< योहनः 14 >

1 मनोदुःखिनो मा भूत; ईश्वरे विश्वसित मयि च विश्वसित।
Jūsu sirds lai neizbīstas! Ticat uz Dievu un ticat uz Mani.
2 मम पितु गृहे बहूनि वासस्थानि सन्ति नो चेत् पूर्व्वं युष्मान् अज्ञापयिष्यं युष्मदर्थं स्थानं सज्जयितुं गच्छामि।
Mana Tēva namā ir daudz dzīvokļu. Kad tas tā nebūtu, tad Es jums to būtu sacījis. Es noeju, jums vietu sataisīt.
3 यदि गत्वाहं युष्मन्निमित्तं स्थानं सज्जयामि तर्हि पनरागत्य युष्मान् स्वसमीपं नेष्यामि, ततो यत्राहं तिष्ठामि तत्र यूयमपि स्थास्यथ।
Un kad Es būšu nogājis un jums vietu sataisījis, tad Es gribu atkal atnākt un jūs ņemt pie Sevis, lai jūs esat, kur Es esmu.
4 अहं यत्स्थानं ब्रजामि तत्स्थानं यूयं जानीथ तस्य पन्थानमपि जानीथ।
Un kurp Es noeju, to jūs zināt, un to ceļu jūs arī zināt.”
5 तदा थोमा अवदत्, हे प्रभो भवान् कुत्र याति तद्वयं न जानीमः, तर्हि कथं पन्थानं ज्ञातुं शक्नुमः?
Toms uz to saka: “Kungs, mēs nezinām, kurp Tu ej; kā tad mēs to ceļu varam zināt.”
6 यीशुरकथयद् अहमेव सत्यजीवनरूपपथो मया न गन्ता कोपि पितुः समीपं गन्तुं न शक्नोति।
Jēzus uz to saka: “Es esmu tas ceļš un tā patiesība un tā dzīvība; neviens nenāk pie Tā Tēva, kā vien caur Mani.
7 यदि माम् अज्ञास्यत तर्हि मम पितरमप्यज्ञास्यत किन्त्वधुनातस्तं जानीथ पश्यथ च।
Kad jūs Mani būtu pazinuši, tad jūs arī būtu pazinuši Manu Tēvu, un no šī laika jūs Viņu pazīstat un Viņu esat redzējuši.”
8 तदा फिलिपः कथितवान्, हे प्रभो पितरं दर्शय तस्मादस्माकं यथेष्टं भविष्यति।
Filips uz Viņu saka: “Kungs, rādi mums To Tēvu, tad mums pietiek.”
9 ततो यीशुः प्रत्यावादीत्, हे फिलिप युष्माभिः सार्द्धम् एतावद्दिनानि स्थितमपि मां किं न प्रत्यभिजानासि? यो जनो माम् अपश्यत् स पितरमप्यपश्यत् तर्हि पितरम् अस्मान् दर्शयेति कथां कथं कथयसि?
Jēzus uz to saka: “Tik ilgi Es pie jums esmu, un tu Mani nepazīsti? Filip, kas Mani redz, tas redz To Tēvu. Kā tad tu saki: rādi mums To Tēvu?
10 अहं पितरि तिष्ठामि पिता मयि तिष्ठतीति किं त्वं न प्रत्यषि? अहं यद्वाक्यं वदामि तत् स्वतो न वदामि किन्तु यः पिता मयि विराजते स एव सर्व्वकर्म्माणि कराति।
Vai tu netici, ka Es esmu iekš Tā Tēva, un Tas Tēvs ir iekš Manis? Tos vārdus, ko Es uz jums runāju, tos Es nerunāju no Sevis; bet Tas Tēvs, kas ir iekš Manis, Tas dara tos darbus.
11 अतएव पितर्य्यहं तिष्ठामि पिता च मयि तिष्ठति ममास्यां कथायां प्रत्ययं कुरुत, नो चेत् कर्म्महेतोः प्रत्ययं कुरुत।
Ticiet Man, ka Es esmu iekš Tā Tēva un Tas Tēvs iekš Manis; ja ne, tad jel ticiet Man to darbu dēļ.
