< याकूबः 1 >
1 ईश्वरस्य प्रभो र्यीशुख्रीष्टस्य च दासो याकूब् विकीर्णीभूतान् द्वादशं वंशान् प्रति नमस्कृत्य पत्रं लिखति।
Jakob, služabnik Boga in Gospoda Jezusa Kristusa, dvanajsterim rodovom, ki so razkropljeni naokoli, pozdrav.
2 हे मम भ्रातरः, यूयं यदा बहुविधपरीक्षाषु निपतत तदा तत् पूर्णानन्दस्य कारणं मन्यध्वं।
Moji bratje, kadar zapadate v številne skušnjave, štejte to [za] veliko veselje,
3 यतो युष्माकं विश्वासस्य परीक्षितत्वेन धैर्य्यं सम्पाद्यत इति जानीथ।
ker veste to, da preizkušenost vaše vere ustvarja potrpežljivost.
4 तच्च धैर्य्यं सिद्धफलं भवतु तेन यूयं सिद्धाः सम्पूर्णाश्च भविष्यथ कस्यापि गुणस्याभावश्च युष्माकं न भविष्यति।
Toda naj ima potrpežljivost svoje popolno delo, da boste lahko popolni in celotni, [da vam] ničesar ne manjka.
5 युष्माकं कस्यापि ज्ञानाभावो यदि भवेत् तर्हि य ईश्वरः सरलभावेन तिरस्कारञ्च विना सर्व्वेभ्यो ददाति ततः स याचतां ततस्तस्मै दायिष्यते।
Če [pa] komu izmed vas manjka modrosti, naj prosi od Boga, ki velikodušno daje vsem ljudem in ne očita; in dana mu bo.
6 किन्तु स निःसन्देहः सन् विश्वासेन याचतां यतः सन्दिग्धो मानवो वायुना चालितस्योत्प्लवमानस्य च समुद्रतरङ्गस्य सदृशो भवति।
Toda prosi naj v veri niti malo omahujoč. Kajti kdor omahuje, je podoben morskemu valu, [ki ga] žene veter in ga premetava.
7 तादृशो मानवः प्रभोः किञ्चित् प्राप्स्यतीति न मन्यतां।
Kajti tak človek naj ne misli, da bo karkoli prejel od Gospoda.
8 द्विमना लोकः सर्व्वगतिषु चञ्चलो भवति।
Človek dvojnih misli je nestanoviten na vseh svojih poteh.
9 यो भ्राता नम्रः स निजोन्नत्या श्लाघतां।
Naj se brat nizkega položaja veseli v tem, da je povišan;
10 यश्च धनवान् स निजनम्रतया श्लाघतांयतः स तृणपुष्पवत् क्षयं गमिष्यति।
toda bogat v tem, da je ponižan, ker bo minil kakor cvet na travi.
11 यतः सतापेन सूर्य्येणोदित्य तृणं शोष्यते तत्पुष्पञ्च भ्रश्यति तेन तस्य रूपस्य सौन्दर्य्यं नश्यति तद्वद् धनिलोकोऽपि स्वीयमूढतया म्लास्यति।
Kajti takoj, ko sonce vzide z žgočo vročino, to izsuši travo in njen cvet pade in lepota njenega videza propade; tako bo tudi bogataš zbledel na svojih poteh.
12 यो जनः परीक्षां सहते स एव धन्यः, यतः परीक्षितत्वं प्राप्य स प्रभुना स्वप्रेमकारिभ्यः प्रतिज्ञातं जीवनमुकुटं लप्स्यते।
Blagoslovljen je človek, ki preizkušnjo vzdrži; kajti ko je preizkušen, bo prejel krono življenja, ki jo je Gospod obljubil tistim, ki ga ljubijo.
13 ईश्वरो मां परीक्षत इति परीक्षासमये कोऽपि न वदतु यतः पापायेश्वरस्य परीक्षा न भवति स च कमपि न परीक्षते।
Naj noben človek, ko je skušan, ne reče: »Skušan sem od Boga, « kajti Bog ne more biti skušan z zlom niti sam nikogar ne skuša.
14 किन्तु यः कश्चित् स्वीयमनोवाञ्छयाकृष्यते लोभ्यते च तस्यैव परीक्षा भवति।
Toda vsak je skušan, ko je odtegnjen s svojimi lastnimi poželenji in premamljen.
