< याकूबः 1 >
1 ईश्वरस्य प्रभो र्यीशुख्रीष्टस्य च दासो याकूब् विकीर्णीभूतान् द्वादशं वंशान् प्रति नमस्कृत्य पत्रं लिखति।
Jēkabs, Dieva un Tā Kunga Jēzus Kristus kalps, sveicina tās divpadsmit ciltis, kas dzīvo svešumā.
2 हे मम भ्रातरः, यूयं यदा बहुविधपरीक्षाषु निपतत तदा तत् पूर्णानन्दस्य कारणं मन्यध्वं।
Mani brāļi, turat to par tīru prieku, kad jūs iekrītat dažādās kārdināšanās,
3 यतो युष्माकं विश्वासस्य परीक्षितत्वेन धैर्य्यं सम्पाद्यत इति जानीथ।
Zinādami, ka jūsu ticības pārbaudīšana rada pastāvību.
4 तच्च धैर्य्यं सिद्धफलं भवतु तेन यूयं सिद्धाः सम्पूर्णाश्च भविष्यथ कस्यापि गुणस्याभावश्च युष्माकं न भविष्यति।
Bet pastāvībai lai ir pilnīgs darbs, ka jūs esat pilnīgi un veseli, un ka jums nekā netrūkst.
5 युष्माकं कस्यापि ज्ञानाभावो यदि भवेत् तर्हि य ईश्वरः सरलभावेन तिरस्कारञ्च विना सर्व्वेभ्यो ददाति ततः स याचतां ततस्तस्मै दायिष्यते।
Un ja kādam no jums gudrības trūkst, tas lai lūdzās no Dieva, kas visiem labprāt dod un nevienam nepārmet, - tad tā viņam taps dota.
6 किन्तु स निःसन्देहः सन् विश्वासेन याचतां यतः सन्दिग्धो मानवो वायुना चालितस्योत्प्लवमानस्य च समुद्रतरङ्गस्य सदृशो भवति।
Bet lai lūdz ticībā, ne šaubīdamies; jo kas šaubās, tas ir līdzīgs jūras vilnim, ko vējš kustina un mētā.
7 तादृशो मानवः प्रभोः किञ्चित् प्राप्स्यतीति न मन्यतां।
Jo tāds cilvēks lai nedomā, ka tas no Tā Kunga ko dabūs.
8 द्विमना लोकः सर्व्वगतिषु चञ्चलो भवति।
Divprātīgs cilvēks ir nepastāvīgs visos savos ceļos.
9 यो भ्राता नम्रः स निजोन्नत्या श्लाघतां।
Bet zemas kārtas brālis lai lielās ar savu augstumu;
10 यश्च धनवान् स निजनम्रतया श्लाघतांयतः स तृणपुष्पवत् क्षयं गमिष्यति।
Un kas ir bagāts, ar savu zemumu; jo viņš paiet kā zāles puķe.
11 यतः सतापेन सूर्य्येणोदित्य तृणं शोष्यते तत्पुष्पञ्च भ्रश्यति तेन तस्य रूपस्य सौन्दर्य्यं नश्यति तद्वद् धनिलोकोऽपि स्वीयमूढतया म्लास्यति।
Jo saule ir uzlēkusi ar karstumu un zāli izkaltējusi, un viņas puķe ir nokritusi un viņas vaiga jaukums nozudis; - tāpat arīdzan bagātais savītīs uz saviem ceļiem.
12 यो जनः परीक्षां सहते स एव धन्यः, यतः परीक्षितत्वं प्राप्य स प्रभुना स्वप्रेमकारिभ्यः प्रतिज्ञातं जीवनमुकुटं लप्स्यते।
Svētīgs ir tas vīrs, kas kārdināšanā pastāv, jo pārbaudīts viņš dabūs to dzīvības kroni, ko Tas Kungs ir solījis tiem, kas Viņu mīļo.
13 ईश्वरो मां परीक्षत इति परीक्षासमये कोऽपि न वदतु यतः पापायेश्वरस्य परीक्षा न भवति स च कमपि न परीक्षते।
Neviens, kas top kārdināts, lai nesaka, ka tas no Dieva top kārdināts; jo Dievs nevar tapt kārdināts uz ļaunu, un arī Pats nekārdina neviena.
14 किन्तु यः कश्चित् स्वीयमनोवाञ्छयाकृष्यते लोभ्यते च तस्यैव परीक्षा भवति।
Bet ikviens top kārdināts, kad tas no savas paša kārības top skubināts un labināts.