12 अहं युष्मानतियथार्थं वदामि, यो जनो मयि विश्वसिति सोहमिव कर्म्माणि करिष्यति वरं ततोपि महाकर्म्माणि करिष्यति यतो हेतोरहं पितुः समीपं गच्छामि।
Patiesi, patiesi, Es jums saku: kas tic uz Mani, tas arīdzan tos darbus darīs, ko Es daru, un darīs lielākus nekā šos; jo Es eju pie Sava Tēva.
13 यथा पुत्रेण पितु र्महिमा प्रकाशते तदर्थं मम नाम प्रोच्य यत् प्रार्थयिष्यध्वे तत् सफलं करिष्यामि।
Un ko jūs lūgsiet Manā Vārdā, to Es gribu darīt, lai Tas Tēvs top godāts iekš Tā Dēla.
14 यदि मम नाम्ना यत् किञ्चिद् याचध्वे तर्हि तदहं साधयिष्यामि।
Kad jūs ko lūgsiet Manā Vārdā, to Es darīšu.
15 यदि मयि प्रीयध्वे तर्हि ममाज्ञाः समाचरत।
Ja jūs Mani mīlat, tad turiet Manus baušļus.
16 ततो मया पितुः समीपे प्रार्थिते पिता निरन्तरं युष्माभिः सार्द्धं स्थातुम् इतरमेकं सहायम् अर्थात् सत्यमयम् आत्मानं युष्माकं निकटं प्रेषयिष्यति। (aiōn g165)
Un Es To Tēvu lūgšu, un Tas jums dos citu iepriecinātāju, lai Tas pie jums paliek mūžīgi, (aiōn g165)
17 एतज्जगतो लोकास्तं ग्रहीतुं न शक्नुवन्ति यतस्ते तं नापश्यन् नाजनंश्च किन्तु यूयं जानीथ यतो हेतोः स युष्माकमन्त र्निवसति युष्माकं मध्ये स्थास्यति च।
To patiesības Garu, ko pasaule nevar dabūt, jo tā Viņu neredz, nedz Viņu pazīst; bet jūs Viņu pazīstat, jo Tas paliek pie jums un būs iekš jums.
18 अहं युष्मान् अनाथान् कृत्वा न यास्यामि पुनरपि युष्माकं समीपम् आगमिष्यामि।
Es jūs nepametīšu bāriņus, Es atkal nāku pie jums.
19 कियत्कालरत् परम् अस्य जगतो लोका मां पुन र्न द्रक्ष्यन्ति किन्तु यूयं द्रक्ष्यथ; अहं जीविष्यामि तस्मात् कारणाद् यूयमपि जीविष्यथ।
Vēl mazs brīdis, tad pasaule Mani vairs neredzēs, bet jūs Mani redzēsiet, jo Es dzīvoju un jums būs dzīvot.
20 पितर्य्यहमस्मि मयि च यूयं स्थ, तथाहं युष्मास्वस्मि तदपि तदा ज्ञास्यथ।
Tajā dienā jūs atzīsiet, ka Es esmu iekš Sava Tēva, un jūs iekš Manis un Es iekš jums.
21 यो जनो ममाज्ञा गृहीत्वा ता आचरति सएव मयि प्रीयते; यो जनश्च मयि प्रीयते सएव मम पितुः प्रियपात्रं भविष्यति, तथाहमपि तस्मिन् प्रीत्वा तस्मै स्वं प्रकाशयिष्यामि।
Kam Mani baušļi ir, un kas tos tur, tas Mani mīl, un kas Mani mīl, tas taps mīlēts no Mana Tēva; un Es to mīlēšu un tam parādīšos.”
22 तदा ईष्करियोतीयाद् अन्यो यिहूदास्तमवदत्, हे प्रभो भवान् जगतो लोकानां सन्निधौ प्रकाशितो न भूत्वास्माकं सन्निधौ कुतः प्रकाशितो भविष्यति?
Jūda (ne tas Iskariots) uz Viņu saka: “Kungs, kas tas ir, ka Tu mums parādīsies un ne pasaulei?”