15 तस्मात् सा मनोवाञ्छा सगर्भा भूत्वा दुष्कृतिं प्रसूते दुष्कृतिश्च परिणामं गत्वा मृत्युं जनयति।
Ko je potem poželenje spočeto, rojeva greh. Greh pa, ko je dovršen, rojeva smrt.
16 हे मम प्रियभ्रातरः, यूयं न भ्राम्यत।
Ne motite se, moji ljubljeni bratje.
17 यत् किञ्चिद् उत्तमं दानं पूर्णो वरश्च तत् सर्व्वम् ऊर्द्ध्वाद् अर्थतो यस्मिन् दशान्तरं परिवर्त्तनजातच्छाया वा नास्ति तस्माद् दीप्त्याकरात् पितुरवरोहति।
Vsak dober dar in vsako popolno darilo je od zgoraj in prihaja dol od Očeta svetil, s katerim ni nestanovitnosti niti sence obračanja.
18 तस्य सृष्टवस्तूनां मध्ये वयं यत् प्रथमफलस्वरूपा भवामस्तदर्थं स स्वेच्छातः सत्यमतस्य वाक्येनास्मान् जनयामास।
Po svoji lastni volji nas je zaplodil z besedo resnice, da naj bi bili mi nekako prvenci njegovih ustvarjenih bitij.
19 अतएव हे मम प्रियभ्रातरः, युष्माकम् एकैको जनः श्रवणे त्वरितः कथने धीरः क्रोधेऽपि धीरो भवतु।
Zatorej, moji ljubljeni bratje, naj bo vsak človek hiter za poslušanje, počasen za govorjenje, počasen za bes;
20 यतो मानवस्य क्रोध ईश्वरीयधर्म्मं न साधयति।
kajti človekov bes ne uresničuje Božje pravičnosti.
21 अतो हेतो र्यूयं सर्व्वाम् अशुचिक्रियां दुष्टताबाहुल्यञ्च निक्षिप्य युष्मन्मनसां परित्राणे समर्थं रोपितं वाक्यं नम्रभावेन गृह्लीत।
Zatorej dajte proč vso umazanost in odvečno porednost ter s krotkostjo sprejmite vcepljeno besedo, ki je zmožna rešiti vaše duše.
22 अपरञ्च यूयं केवलम् आत्मवञ्चयितारो वाक्यस्य श्रोतारो न भवत किन्तु वाक्यस्य कर्म्मकारिणो भवत।
Toda bodite uresničevalci besede in ne le poslušalci, ki sami sebe varajo.
23 यतो यः कश्चिद् वाक्यस्य कर्म्मकारी न भूत्वा केवलं तस्य श्रोता भवति स दर्पणे स्वीयशारीरिकवदनं निरीक्षमाणस्य मनुजस्य सदृशः।
Kajti če je kdorkoli poslušalec besede, ne pa uresničevalec, je podoben človeku, ki svoj naraven obraz ogleduje v zrcalu;
24 आत्माकारे दृष्टे स प्रस्थाय कीदृश आसीत् तत् तत्क्षणाद् विस्मरति।
kajti gleda sebe in gre svojo pot ter nemudoma pozabi, kakšne vrste človek je bil.
25 किन्तु यः कश्चित् नत्वा मुक्तेः सिद्धां व्यवस्थाम् आलोक्य तिष्ठति स विस्मृतियुक्तः श्रोता न भूत्वा कर्म्मकर्त्तैव सन् स्वकार्य्ये धन्यो भविष्यति।
Toda kdorkoli gleda v popolno postavo svobode in ostaja v njej, ni pozabljiv poslušalec, temveč izvrševalec dela, bo ta človek blagoslovljen v svojem dejanju.
26 अनायत्तरसनः सन् यः कश्चित् स्वमनो वञ्चयित्वा स्वं भक्तं मन्यते तस्य भक्ति र्मुधा भवति।
Če je katerikoli človek med vami videti religiozen, pa ne brzda svojega jezika, temveč zavaja svoje lastno srce, je bogoslužje tega človeka prazno.
27 क्लेशकाले पितृहीनानां विधवानाञ्च यद् अवेक्षणं संसाराच्च निष्कलङ्केन यद् आत्मरक्षणं तदेव पितुरीश्वरस्य साक्षात् शुचि र्निर्म्मला च भक्तिः।
Čisto in neomadeževano bogoslužje pred Bogom in Očetom je to: »Obiskovati osirotele in vdove v njihovi stiski ter se ohraniti neomadeževanega od sveta.«