, since he opened your eyes?” The blind man said, “He is a prophet.”
18 स दृष्टिम् आप्तवान् इति यिहूदीयास्तस्य दृष्टिं प्राप्तस्य जनस्य पित्रो र्मुखाद् अश्रुत्वा न प्रत्ययन्।
Now the Jews still did not believe about him that he was blind and had received his sight until they called the parents of him who had received his sight.
19 अतएव ते तावपृच्छन् युवयो र्यं पुत्रं जन्मान्धं वदथः स किमयं? तर्हीदानीं कथं द्रष्टुं शक्नोति?
They asked the parents, “Is this your son whom you say was born blind? How then does he now see?”
20 ततस्तस्य पितरौ प्रत्यवोचताम् अयम् आवयोः पुत्र आ जनेरन्धश्च तदप्यावां जानीवः
So his parents answered them, “We know that this is our son and that he was born blind.
21 किन्त्वधुना कथं दृष्टिं प्राप्तवान् तदावां न् जानीवः कोस्य चक्षुषी प्रसन्ने कृतवान् तदपि न जानीव एष वयःप्राप्त एनं पृच्छत स्वकथां स्वयं वक्ष्यति।
How he now sees, we do not know, and who opened his eyes, we do not know. Ask him, he is an adult. He can speak for himself.”
22 यिहूदीयानां भयात् तस्य पितरौ वाक्यमिदम् अवदतां यतः कोपि मनुष्यो यदि यीशुम् अभिषिक्तं वदति तर्हि स भजनगृहाद् दूरीकारिष्यते यिहूदीया इति मन्त्रणाम् अकुर्व्वन्
His parents said these things, because they were afraid of the Jews. For the Jews had already agreed that if anyone would confess him to be the Christ, he would be thrown out of the synagogue.
23 अतस्तस्य पितरौ व्याहरताम् एष वयःप्राप्त एनं पृच्छत।
Because of this, his parents said, “He is an adult, ask him.”
24 तदा ते पुनश्च तं पूर्व्वान्धम् आहूय व्याहरन् ईश्वरस्य गुणान् वद एष मनुष्यः पापीति वयं जानीमः।
So for a second time they called the man who had been blind and said to him, “Give glory to God. We know that this man is a sinner.”
25 तदा स उक्त्तवान् स पापी न वेति नाहं जाने पूर्वामन्ध आसमहम् अधुना पश्यामीति मात्रं जानामि।
Then that man replied, “I do not know if he is a sinner. One thing I do know: I was blind, and now I see.”
26 ते पुनरपृच्छन् स त्वां प्रति किमकरोत्? कथं नेत्रे प्रसन्ने ऽकरोत्?
Then they said to him, “What did he do to you? How did he open your eyes?”
27 ततः सोवादीद् एककृत्वोकथयं यूयं न शृणुथ तर्हि कुतः पुनः श्रोतुम् इच्छथ? यूयमपि किं तस्य शिष्या भवितुम् इच्छथ?
He answered, “I have told you already, and you did not listen! Why do you want to hear it again? You do not want to become his disciples too, do you?
28 तदा ते तं तिरस्कृत्य व्याहरन् त्वं तस्य शिष्यो वयं मूसाः शिष्याः।
They insulted him and said, “You are his disciple, but we are disciples of Moses.
29 मूसावक्त्रेणेश्वरो जगाद तज्जानीमः किन्त्वेष कुत्रत्यलोक इति न जानीमः।
We know that God has spoken to Moses, but we do not know where this one is from.”
30 सोवदद् एष मम लोचने प्रसन्ने ऽकरोत् तथापि कुत्रत्यलोक इति यूयं न जानीथ एतद् आश्चर्य्यं भवति।
The man answered and said to them, “This is remarkable, that you do not know where he is from, and yet he opened my eyes.
31 ईश्वरः पापिनां कथां न शृणोति किन्तु यो जनस्तस्मिन् भक्तिं कृत्वा तदिष्टक्रियां करोति तस्यैव कथां शृणोति एतद् वयं जानीमः।
We know that God does not listen to sinners, but if someone is devout and does his will, he listens to him.
32 कोपि मनुष्यो जन्मान्धाय चक्षुषी अददात् जगदारम्भाद् एतादृशीं कथां कोपि कदापि नाशृणोत्। (aiōn g165)
Since the world began it has never been heard that anyone opened the eyes of a man born blind. (aiōn g165)
33 अस्माद् एष मनुष्यो यदीश्वरान्नाजायत तर्हि किञ्चिदपीदृशं कर्म्म कर्त्तुं नाशक्नोत्।
If this man were not from God, he could do nothing.”
34 ते व्याहरन् त्वं पापाद् अजायथाः किमस्मान् त्वं शिक्षयसि? पश्चात्ते तं बहिरकुर्व्वन्।
They answered and said to him, “You were completely born in sins, and you are teaching us?” Then they threw him out.
35 तदनन्तरं यिहूदीयैः स बहिरक्रियत यीशुरिति वार्त्तां श्रुत्वा तं साक्षात् प्राप्य पृष्टवान् ईश्वरस्य पुत्रे त्वं विश्वसिषि?
Jesus heard that they had cast him out of the synagogue. He found him and said, “Do you believe in the Son of Man?”
36 तदा स प्रत्यवोचत् हे प्रभो स को यत् तस्मिन्नहं विश्वसिमि?
He replied and said, “Who is he, Lord, that I may believe in him?”
37 ततो यीशुः कथितवान् त्वं तं दृष्टवान् त्वया साकं यः कथं कथयति सएव सः।
Jesus said to him, “You have seen him, and it is the one who is speaking with you.”
38 तदा हे प्रभो विश्वसिमीत्युक्त्वा स तं प्रणामत्।
The man said, “Lord, I believe” and he worshiped him.
39 पश्चाद् यीशुः कथितवान् नयनहीना नयनानि प्राप्नुवन्ति नयनवन्तश्चान्धा भवन्तीत्यभिप्रायेण जगदाहम् आगच्छम्।
Jesus said, “For judgment I came into this world so that those who do not see may see and so that those who see may become blind.”
40 एतत् श्रुत्वा निकटस्थाः कतिपयाः फिरूशिनो व्याहरन् वयमपि किमन्धाः?
Some of the Pharisees who were with him heard these things and asked him, “Are we also blind?”
41 तदा यीशुरवादीद् यद्यन्धा अभवत तर्हि पापानि नातिष्ठन् किन्तु पश्यामीति वाक्यवदनाद् युष्माकं पापानि तिष्ठन्ति।
Jesus said to them, “If you were blind, you would have no sin, but now you say, 'We see,' so your sin remains.”

< योहनः 9 >