15 तस्मात् सा मनोवाञ्छा सगर्भा भूत्वा दुष्कृतिं प्रसूते दुष्कृतिश्च परिणामं गत्वा मृत्युं जनयति।
Pēc tam, kad iekārošana ir ieņēmusies, tad tā dzemdē grēku, un kad grēks ir padarīts, tad tas dzemdē nāvi.
16 हे मम प्रियभ्रातरः, यूयं न भ्राम्यत।
Nepieviļaties, mani mīļie brāļi!
17 यत् किञ्चिद् उत्तमं दानं पूर्णो वरश्च तत् सर्व्वम् ऊर्द्ध्वाद् अर्थतो यस्मिन् दशान्तरं परिवर्त्तनजातच्छाया वा नास्ति तस्माद् दीप्त्याकरात् पितुरवरोहति।
Ikviena laba dāvana un ikviens pilnīgs dāvinājums nāk zemē no augšienes, no tā gaismas Tēva, pie kā nekādas pārmīšanās nedz pārvēršanās ēnas.
18 तस्य सृष्टवस्तूनां मध्ये वयं यत् प्रथमफलस्वरूपा भवामस्तदर्थं स स्वेच्छातः सत्यमतस्य वाक्येनास्मान् जनयामास।
Pēc Sava prāta Viņš mūs ir dzemdinājis caur to patiesības vārdu, ka mēs būtu Viņa radījumu pirmaji.
19 अतएव हे मम प्रियभ्रातरः, युष्माकम् एकैको जनः श्रवणे त्वरितः कथने धीरः क्रोधेऽपि धीरो भवतु।
Tad nu, mani mīļie brāļi, lai ikviens cilvēks ir čakls dzirdēt, bet lēns runāt un lēns dusmot.
20 यतो मानवस्य क्रोध ईश्वरीयधर्म्मं न साधयति।
Jo cilvēka dusmība nedara, kas ir taisni Dieva priekšā.
21 अतो हेतो र्यूयं सर्व्वाम् अशुचिक्रियां दुष्टताबाहुल्यञ्च निक्षिप्य युष्मन्मनसां परित्राणे समर्थं रोपितं वाक्यं नम्रभावेन गृह्लीत।
Tāpēc noliekat visu nešķīstību un blēdību un pieņemat ar lēnprātību to iekš jums iedēstīto vārdu, kas jūsu dvēseles var darīt svētas.
22 अपरञ्च यूयं केवलम् आत्मवञ्चयितारो वाक्यस्य श्रोतारो न भवत किन्तु वाक्यस्य कर्म्मकारिणो भवत।
Bet esiet tā vārda darītāji un ne tikai klausītāji, paši sevi pievildami;
23 यतो यः कश्चिद् वाक्यस्य कर्म्मकारी न भूत्वा केवलं तस्य श्रोता भवति स दर्पणे स्वीयशारीरिकवदनं निरीक्षमाणस्य मनुजस्य सदृशः।
Jo, ja kas ir tā vārda klausītājs, bet ne darītājs, tas ir līdzināms vīram, kas savu miesīgo vaigu aplūko spieģelī;
24 आत्माकारे दृष्टे स प्रस्थाय कीदृश आसीत् तत् तत्क्षणाद् विस्मरति।
Jo viņš sevi aplūkojis un nogājis un tūdaļ aizmirsis, kādā vaigā viņš bijis.
25 किन्तु यः कश्चित् नत्वा मुक्तेः सिद्धां व्यवस्थाम् आलोक्य तिष्ठति स विस्मृतियुक्तः श्रोता न भूत्वा कर्म्मकर्त्तैव सन् स्वकार्य्ये धन्यो भविष्यति।
Bet kas locīdamies ieskatās pilnīgā svabadības bauslībā un paliek pie tās, un nav aizmirsīgs klausītājs, bet tā darba darītājs, tas būs svētīgs savā darīšanā.
26 अनायत्तरसनः सन् यः कश्चित् स्वमनो वञ्चयित्वा स्वं भक्तं मन्यते तस्य भक्ति र्मुधा भवति।
Ja kam šķiet, ka tas Dievam kalpojot, un nesavalda savu mēli, bet savu sirdi pieviļ, Tā Dieva kalpošana ir nelietīga.
27 क्लेशकाले पितृहीनानां विधवानाञ्च यद् अवेक्षणं संसाराच्च निष्कलङ्केन यद् आत्मरक्षणं तदेव पितुरीश्वरस्य साक्षात् शुचि र्निर्म्मला च भक्तिः।
Šķīsta un neapgānīta kalpošana Dieva un Tā Tēva priekšā ir šī, bāriņus un atraitnes viņu bēdās apmeklēt un sevi pašu pasargāt neapgānītu no pasaules.