< याकूबः 4 >

1 युष्माकं मध्ये समरा रणश्च कुत उत्पद्यन्ते? युष्मदङ्गशिबिराश्रिताभ्यः सुखेच्छाभ्यः किं नोत्पद्यन्तेे?
Obhulemo na inyogele agati yemwe ebhisoka aki? Bhitakusoka mu bhuligisi bhwemwe obhubhibhi bhunu obhuleta lilemo munda ye likofyanya lyemwe?
2 यूयं वाञ्छथ किन्तु नाप्नुथ, यूयं नरहत्याम् ईर्ष्याञ्च कुरुथ किन्तु कृतार्था भवितुं न शक्नुथ, यूयं युध्यथ रणं कुरुथ च किन्त्वप्राप्तास्तिष्ठथ, यतो हेतोः प्रार्थनां न कुरुथ।
Omuligila chinu mutanacho. Omwita nimubhilimya chinu mutakutula kubha nacho. Omulwana no kuyomba, na mutakubhona kulwokubha mutamusabhwa Nyamuanga.
3 यूयं प्रार्थयध्वे किन्तु न लभध्वे यतो हेतोः स्वसुखभोगेषु व्ययार्थं कु प्रार्थयध्वे।
Omusabhwa mutakuyanwa kulwokubha omusabhwa ingulu ya magambo mabhibhi, koleleki mubhone okubhikolela kwo bhuligisi bhwemwe bhubhibhi.
4 हे व्यभिचारिणो व्यभिचारिण्यश्च, संसारस्य यत् मैत्र्यं तद् ईश्वरस्य शात्रवमिति यूयं किं न जानीथ? अत एव यः कश्चित् संसारस्य मित्रं भवितुम् अभिलषति स एवेश्वरस्य शत्रु र्भवति।
Emwe abhalomesi! Mtakumenyati obhusani ne chalo ni bhusoko na Nyamuanga? Kulwejo, wonawona oyo kabha musani we chalo kabha kabha omwenene musoko wa Nyamuanga.
5 यूयं किं मन्यध्वे? शास्त्रस्य वाक्यं किं फलहीनं भवेत्? अस्मदन्तर्वासी य आत्मा स वा किम् ईर्ष्यार्थं प्रेम करोति?
Angu omwitogelati amandiko gatana nsonga ganu agaikati Omwoyo gunu gutehye munda yeswe ali no lwiso muno ingulu yeswe?
6 तन्नहि किन्तु स प्रतुलं वरं वितरति तस्माद् उक्तमास्ते यथा, आत्माभिमानलोकानां विपक्षो भवतीश्वरः। किन्तु तेनैव नम्रेभ्यः प्रसादाद् दीयते वरः॥
Nawe Nyamuanga kasosha echigongo chamfu, “Nyamuanga atakumwikilisha owechigundu, nawe kamuyana echigongo omwololo,”
7 अतएव यूयम् ईश्वरस्य वश्या भवत शयतानं संरुन्ध तेन स युष्मत्तः पलायिष्यते।
Kulwejo, mwisoshe ku Nyamuanga. Muyajane na shetani kabhilima okusoka kwimwe.
8 ईश्वरस्य समीपवर्त्तिनो भवत तेन स युष्माकं समीपवर्त्ती भविष्यति। हे पापिनः, यूयं स्वकरान् परिष्कुरुध्वं। हे द्विमनोलोकाः, यूयं स्वान्तःकरणानि शुचीनि कुरुध्वं।
Mwiilile ayeyi na Nyamuanga, omwene ona kabhafogelela emwe ona. Mwoshe amabhoko gemwe, emwe abhebhibhibhi, na mwiyoshe emyoyo jemwe, emwe abho
9 यूयम् उद्विजध्वं शोचत विलपत च, युष्माकं हासः शोकाय, आनन्दश्च कातरतायै परिवर्त्तेतां।
bhwiganilisha bhubhili. Mujubhe, mukunge, no kulila! Muindule okuseka kwemwe kubha kujubha no kusandabha kwemwe kubhe kulila.
10 प्रभोः समक्षं नम्रा भवत तस्मात् स युष्मान् उच्चीकरिष्यति।
Mwikee emwe abhene imbele ya Latabhugenyi, no mwene kabhemusha ingulu.
11 हे भ्रातरः, यूयं परस्परं मा दूषयत। यः कश्चिद् भ्रातरं दूषयति भ्रातु र्विचारञ्च करोति स व्यवस्थां दूषयति व्यवस्थायाश्च विचारं करोति। त्वं यदि व्यवस्थाया विचारं करोषि तर्हि व्यवस्थापालयिता न भवसि किन्तु विचारयिता भवसि।
Mutalomanaga emwe kwemwe, muili. Omunu unu kaloma atasikene no mwana wabho, nolo okumulamula omwana wabho, kaloma atasikene ne bhilagilo bhya Nyamuanga. Mukachilamula echilagilo, mutachilubha echilagilo, nawe omuchilamula.
12 अद्वितीयो व्यवस्थापको विचारयिता च स एवास्ते यो रक्षितुं नाशयितुञ्च पारयति। किन्तु कस्त्वं यत् परस्य विचारं करोषि?
Ni umwila unu kasosha ebhilagilo no mulamusi, Nyamuanga, omwene unu anobhutulo bhwo kuchungula no kusimagisha. Awe uli niga unu oumulamula omwikashanya wao?
13 अद्य श्वो वा वयम् अमुकनगरं गत्वा तत्र वर्षमेकं यापयन्तो वाणिज्यं करिष्यामः लाभं प्राप्स्यामश्चेति कथां भाषमाणा यूयम् इदानीं शृणुत।
Mtegeleshe, bhanu omwaikati, “Lelo nolo mutondo echigenda mumusi gunu, nchikaleyo omwaka gwona, nchikola ebyasara, nchibhona amatundo.”
14 श्वः किं घटिष्यते तद् यूयं न जानीथ यतो जीवनं वो भवेत् कीदृक् तत्तु बाष्पस्वरूपकं, क्षणमात्रं भवेद् दृश्यं लुप्यते च ततः परं।
Niga unu kamenya chinu agamutondo, no bhulame bhwemwe niki? Kulwokubha omususana noluo olubhonekana kwo mwanya mufuyi ndwiya ndubhula.
15 तदनुक्त्वा युष्माकम् इदं कथनीयं प्रभोरिच्छातो वयं यदि जीवामस्तर्ह्येतत् कर्म्म तत् कर्म्म वा करिष्याम इति।
Akili mwakaikilati, “labha Latabhugenyi akenda, echilama nokukola chinu na chiliya.”
16 किन्त्विदानीं यूयं गर्व्ववाक्यैः श्लाघनं कुरुध्वे तादृशं सर्व्वं श्लाघनं कुत्सितमेव।
Nawe woli omwikuya ingulu yo bhwiganilisha bhwemwe. Obhwikuyi bhwona obhwo ni bhubhibhi.
17 अतो यः कश्चित् सत्कर्म्म कर्त्तं विदित्वा तन्न करोति तस्य पापं जायते।
Kulwejo, kumwene unu kamenya okukola agekisi nawe atagakola, kumwene oyo ni chikayo.

< याकूबः 4 >