23 ततो यीशुः प्रत्युदितवान्, यो जनो मयि प्रीयते स ममाज्ञा अपि गृह्लाति, तेन मम पितापि तस्मिन् प्रेष्यते, आवाञ्च तन्निकटमागत्य तेन सह निवत्स्यावः।
Jēzus atbildēja un uz to sacīja: “Ja kas Mani mīl, tas Manu vārdu turēs, un Mans Tēvs to mīlēs, un Mēs pie tā nāksim un mājas vietu pie tā darīsim.
24 यो जनो मयि न प्रीयते स मम कथा अपि न गृह्लाति पुनश्च यामिमां कथां यूयं शृणुथ सा कथा केवलस्य मम न किन्तु मम प्रेरको यः पिता तस्यापि कथा।
Kas Mani nemīl, tas Manus vārdus netur, un tas vārds, ko jūs dzirdat, nav Mans, bet Tā Tēva, kas Mani sūtījis.
25 इदानीं युष्माकं निकटे विद्यमानोहम् एताः सकलाः कथाः कथयामि।
To Es jums esmu sacījis, vēl pie jums būdams.
26 किन्त्वितः परं पित्रा यः सहायोऽर्थात् पवित्र आत्मा मम नाम्नि प्रेरयिष्यति स सर्व्वं शिक्षयित्वा मयोक्ताः समस्ताः कथा युष्मान् स्मारयिष्यति।
Bet tas iepriecinātājs, Tas Svētais Gars, ko Tas Tēvs sūtīs Manā Vārdā, tas jums mācīs visas lietas un jums atgādinās visu to, ko Es jums esmu sacījis.
27 अहं युष्माकं निकटे शान्तिं स्थापयित्वा यामि, निजां शान्तिं युष्मभ्यं ददामि, जगतो लोका यथा ददाति तथाहं न ददामि; युष्माकम् अन्तःकरणानि दुःखितानि भीतानि च न भवन्तु।
Mieru Es jums atstāju; Savu mieru Es jums dodu, - ne tā, kā pasaule dod, Es jums dodu. Jūsu sirds lai neiztrūcinājās un lai neizbīstas.
28 अहं गत्वा पुनरपि युष्माकं समीपम् आगमिष्यामि मयोक्तं वाक्यमिदं यूयम् अश्रौष्ट; यदि मय्यप्रेष्यध्वं तर्ह्यहं पितुः समीपं गच्छामि ममास्यां कथायां यूयम् अह्लादिष्यध्वं यतो मम पिता मत्तोपि महान्।
Jūs esat dzirdējuši, ka Es jums esmu sacījis: Es noeju un atkal atnāku pie jums, kad jūs Mani mīlētu, tad jūs priecātos, ka Es esmu sacījis: Es noeju pie Tā Tēva. Jo Tas Tēvs ir lielāks nekā Es.
29 तस्या घटनायाः समये यथा युष्माकं श्रद्धा जायते तदर्थम् अहं तस्या घटनायाः पूर्व्वम् इदानीं युष्मान् एतां वार्त्तां वदामि।
Un tagad Es jums esmu sacījis, pirms tas notiek, lai jūs ticat, kad tas notiek.
30 इतः परं युष्माभिः सह मम बहव आलापा न भविष्यन्ति यतः कारणाद् एतस्य जगतः पतिरागच्छति किन्तु मया सह तस्य कोपि सम्बन्धो नास्ति।
Es joprojām daudz vairs nerunāšu ar jums, jo šīs pasaules virsnieks nāk un nenieka nespēj pār Mani.
31 अहं पितरि प्रेम करोमि तथा पितु र्विधिवत् कर्म्माणि करोमीति येन जगतो लोका जानन्ति तदर्थम् उत्तिष्ठत वयं स्थानादस्माद् गच्छाम।
Bet lai pasaule atzīst, ka Es To Tēvu mīlēju un daru tā, kā Man Tas Tēvs pavēlējis: ceļamies un ejam no šejienes.

< योहनः 14 >